Suttanipāte pañcamassa pārāyanavaggassa
soḷasamā piṅgiyapañhā
[440] |440.1548| 16 Jiṇṇohamasmī abalo vivaṇṇo 1- (iccāyasmā piṅgiyo)
nettā na suddhā savanaṃ na phāsu
māhampanassaṃ 2- momuho antarāya 3-
ācikkha dhammaṃ yamahaṃ vijaññaṃ
jātijarāya idha vippahānaṃ.
|440.1549| Disvāna rūpesu vihaññamāne (piṅgiyāti bhagavā)
ruppanti rūpesu janā pamattā
tasmā tuvaṃ piṅgiya appamatto
jahassu rūpaṃ apunabbhavāya.
|440.1550| Disā catasso vidisā catasso
@Footnote: 1 Ma. Yu. vītavaṇṇo. 2 Po. māhannassa. Ma. Yu. māhaṃnassaṃ.
@3 Po. Ma. antarāva.
Uddhaṃ adho dasa disā imāyo
na tuyhaṃ adiṭṭhaṃ asutāmutaṃ vā 1-
atho aviññātaṃ kiñcimatthi 2- loke
ācikkha dhammaṃ yamahaṃ vijaññaṃ
jātijarāya idha vippahānaṃ.
|440.1551| Tañhādhipanne manuje pekkhamāno (piṅgiyāti bhagavā)
santāpajāte jarasāparete
tasmā tuvaṃ piṅgiya appamatto
jahassu taṇhaṃ apunabbhavāyāti.
Piṅgiyamāṇavakapañhā soḷasamā.
------------
[441] Idamavoca bhagavā magadhesu viharanto pāsāṇacetiye 3-
paricārikasoḷasannaṃ brāhmaṇānaṃ ajjhiṭṭho pañhaṃ 4- byākāsi .
Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ
paṭipajjeyya gaccheyyeva jarāmaraṇassa pāraṃ gamanīyā ime
dhammāti tasmā imassa dhammapariyāyassa pārāyanantveva adhivacanaṃ.
[442] |442.1552| Ajito tissametteyyo puṇṇako atha mettagū
dhotako upasīvo ca nando ca atha hemako
|442.1553| todeyyakappā dubhayo jatukaṇṇī ca paṇḍito
bhadrāvudho udayo ca posālo cāpi brāhmaṇo
@Footnote: 1 Po. Ma. asutaṃ mutaṃ. Yu. asutaṃ mutaṃ vā . 2 Po. kiñcinamatthi. Ma. Yu.
@kiñcanamatthi. 3 Ma. Yu. pāsāṇake cetiye. 4 Ma. puṭṭho puṭṭho.
@Yu. puṭṭho puṭṭho paṇhe.
Mogharājā ca medhāvī piṅgiyo ca mahā isi
|442.1554| ete buddhamupāgañchuṃ 1- sampannacaraṇaṃ isiṃ
pucchantā nipuṇe pañhe buddhaseṭṭhaṃ upāgamuṃ.
|442.1555| Tesaṃ buddho byākāsi pañhe puṭṭhe 2- yathātathaṃ
pañhānaṃ veyyākaraṇena tosesi brāhmaṇe muni.
|442.1556| Te tositā cakkhumatā buddhenādiccabandhunā
brahmacariyamacariṃsu varapaññassa santike.
|442.1557| Ekamekassa pañhassa yathā buddhena desitaṃ
tathā yo paṭipajjeyya gacche pāraṃ apārato 3-
|442.1558| apārā pāraṃ gaccheyya bhāvento maggamuttamaṃ.
Maggo so paragamanāya tasmā parāyanaṃ iti.
---------------
[443] |443.1559| Pārāyanamanugāyissaṃ (iccāyasmā piṅgiyo)
(yathā addakkhi tathā akkhāti) 4- vimalo bhūrimedhaso
nikkāmo 5- nibbuto nāgo 6- kissa hetu musā bhaṇe.
|443.1560| Pahīnamalamohassa mānamakkhappahāyino
handāhaṃ kittayissāmi giraṃ vaṇṇūpasañhitaṃ.
|443.1561| Tamonudo buddho samantacakkhu
lokantagū sabbabhavātivatto
anāsavo sabbadukkhappahāno 7-
@Footnote: 1 Po. buddhapāgacchuṃ. Ma. buddhaṃ upāgacchuṃ. Yu. ... upāgañchuṃ. 2 Ma. Yu.
@puṭṭho. 3 Po. apārako. 4 Ma. yathāddakkhi tathākkhāsi. 5 Po. nikkamo.
@6 Ma. nibbano nāgo. Yu. nibbāno nātho. 7 Ma. Yu. --- pahīno.
