ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
       Suttanipāte pañcamassa pārāyanavaggassa tatiyā puṇṇakapañhā
     [427] |427.1471| 3 Anejaṃ mūladassāviṃ (iccāyasmā puṇṇako)
                         atthī pañhena āgamaṃ
                         kiṃ nissitā isayo manujā
                         khattiyā brāhmaṇā devatānaṃ
                         yaññamakappiṃsu 1- puthūdha 2- loke
                         pucchāmi taṃ bhagavā brūhi me taṃ.
   |427.1472| Ye kecime isayo manujā (puṇṇakāti bhagavā)
                         khattiyā brāhmaṇā devatānaṃ
                         yaññamakappiṃsu 1- puthūdha 2- loke
                         āsiṃsamānā puṇṇaka itthataṃ 3-
                         jaraṃ 4- sitā yaññamakappayiṃsu.
   |427.1473| Ye kecime isayo manujā (iccāyasmā puṇṇako)
                         khattiyā brāhmaṇā devatānaṃ
@Footnote: 1 Po. Yu. sabbattha yaññamakappayiṃsu .  2 Yu. pudū idha .  3 Ma. itthattaṃ.
@Yu. itthabhāvaṃ. 4 Po. oraṃ.
                         Kaññamakappiṃsu puthūdha loke
                         kaccissu te bhagavā (yaññapathe) appamattā
                         atāru jātiñca jarañca mārisa
                         pucchāmi taṃ bhagavā brūhi me taṃ.
   |427.1474| Āsiṃsanti 1- thomayanti (abhijappanti) juhanti (puṇṇakāti bhagavā)
                         kāmābhijappanti paṭicca lābhaṃ
                         te yājayogā bhavarāgarattā
                         nātariṃsu jātijaranti brūmi.
   |427.1475| Te ce 2- nātariṃsu yājayogā (iccāyasmā puṇṇako)
                         yaññehi jātiñca jarañca mārisa
                         atha ko carahi devamanussaloke
                         atāri jātiñca jarañca mārisa
                         pucchāmi taṃ bhagavā brūhi me taṃ.
   |427.1476| Saṅkhāya lokasmiṃ parovarāni 3- (puṇṇakāti bhagavā)
                         yassiñjitaṃ natthi kuhiñci loke
                         santo vidhūmo anigho nirāso
                         atāri so jātijarañca brūmīti.
                         Puṇṇakamāṇavakapañhā tatiyā.
                                          -------------
@Footnote: 1 Po. Ma. āsīsanti .  2 Po. te ve nātariṃsu .  3 Ma. paroparāni.
       Suttanipāte pañcamassa pārāyanavaggassa catutthī mettagūpañhā
     [428] |428.1477| 4 Pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā mettagū)
                         maññāmi taṃ vedaguṃ bhāvitattaṃ
                         kuto nu dukkhā samupāgatāme 1-
                         ye keci lokasmiṃ anekarūpā.
   |428.1478| Dukkhassa ve 2- maṃ pabhavaṃ apucchasi (mettagūti bhagavā)
                         tante pavakkhāmi yathā pajānaṃ
                         upadhīnidānā pabhavanti dukkhā
                         ye keci lokasmiṃ anekarūpā
   |428.1479| yo ve avidvā 3- upadhiṃ karoti
                         punappunaṃ dukkhamupeti mando
                         tasmā pajānaṃ 4- upadhiṃ na kayirā
                         dukkhassa jātippabhavānupassī.
   |428.1480| Yantaṃ apucchimha akittayi 5- no
                         aññaṃ 6- pucchāma 7- tadiṅgha brūhi
                         kathaṃ nu dhīrā vitaranti oghaṃ
                         jātijaraṃ 8- sokapariddavañca
                         tamme munī sādhu viyākarohi
                         tathā hi te vidito esa dhammo.
@Footnote: 1 Ma. Yu. samudāgaṇā ime. 2 Po. ce. 3 Po. aviddhā. 4 Yu. tasmā
@hi jānaṃ. 5 Ma. Yu. akittayī. 6 Ma. Yu. aññaṃ taṃ. 7 Yu. pucchāmi.
