ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                                Suttanipāte catutthassa aṭṭhakavaggassa
                                      sattamaṃ tissametteyyasuttaṃ
     [414] |414.1242| 7 Methunamanuyuttassa  (iccāyasmā tissametteyyo) 1-
                                        vighātaṃ brūhi mārisa
                         sutvāna tava sāsanaṃ      viveke sikkhissāmase.
   |414.1243| Methunamanuyuttassa       (metteyyāti bhagavā)
@Footnote: 1 Ma. Yu. tisso metteyyo.
                                           Mussate vāpi sāsanaṃ
                         micchā ca paṭipajjati          etaṃ tasmiṃ anāriyaṃ.
   |414.1244| Eko pubbe caritvāna       methunaṃ yo nisevati
                         yānaṃ bhantaṃva taṃ loke        hīnamāhu puthujjanaṃ.
   |414.1245| Yaso kittī ca yā pubbe     hāyate vāpi tassa sā
                         etampi disvā sikkhetha      methunaṃ vippahātave.
   |414.1246| Saṅkappehi pareto so 1-   kapaṇo viya jhāyati
                         sutvā paresaṃ nigghosaṃ        maṅku hoti tathāvidho.
   |414.1247| Atha satthāni kurute            paravādehi codito
                         esa khvassa mahāgedho       mosavajjaṃ pagāhati.
   |414.1248| Paṇḍitoti samaññāto    ekacariyaṃ adhiṭṭhito
                         athāpi methune yutto        mandova parikissati.
   |414.1249| Etamādīnavaṃ ñatvā          muni pubbāpare idha
                         ekacariyaṃ daḷhaṃ kayirā        na nisevetha methunaṃ.
   |414.1250| Vivekaññeva sikkhetha         etadariyānamuttamaṃ
                         tena seṭṭho na maññetha    sa ve nibbānasantike.
   |414.1251| Rittassa munino carato        kāmesu anapekkhino
                         oghatiṇṇassa pihayanti    kāmesu gadhitā pajāti.
                                 Tissametteyyasuttaṃ sattamaṃ.
@Footnote: 1 Yu. yo.
          Suttanipāte catutthassa aṭṭhakavaggassa aṭṭhamaṃ pasūrasuttaṃ
     [415] |415.1252| 8 Idheva suddhī iti vādayanti
                         nāññesu dhammesu visuddhimāhu
                         yaṃ nissitā tattha subhaṃ vadānā
                         paccekasaccesu puthū niviṭṭhā.
   |415.1253| Te vādakāmā parisaṃ vigayha
                          bālaṃ dahantī mithu aññamaññaṃ
                          vadanti te aññasitā kathojjaṃ
                          pasaṃsakāmā kusalā vadānā.
   |415.1254| Yutto kathāyaṃ parisāya majjhe
                          pasaṃsamicchaṃ vinighāti hoti
                          apāhatasmiṃ pana maṅku hoti
                          nindāya so kuppati randhamesī.
   |415.1255| Yamassa vādaṃ parihīnamāhu
                          apāhataṃ pañhavimaṃsakāse
                          paridevati socati hīnavādo
                          upaccagā manti anutthunāti.
   |415.1256| Ete vivādā samaṇesu jātā
                          etesu ugghāti nigghāti hoti
                          Etampi disvā virame kathojjaṃ
                          na haññadatthatthi pasaṃsalābhā.
   |415.1257| Pasaṃsito vā pana tattha hoti
                          akkhāya vādaṃ parisāya majjhe
                          so hassatī uṇṇamaticca 1- tena
                          pappuyya taṃ attha yathā mano ahu 2-.
   |415.1258| Yā uṇṇatī sāssa vighātabhūmi
                          mānātimānaṃ vadate paneso
                          etampi disvā virame kathojjaṃ 3-
                          na tena suddhiṃ kusalā vadanti.
   |415.1259| Sūro yathā rājakhādāya puṭṭho
                          abhigajjameti paṭisūramicchaṃ
                          yeneva so tena palehi sūra 4-
                          pubbeva natthī yadidaṃ yudhāya.
   |415.1260| Ye diṭṭhimuggayha vivādayanti
                          idameva saccanti ca vādayanti 5-
                          te tvaṃ vadassu na hi tedha atthi
                          vādamhi jāte paṭisenikattā.
   |415.1261| Visenikatvā pana ye caranti
                          diṭṭhīhi diṭṭhiṃ avirujjhamānā
@Footnote: 1 Ma. uṇṇamatī ca. 2 Po. manohu. 3 Po. Ma. Yu. etaṃ pi disvā na vivādayetha.