Saccavhayo brahmupāsito 1- me.
|443.1562| Dijo yathā kubbanakaṃ pahāya
bahupphalaṃ kānanaṃ āvaseyya
evampahaṃ appadasse pahāya
mahodadhiṃ haṃsarivajjhapatto 2-.
|443.1563| Ye me pubbe viyākaṃsu (huraṃ gotamasāsanā)
iccāsi iti bhavissati sabbantaṃ itihītihaṃ
sabbantaṃ takkavaḍḍhanaṃ
(nāhaṃ tattha abhiramiṃ) 3-.
|443.1564| Eko tamanudāsīno jutimā so pabhaṅkaro
gotamo bhūripaññāṇo gotamo bhūrimedhaso
|443.1565| yo me dhammamadesesi sandiṭṭhikamakālikaṃ
taṇhakkhayamanītikaṃ yassa natthi upamā kvaci.
|443.1566| Kinnu tamhā vippavasasi muhuttamapi piṅgiya
gotamā bhūripaññāṇā gotamā bhūrimedhasā
|443.1567| yo te dhammamadesesi sandiṭṭhikamakālikaṃ
taṇhakkhayamanītikaṃ yassa natthi upamā kvaci.
|443.1568| Nāhaṃ tamhā vippavasāmi muhuttamapi brāhmaṇa
gotamā bhūripaññāṇā gotamā bhūrimedhasā
|443.1569| yo me dhammamadesesi sandiṭṭhikamakālikaṃ
@Footnote: 1 Ma. Yu. brahme upāsito. 2 Po. haṃsorivajjhuppatto. Ma. haṃsoriva ajjhapatto.
@Yu. haṃsavo ajjhapatto. 3 Ma. Yu. nā ... minti natthi.
Taṇhakkhayamanītikaṃ yassa natthi upamā kvaci.
|443.1570| Passāmi naṃ manasā cakkhunāva
rattindivaṃ brāhmaṇa appamatto
namassamāno vivasāmi 1- rattiṃ
teneva maññāmi avippavāsaṃ.
|443.1571| Saddhā ca pīti ca mano sati ca
nāmenti 2- me gotamasāsanamhā
yaṃ yaṃ 3- disaṃ vajati bhūripañño
sa tena teneva natohamasmi.
|443.1572| Jiṇṇassa me dubbalathāmakassa
teneva kāyo na paleti tattha
saṅkappayantāya vajāmi niccaṃ
mano hi me brāhmaṇa tena yutto.
|443.1573| Paṅke (sayāno) pariphandamāno dīpā dīpaṃ upallaviṃ 4-
athaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ
|443.1574| yathā ahu vakkali muttasaddho
bhadrāvudho āḷavigotamo ca
evameva tvampi pamuñcassu saddhaṃ
gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ.
|443.1575| Esa bhiyyo pasīdāmi sutvāna munino vaco
@Footnote: 1 Po. Ma. Yu. vivasemi. 2 Po. nāmeti. Ma. Yu. nāpentime. 3 Po. yañca.
@4 Ma. Yu. upaplaviṃ.
Vivaṭacchado sambuddho akhilo paṭibhāṇavā
|443.1576| adhideve abhiññāya sabbaṃ vedi parovaraṃ 1-
pañhānantakaro satthā kaṅkhīnaṃ paṭijānataṃ
|443.1577| asaṃhiraṃ asaṅkuppaṃ yassa natthi upamā kvaci.
Addhā gamissāmi na mettha kaṅkhā
evaṃ maṃ dhārehi adhimuttacittanti.
Pārāyanavaggo pañcamo.
--------
Suttanipāte suttuddānaṃ
[444] |444.1578| Urago dhaniyopi ca khaggavisāṇo kasi
cundo bhavo punadeva vasalo ca karaṇīyañca
hemavato atha yakkho vijayaṃ suttavaraṃ muni 2-.
|444.1579| Seṭṭho paṭhamakaṭṭhapavaro vaggo
dvādasasuttadharo suvibhatto
desito cakkhumatā vimalena
suyyati vaggavaro uragoti.
|444.1580| Ratanāmagandho hirimaṅgalanāmo
sūcilomakapilo ca brāhmaṇadhammo
nāvā kiṃsīlauṭṭhāno ca
@Footnote: 1 Ma. varovaraṃ. 2 Ma. vijayasuttaṃ munisuttavaranti.