@8 Ma. jātiṃ jaraṃ.
   |428.1481| Kittayissāmi te dhammaṃ (mettagūti bhagavā) diṭṭhe dhamme anītihaṃ
                          yaṃ viditvā sato caraṃ         tare loke visattikaṃ.
   |428.1482| Tañcāhaṃ abhinandāmi     mahesi dhammamuttamaṃ
                          yaṃ viditvā sato caraṃ         tare loke visattikaṃ.
   |428.1483| Yaṅkiñci sampajānāsi (mettagūti bhagavā)
                         uddhaṃ adho tiriyañcāpi majjhe
                         etesu nandiñca nivesanañca
                         panujja viññāṇaṃ bhave na tiṭṭhe
   |428.1484| evaṃvihārī sato appamatto
                         bhikkhu caraṃ hitvā mamāyitāni
                         jātijaraṃ sokapariddavañca
                         idheva vidvā pajaheyya dukkhaṃ.
   |428.1485| Etābhinandāmi vaco mahesino
                         sukittitaṃ gotama nūpadhīkaṃ
                         addhā hi bhagavā pahāsi dukkhaṃ
                         tathā hi te vidito esa dhammo.
   |428.1486| Te cāpi nūna pajaheyyu dukkhaṃ
                         ye tvaṃ munī aṭṭhitaṃ ovadeyya
                         taṃ taṃ namassāmi samecca nāga
                         appeva maṃ (bhagavā) aṭṭhitaṃ ovadeyya.
   |428.1487| Yaṃ brāhmaṇaṃ vedaguṃ abhijaññaṃ 1-
                         akiñcanaṃ kāmabhave asattaṃ
                         addhā hi so oghamimaṃ atāri
                         tiṇṇo ca pāraṃ akhilo akaṅkho
   |428.1488| vidvā ca so 2- vedagū naro idha
                         bhavābhave saṅgamimaṃ visajja
                         so vītataṇho anigho nirāso
                         atāri so jātijaranti brūmīti.
                         Mettagūmāṇavakapañhā catutthī.
                                         ----------
         Suttanipāte pañcamassa pārāyanavaggassa pañcamī dhotakapañhā
     [429] |429.1489| 5 Pucchāmi taṃ bhagavā  brūhimetaṃ (iccāyasmā dhotako)
                          vācābhikaṅkhāmi mahesi tuyhaṃ
                          tava sutvāna nigghosaṃ      sikkhe nibbānamattano.
   |429.1490| Tena hātappaṃ karohi        (dhotakāti bhagavā) idhevanipakosato
                          ito sutvāna nigghosaṃ    sikkhe nibbānamattano.
   |429.1491| Passāmahaṃ devamanussaloke
                         akiñcanaṃ brāhmaṇaṃ iriyamānaṃ
                         taṃ taṃ namassāmi samantacakkhu
@Footnote: 1 Ma. vedagumābhijaññā. Yu. vedaguṃ ābhijaññā. 2 Po. vidvā va so. Ma.
@vidvāva yo.
                         Pamuñca maṃ sakka kathaṅkathāhi.
   |429.1492| Nāhaṃ samissāmi 1- pamocanāya
                         kathaṅkathiṃ dhotaka kañci loke
                         dhammañca seṭṭhaṃ ājānamāno 2-
                         evaṃ tvaṃ oghamimaṃ taresi.
   |429.1493| Anusāsa brahme karuṇāyamāno
                         vivekadhammaṃ yamahaṃ vijaññaṃ
                         yathāhaṃ ākāso ca 3- abyāpajjamāno
                         idheva santo asito careyyaṃ.
   |429.1494| Kittayissāmi te santiṃ (dhotakāti bhagavā) diṭṭhe dhamme anītihaṃ
                          yaṃ viditvā sato caraṃ        tare loke visattikaṃ.
   |429.1495| Tañcāhaṃ abhinandāmi     mahesi santimuttamaṃ
                          yaṃ viditvā sato caraṃ        tare loke visattikaṃ.
   |429.1496| Yaṅkiñci sampajānāsi (dhotakāti bhagavā)
                         uddhaṃ adho tiriyañcāpi majjhe
                         evaṃ 4- viditvā saṅgoti loke
                         bhavābhavāya mākāsi taṇhanti.
                         Dhotakamāṇavakapañhā pañcamī.