@4 Po. sūraṃ. 5 Po. saccanti pavādayanti.
                         Tesu tvaṃ kiṃ labhetho pasūra
                         yesīdha natthī paramuggahītaṃ.
   |415.1262| Atha tvaṃ pavitakkamāgamā
                         manasā diṭṭhigatāni cintayanto
                         dhonena yugaṃ samāgamā
                         na hi tvaṃ sakkhasi sampayātaveti.
                               Pasūrasuttaṃ aṭṭhamaṃ.
                                    ------------
        Suttanipāte catutthassa aṭṭhakavaggassa navamaṃ māgandiyasuttaṃ
     [416] |416.1263| 9 Disvāna taṇhaṃ aratiñca rāgaṃ 1-
                         nāhosi chando api methunasmiṃ
                         kimevidaṃ muttakarīsapuṇṇaṃ
                         pādāpi naṃ samphusituṃ na icche.
   |416.1264| Etādisañce ratanaṃ na icchasi
                         nāriṃ narindehi bahūhi patthitaṃ
                         diṭṭhīgataṃ sīlavataṃ nu jīvitaṃ
                         bhavūpapattiñca vadesi kīdisaṃ.
   |416.1265| Idaṃ vadāmīti na tassa hoti (māgandiyāti bhagavā)
                         dhammesu niccheyya samuggahītaṃ
@Footnote: 1 Ma. Yu. rāgañca.
                         Passañca diṭṭhīsu anuggahāya
                         ajjhattasantiṃ pacinaṃ addasaṃ.
   |416.1266| Vinicchayā yāni pakappitāni (iti māgandiyo)
                         te ve munī brūsi anuggahāya
                         ajjhattasantīti yametamatthaṃ
                         kathaṃ nu dhīrehi paveditantaṃ.
   |416.1267| Na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā)
                         sīlabbatenāpi na suddhimāha
                         adiṭṭhiyā assutiyā añāṇā
                         asīlatā abbatā nopi tena
                         ete ca nisajja anuggahāya
                         santo anissāya bhavaṃ na jappe.
   |416.1268| No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo)
                         sīlabbatenāpi na suddhimāha
                         adiṭṭhiyā assutiyā añāṇā
                         asīlatā abbatā nopi tena
                         maññāmahaṃ momuhameva dhammaṃ
                         diṭṭhiyā ca eke paccenti suddhiṃ.
   |416.1269| Diṭṭhiñca 1- nissāya anupucchamāno (māgandiyāti bhagavā)
                         samuggahītesu samohamāgā
@Footnote: 1 Ma. diṭṭhañca.
                         Ito ca nāddakkhi aṇumpi saññaṃ
                         tasmā tuvaṃ momuhato dahāsi
   |416.1270| samo visesī uda vā nihīno
                         yo maññatī so vivadetha tena
                         tīsu vidhāsu avikampamāno
                         samo visesīti na tassa hoti.
   |416.1271| Saccanti so brāhmaṇo kiṃ vadeyya
                         musāti vā so vivadetha kena
                         yasmiṃ samaṃ visamaṃ vāpi 1- natthi
                         sa kena vādaṃ paṭisaṃyujeyya.
   |416.1272| Okampahāya aniketasārī
                         gāme akubbaṃ muni santhavāni
                         kāmehi ritto apurekkharāno
                         kathaṃ na viggayha janena kayirā.
   |416.1273| Yehi vivitto vicareyya loke
                         na tāni uggayha vadeyya nāgo
                         elambujaṃ 2- kaṇṭakavārijaṃ 3- yathā
                         jalena paṅkena ca nūpalittaṃ 4-
                         evaṃ munī santivādo agiddho
                         kāme ca loke ca anūpalitto.
