Suttanipāte pañcamo pārāyanavaggo
vatthukathā
[424] |424.1404| Kosalānaṃ purā rammā aggamā dakkhiṇāpathaṃ
āciññaṃ patthayāno brāhmaṇo mantapāragū.
|424.1405| So assakassa visaye muḷakassa samāsane
vasī godhāvarīkule uñchena ca phalena ca.
|424.1406| Tasseva upanissāya gāmo ca vipulo ahu
tato jātena āyena mahāyaññamakappayi
|424.1407| mahāyaññaṃ yajitvāna puna pāvisi assamaṃ.
Tasmiṃ patipaviṭṭhamhi añño āgañchi brāhmaṇo
|424.1408| ugghaṭṭapādo tasito paṅkadanto rajassiro
so ca naṃ upasaṅkamma satāni pañca yācati.
|424.1409| Tamenaṃ bāvarī disvā āsanena nimantayi
sukhañca kusalaṃ pucchi idaṃ vacanamabravi
|424.1410| yaṃ kho mamaṃ deyyadhammaṃ sabbaṃ visajjitammayā
anujānāhi me brahme natthi pañca satāni me.
|424.1411| Sace me yācamānassa bhavaṃ nānupadassati
sattame divase tuyhaṃ muddhā phalatu sattadhā.
|424.1412| Abhisaṅkharitvā kuhako bheravaṃ so akittayi
tassa taṃ vacanaṃ sutvā bāvarī dukkhito ahu
|424.1413| ussussati anāhāro sokasallasamappito
athopi evaṃcittassa 1- jhāne na ramatī mano.
|424.1414| Utrasataṃ dukkhitaṃ disvā devatā atthakāminī
bāvariṃ upasaṅkamma idaṃ vacanamabravi
|424.1415| na so muddhaṃ pajānāti kuhako so dhanatthiko
muddhani muddhādhipāte ca 2- ñāṇaṃ tassa na vijjati.
|424.1416| Bhotī carahi jānāti tamme akkhāhi pucchitā
muddhaṃ muddhādhipātañca taṃ suṇoma vaco tava.
|424.1417| Ahampetaṃ 3- na jānāmi ñāṇamettha 4- na vijjati
muddhaṃ muddhādhipāto ca jinānaṃ heta 5- dassanaṃ.
|424.1418| Atha ko carahi jānāti asmiṃ paṭhavimaṇḍale
muddhaṃ muddhādhipātañca taṃ me akkhāhi devate.
|424.1419| Purā kapilavatthumhā nikkhanto lokanāyako
apacco okkākarājassa sakyaputto pabhaṅkaro.
|424.1420| So hi brāhmaṇa sambuddho sabbadhammāna pāragū
sabbābhiññābalappatto sabbadhammesu cakkhumā
sabbakammakkhayaṃ patto vimutto upadhikkhaye 6-
|424.1421| buddho so bhagavā loke dhammaṃ desesi cakkhumā
@Footnote: 1 Po. cintentassa . 2 Po. muddhaṃ muddhādhipāte vā . 3 Po. ahametaṃ.
@4 Po. Yu. ñāṇampettha . 5 Po. hettha . 6 Yu. upadhisaṅkhaye.
Taṃ tvaṃ gantvāna pucchassu so te taṃ byākarissati.
|424.1422| Sambuddhoti vaco sutvā udaggo bāvarī ahu
sokassa tanuko āsi pītiñca vipulaṃ labhi.
|424.1423| So bāvarī attamano udaggo
taṃ devataṃ pucchati vedajāto
katamamhi 1- gāme nigamamhi vā pana
katamamhi vā janapade lokanātho
yattha gantvā namassemu
sambuddhaṃ dipaduttamaṃ.
|424.1424| Sāvatthiyaṃ kosalamandire jino
pahūtapañño varabhūrimedhaso
so sakyaputto vidhuro anāsavo
muddhādhipātassa vidū narāsabho.
|424.1425| Tato āmantayi sisse brāhmaṇe mantapārage 2-
etha māṇavā akkhissaṃ suṇotha vacanaṃ mama
|424.1426| yasseso dullabho loke pātubhāvo abhiṇhaso
svājja lokamhi uppanno sambuddho iti vissuto
khippaṃ gantvāna sāvatthiṃ passavho dipaduttamaṃ.
|424.1427| Kathaṃ carahi jānemu disvā buddhoti brāhmaṇa
ajānataṃ no pabrūhi yathā jānemu taṃ mayaṃ.
@Footnote: 1 Po. kathamhi . 2 Po. mantapāragū.
|424.1428| Āgatāni hi mantesu mahāpurisalakkhaṇā
dvattiṃsā ca byakkhyātā 1- samattā anupubbaso.
|424.1429| Yassete honti gattesu mahāpurisalakkhaṇā
duveva tassa 2- gatiyo tatiyā hi na vijjati
|424.1430| sace agāraṃ āvasati 3- vijeyya paṭhaviṃ imaṃ
adaṇḍena asatthena dhammena manusāsati
|424.1431| sace ca so pabbajati agārā anagāriyaṃ
vivaṭacchado sambuddho arahā bhavati anuttaro.
|424.1432| Jātigottañca lakkhaṇaṃ mante sisse punāpare
muddhaṃ muddhādhipātañca manasā yeva pucchatha.
|424.1433| Anāvaraṇadassāvī yadi buddho bhavissati
manasā pucchite pañhe vācāya visajjessati.
|424.1434| Bāvarissa vaco sutvā sissā soḷasa brāhmaṇā
ajito tissametteyyo puṇṇako atha mettagū
|424.1435| dhotako upasīvo ca nando ca atha hemako
todeyyakappā dubhayo jatukaṇṇī ca paṇḍito
|424.1436| bhadrāvudho udayo ca posālo cāpi brāhmaṇo
mogharājā ca medhāvī piṅgiyo ca mahāisi
|424.1437| paccekagaṇino sabbe sabbalokassa vissutā
jhāyī jhānaratā dhīrā pubbavāsanavāsitā
@Footnote: 1 Po. byākhātā. Yu. vyākhyātā. 2 Po. dveyevassa.