Rāhulo ca punapi vaṅgīso
|444.1581| sammāparibbājaniyo 1- ca tattha
dhammikasuttavaro suvibhatto
cuddasasuttadharo dutiyamhi
cūḷakavaggavaroti tamāhu.
|444.1582| Pabbajjaṃ padhānasubhāsitanāmo
puraḷāso punareva 2- māgho ca
sabhiyakeṇiyameva sallanāmo
vāseṭṭhavaro kokālikopi 3- ca
|444.1583| nāḷakasuttavaro suvibhatto
taṃ anupassī tathā punadeva
dvādasasuttadharo tatiyamhi
suyyati vaggavaro mahānāmo.
|444.1584| Kāmaguhaṭṭhakaduṭṭhaṭṭhakanāmo
suddhaṭṭhavaro paramaṭṭhakanāmo
jarāmettiyasuttavaro suvibhatto
pasūramāgandiyo ca pūrabhedo 4-
|444.1585| kalahavivādo ubho viyuhā ca
tuvaṭakaattadaṇḍasārīputtā ca
soḷasasuttadharo catutthamhi
@Footnote: 1 Ma. sammāparibbājanīyopicettha. 2 Ma. punadeva. 3 Ma. kālikopica.
@4 Ma. pasūramāgaṇḍiyā purābhedo.
Aṭṭhakavaggavaroti tamāhu.
|444.1586| Magadhe janapade ramaṇīye
desavare katapuññanivese
pāsāṇakacetiyavare suvibhatte
vasī bhagavā gaṇaseṭṭho
|444.1587| ubhayaṃ vā puṇṇasamāgataṃ yamhi
dvādasayojaniyā parisāya
soḷasabrāhmaṇānaṃ kira puṭṭho
pucchāya soḷasapañhakammiyā
nippakāsayi dhammamadāsi
|444.1588| atthapakāsakabyañjanapuṇṇaṃ
dhammamadesesi parakhemajaniyaṃ
lokahitāya jino dipadaggo.
Suttavaraṃ bahudhammavicitraṃ
sabbakilesamocanahetuṃ 1-
desayi suttavaraṃ dipadaggo.
|444.1589| Byañjanamatthapadasamayuttaṃ
akkharasaññitaopamaggāḷhaṃ
lokavicāraṇañāṇapabhaggaṃ
desayi suttavaraṃ dipadaggo.
@Footnote: 1 Ma. ... pamocanahetuṃ.
|444.1590| Rāgamale amalaṃ vimalaggaṃ
dosamale amalaṃ vimalaggaṃ
mohamale amalaṃ vimalaggaṃ
lokavicāraṇañāṇapabhaggaṃ
desayi suttavaraṃ dipadaggo.
|444.1591| Klesamale amalaṃ vimalaggaṃ
duccaritamale amalaṃ vimalaggaṃ
lokavicāraṇañāṇapabhaggaṃ
desayi suttavaraṃ dipadaggo.
|444.1592| Āsavabandhanayogakilesaṃ
nivaraṇāni ca tīṇi ca malāni
tassa kilesapamocanahetuṃ
desayi suttavaraṃ dipadaggo.
|444.1593| Nimmalasabbakilesapanūdanaṃ
rāgavirāgamanejamasokaṃ
santapaṇītasududdasadhammaṃ
desayi suttavaraṃ dipadaggo.
|444.1594| Rāgañca dosañca bhañjitasantaṃ 1-
yoni ca duggatipañcaviññāṇaṃ
taṇhātalaratacchedanatāṇapamokkhaṃ 2-
@Footnote: 1 Ma. ... dosakamabhañjitasantaṃ. 2 Ma. taṇhāratacchadanatāṇalatā ....
Desayi suttavaraṃ dipadaggo.
|444.1595| Gambhīraduddasasaṇhanipuṇaṃ
paṇḍitavedaniyanipuṇatthaṃ 1-
lokavicāraṇañāṇapabhaggaṃ
desayi suttavaraṃ dipadaggo.
|444.1596| Navaṅgakusumadhuvalavebharaṇaṃ 2-
indriyajjhānavimokkhavibhattaṃ
aṭṭhaṅgikamaggavaraṃ varayānaṃ
desayi suttavaraṃ dipadaggo.
|444.1597| Somupamaṃ vimalaṃ parisuddhaṃ
aṇṇavamupamā ratanasucittaṃ
pupphasamaṃ ravimūpamatejaṃ
desayi suttavaraṃ dipadaggo.
|444.1598| Khemasivaṃ sukhasītalasantaṃ
maccuttāṇaparamatthaṃ
tassa sunibbutadassanahetuṃ
desayi suttavaraṃ dipadaggo.
Suttanipāto niṭṭhito.
------------
@Footnote: 1 Ma. -- vedaniyaṃ ---. 2 Ma. ---- mālagīveyyaṃ.
The Pali Tipitaka in Roman Character Volume 25 page 549-558.
https://84000.org/tipitaka/read/roman_item.php?book=25&item=440&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=440&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=25&item=440&items=5
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=25&item=440&items=5
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=25&i=440
Contents of The Tipitaka Volume 25
https://84000.org/tipitaka/read/?index_25
https://84000.org/tipitaka/english/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