@Footnote: 1 Yu. cāpi. 2 Ma. jalambujaṃ. 3 Ma. Yu. kaṇṭakaṃ vārijaṃ. 4 Po. anūpalittaṃ.
   |416.1274| Na vedagū diṭṭhiyā na mutiyā 1-
                         sa mānameti na hi tammayo so
                         na kammunā nopi sutena neyyo
                         anūpanīto sa 2- nivesanesu.
   |416.1275| Saññāvirattassa na santi ganthā
                         paññāvimuttassa na santi mohā
                         saññañca diṭṭhiñca ye aggahesuṃ
                         te ghaṭṭamānā 3- vicaranti loketi.
                                   Māgandiyasuttaṃ navamaṃ.
                                            ------------
         Suttanipāte catutthassa aṭṭhakavaggassa dasamaṃ purābhedasuttaṃ
     [417] |417.1276| 10 Kathaṃdassī kathaṃsīlo    upasantoti vuccati
                          tamme gotama pabrūhi        pucchito uttamaṃ naraṃ.
   |417.1277| Vītataṇho purā bhedā        (ti bhagavā) pubbamantamanissito
                          vemajjhe nupasaṅkheyyo     tassa natthi purekkhataṃ.
   |417.1278| Akkodhano asantāsī        avikatthī akukkucco 4-
                          mantābhāṇī anuddhato     sa ve vācāyato muni.
   |417.1279| Nirāsattī anāgate           atītaṃ nānusocati
                          vivekadassī phassesu          diṭṭhīsu ca na niyyati
   |417.1280| paṭilīno akuhako              apihālu amaccharī
@Footnote: 1 diṭṭhiyāyako na .... 2 Po. Yu. so .  3 Ma. Yu. ghaṭṭayantā.
@4 Ma. Yu. akkukuco
                          Appagabbho ajeguccho     pesuṇeyye ca no yuto
   |417.1281| sātiyesu anassāvī           atimāne ca no yuto
                          saṇho ca paṭibhāṇavā      na saddho na virajjati
   |417.1282| lābhakamyā na sikkhati        alābhe ca na kuppati
                          aviruddho ca taṇhāya        rasesu 1- nānugijjhati
   |417.1283| upekkhako sadā sato         na loke maññate samaṃ
                          na visesī na nīceyyo         tassa no santi ussadā.
   |417.1284| Yassa nissayatā 2- natthi   ñatvā dhammaṃ anissito
                          bhavāya vibhavāya vā            taṇhā yassa na vijjati
   |417.1285| taṃ brūmi upasantoti          kāmesu anapekkhinaṃ
                          ganthā tassa na vijjanti    atāri 3- so visattikaṃ.
   |417.1286| Na tassa puttā pasavo        khettaṃ vatthuñca vijjati
                          attaṃ vāpi nirattaṃ vā 4-   na tasmiṃ upalabbhati.
   |417.1287| Yena naṃ vajjuṃ puthujjanā       atho samaṇabrāhmaṇā
                          taṃ tassa apurakkhataṃ            tasmā vādesu nejati 5-.
   |417.1288| Vītagedho amaccharī              na ussesu vadate muni
                          na samesu na omesu          kappaṃ neti akappiyo.
   |417.1289| Yassa loke sakaṃ natthi        asatā ca na socati
                          dhammesu ca na gacchati         sa ve santoti vuccatīti.
                                        Purābhedasuttaṃ dasamaṃ
@Footnote: 1 Yu. rase ca. 2 Ma. nissayanā. 3 Po. Ma. atarī. 4 Ma. attā vāpi nirattā.
@5 Po. niñjati.