@3 Yu. ajjhāvasati.
|424.1438| Bāvariṃ abhivādetvā katvā ca naṃ padakkhiṇaṃ
jaṭājinadharā sabbe pakkāmuṃ uttarāmukhā
|424.1439| muḷakassa 1- patiṭṭhānaṃ puraṃ 2- māhissatiṃ tadā
ujjeniṃ cāpi gonaddhaṃ vedisaṃ vanasavhayaṃ
|424.1440| kosambiṃ vāpi sāketaṃ sāvatthiñca puruttamaṃ
setabyaṃ kapilavatthuṃ kusinārañca mandiraṃ
|424.1441| pāvañca bhoganagaraṃ vesāliṃ māgadhaṃ puraṃ
pāsāṇakaṃ cetiyañca ramaṇīyaṃ manoramaṃ
|424.1442| tasitova udakaṃ 3- sītaṃ mahālābhaṃva vāṇijo
chāyaṃ ghammābhitatto ca turitā pabbatamāruhuṃ.
|424.1443| Bhagavā ca tamhi samaye bhikkhusaṅghapurakkhato
bhikkhūnaṃ dhammaṃ deseti sīhova nadatī vane.
|424.1444| Ajito addasa sambuddhaṃ vītaraṃsiṃva bhāṇumaṃ
candaṃ yathā paṇṇarase pāripūriṃ upāgataṃ.
|424.1445| Athassa gatte disvāna paripūraṃ 4- viyañjanaṃ
ekamantaṃ ṭhito haṭṭho manopañhe apucchatha
|424.1446| ādissa jammanaṃ brūhi gottaṃ brūhi salakkhaṇaṃ
mantesu pāramiṃ brūhi katī vāceti brāhmaṇo.
|424.1447| Vīsaṃ vassasataṃ āyu so ca gottena bāvarī
tīṇissa 5- lakkhaṇā gatte tiṇṇaṃ vedānapāragū
@Footnote: 1 Yu. aḷakassa. 2 Yu. purimaṃ .... 3 Po. Yu. tasitovudakaṃ. 4 Yu. puripūrañca.
@5 Yu. tīṇassa.
|424.1448| Lakkhaṇe iti hāse ca sanighaṇḍusakeṭubhe
pañca satāni vāceti saddhamme pāramiṃ gato.
|424.1449| Lakkhaṇānaṃ pavicayaṃ bāvarissa naruttama
taṇhacchida 1- pakāsehi mā no kaṅkhāyitaṃ ahu.
|424.1450| Mukhaṃ jivhāya chādeti uṇṇāssa bhamukantare
kosohitaṃ vatthaguyhaṃ evaṃ jānāhi māṇava.
|424.1451| Pucchaṃ hi kañci 2- asuṇanto sutvā pañhe byākate
vicinteti jano sabbo vedajāto katañjalī
|424.1452| ko nu devo vā brahmā vā indo vāpi sujampati
manasā pucchite pañhe kametaṃ paṭibhāsati.
|424.1453| Muddhaṃ muddhādhipātañca bāvarī paripucchati
taṃ byākarohi bhagavā kaṅkhaṃ vinaya no ise.
|424.1454| Avijjā muddhāti vijānāhi 3- vijjā muddhādhipātanī
saddhāsatisamādhīhi chandaviriyena saṃyutā.
|424.1455| Tato vedena mahatā saṇṭhambhetvāna māṇavo
ekaṃsaṃ ajinaṃ katvā pādesu sirasā pati
|424.1456| bāvarī brāhmaṇo bhoto saha sissehi mārisa
udaggacitto sumano pāde vandati cakkhuma.
|424.1457| Sukhito bāvarī hotu saha sissehi brāhmaṇo
tvaṃ vāpi 4- sukhito hohi ciraṃ jīvāhi māṇava.
@Footnote: 1 Po. taṃ pucchaṃ. Ma. kaṅkhacchida. 2 Po. Ma. Yu. pucchañhi kiñci.
@3 Ma. Yu. jānāti. 4 Ma. Yu. tvañcāpi.
|424.1458| Bāvarissa ca tuyhaṃ vā sabbesaṃ sabbasaṃsayaṃ
katāvakāsā pucchavho yaṅkiñci manasicchatha
|424.1459| sambuddhena katokāso nisīditvāna pañjalī
ajito paṭhamaṃ pañhaṃ tattha pucchi 1- tathāgatanti.
Vatthugāthā niṭṭhitā.
--------------
The Pali Tipitaka in Roman Character Volume 25 page 524-530.
http://84000.org/tipitaka/read/roman_item.php?book=25&item=424&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=424&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=25&item=424&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=25&item=424&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=424
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com