                         Suttanipāte catutthassa aṭṭhakavaggassa
                         ekādasamaṃ kalahavivādasuttaṃ
     [418] |418.1290| 11 Kuto pahūtā kalahā vivādā
                         paridevasokā sahamaccharā ca
                         mānātimānā sahapesuṇā ca
                         kuto pahūtā te tadiṅgha brūhi.
   |418.1291| Piyappahūtā kalahā vivādā
                         paridevasokā sahamaccharā ca
                         mānātimānā sahapesuṇā ca
                         maccherayuttā kalahā vivādā
                         vivādajātesu ca pesuṇāni.
   |418.1292| Piyā su lokasmiṃ kutonidānā
                         ye vāpi 1- lobhā vicaranti loke
                         āsā ca niṭṭhā ca kutonidānā
                         ye samparāyāya narassa honti.
   |418.1293| Chandānidānāni piyāni loke
                         ye vāpi lobhā vicaranti loke
                         āsā ca niṭṭhā ca itonidānā
                         ye samparāyāya narassa honti.
@Footnote: 1 Po. Ma. sabbattha vāresu cāpi.
   |418.1294| Chando nu lokasmiṃ kutonidāno
                         vinicchayā vāpi kuto pahūtā
                         kodho mosavajjañca kathaṅkathā ca
                         ye vāpi dhammā samaṇena vuttā.
   |418.1295| Sātaṃ asātanti yamāhu loke
                         tamūpanissāya pahoti chando
                         rūpesu disvā vibhavaṃ bhavañca
                         vinicchayaṃ kurute 1- jantu loke.
   |418.1296| Kodho mosavajjañca kathaṅkathā ca
                         etepi dhammā dvayameva sante
                         kathaṅkathī ñāṇapathāya sikkhe
                         ñatvā pavuttā samaṇena dhammā.
   |418.1297| Sātaṃ asātañca kutonidānā
                         kismiṃ asante na bhavanti hete
                         vibhavaṃ bhavañcāpi yametamatthaṃ
                         etamme pabrūhi yatonidānaṃ.
   |418.1298| Phassanidānaṃ sātaṃ asātaṃ
                         phasse asante na bhavanti hete
                         vibhavaṃ bhavañcāpi yametamatthaṃ
                         etante pabrūmi itonidānaṃ.
@Footnote: 1 Ma. kubbati.
   |418.1299| Phasso nu lokasmiṃ kutonidāno
                         pariggahā vāpi kuto pahūtā
                         kasmiṃ asante na mamattamatthi
                         kasmiṃ vibhūte na phusanti phassā.
   |418.1300| Nāmañca rūpañca paṭicca phasso
                         icchānidānāni pariggahāni
                         icchāya 1- asantyā na mamattamatthi
                         rūpe vibhūte na phusanti phassā.
   |418.1301| Kathaṃsametassa vibhoti rūpaṃ
                         sukhaṃ dukkhaṃ vāpi kathaṃ vibhoti
                         etamme pabrūhi yathā vibhoti
                         taṃ jāniyāma iti 2- me mano ahu.
   |418.1302| Na saññasaññī na visaññasaññī
                         nopi asaññī na vibhūtasaññī
                         evaṃsametassa vibhoti rūpaṃ
                         saññānidānā hi papañcasaṅkhā.
   |418.1303| Yantaṃ apucchimha akittayi no
                         aññantaṃ pucchāma tadiṅgha brūhi
                         ettāvataggaṃ no 3- vadanti heke
                         yakkhassa suddhiṃ idha paṇḍitāse
@Footnote: 1 Yu. icchā na santyā. 2 Ma. jāniyāmāti. 3 Ma. nu.
                         Udāhu aññampi vadanti etto.
   |418.1304| Ettāvataggampi vadanti heke
                         yakkhassa suddhiṃ idha paṇḍitāse
                         tesaṃ puneke samayaṃ vadanti
                         anupādisese kusalā vadānā.
   |418.1305| Ete ca ñatvā upanissitāti
                         ñatvā munī nissaye so vimaṃsī
                         ñatvā vimutto na vivādameti
                         bhavābhavāya na sameti dhīroti.
                         Kalahavivādasuttaṃ ekādasamaṃ.
                                ----------



             The Pali Tipitaka in Roman Character Volume 25 page 493-505. https://84000.org/tipitaka/read/roman_item.php?book=25&item=414&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=414&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=414&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=414&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=414              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]