                                         -------------
@Footnote: 1 Ma. sahissāmi. Yu. gamissāmi. 2 Ma. abhijānamāno. 3 Po. Ma. va.
@4 Ma. Yu. etaṃ.
       Suttanipāte pañcamassa pārāyanavaggassa chaṭṭhī upasīvapañhā
     [430] |430.1497| 6 Eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasīvo)
                         anissito no visahāmi tārituṃ
                         ārammaṇaṃ brūhi samantacakkhu
                         yaṃ nissito oghamimaṃ tareyya.
   |430.1498| Ākiñcaññaṃ pekkhamā no satimā (upasīvāti bhagavā)
                         natthīti nissāya tarassu oghaṃ
                         kāme pahāya virato kathāhi
                         taṇhakkhayaṃ rattamahābhipassa.
   |430.1499| Sabbesu kāmesu yo vītarāgo (iccāyasmā upasīvo)
                         ākiñcaññaṃ nissito hitvamaññaṃ 1-
                         saññāvimokkhe parame vimutto 2-
                         tiṭṭhe nu so tattha anānuvāyī 3-.
   |430.1500| Sabbesu kāmesu yo vītarāgo (upasīvāti bhagavā)
                         ākiñcaññaṃ nissito hitvamaññaṃ 1-
                         saññāvimokkhe parame vimutto 2-
                         tiṭṭheyya so tattha anānuvāyī 3-
   |430.1501| tiṭṭhe ce so tattha anānuvāyī 4-
@Footnote: 1 Po. Ma. hitvāmaññaṃ. 2 Po. paramedhimutto. 3 Ma. Yu. anānuyāyī.
                         Pūgampi vassānaṃ samantacakkhu
                         tattheva so sīti siyā vimutto
                         bhavetha 1- viññāṇaṃ tathāvidhassa.
   |430.1502| Acci yathā vātavegena khittaṃ 2- (upasīvāti bhagavā)
                         atthaṃ paleti na upeti saṅkhaṃ
                         evaṃ munī nāmakāyā vimutto
                         atthaṃ paleti na upeti saṅkhaṃ.
   |430.1503| Atthaṅgato so uda vā so natthi 3-
                         udāhu ve sassatiyā arogo
                         tamme munī sādhu viyākarohi
                         tathā hi te vidito esa dhammo.
   |430.1504| Atthaṅgatassa na pamāṇamatthi (upasīvāti bhagavā)
                         yena naṃ vajju 4- taṃ tassa natthi
                         sabbesu dhammesu samūhatesu
                         samūhatā vādapathāpi sabbeti.
                         Upasīvamāṇavakapañhā chaṭṭhī.
                                         ---------
       Suttanipāte pañcamassa pārāyanavaggassa sattamā nandapañhā.
     [431] |431.1505| 7 Santi loke munayo (iccāyasmā nando)
                         janā vadanti tayidaṃ kathaṃ su
@Footnote: 1 Po. Ma. cavetha. 2 Po. Ma. khittā. Yu. khitto. 3 Po. so na pahanamatthi.
@4 Po. vajjā tantassa ... Ma. vajjuṃ.
                         Ñāṇūpapannaṃ muni no 1- vadanti
                         udāhu ve jīvitenūpapannaṃ.
   |431.1506| Na diṭṭhiyā na sutiyā na ñāṇena (na sīlabbatena)
                         munīdha nanda kusalā vadanti
                         visenikatvā anighā nirāsā
                         vadanti 2- ye te munayoti brūmi.
   |431.1507| Ye kecime samaṇabrāhmaṇā se (iccāyasmā nando)
                         diṭṭhe 3- sutenāpi vadanti suddhiṃ
                         sīlabbatenāpi vadanti suddhiṃ
                         anekarūpena vadanti suddhiṃ.
                         Kaccissu te (bhagavā) tattha yathā carantā
                         atāru jātiñca jarañca mārisa
                         pucchāmi taṃ bhagavā brūhi me taṃ.
   |431.1508| Ye kecime samaṇabrāhmaṇā se (nandāti bhagavā)
                         diṭṭhe 3- sutenāpi vadanti suddhiṃ
                         sīlabbatenāpi vadanti suddhiṃ
                         anekarūpena vadanti suddhiṃ
                         kiñcāpi te tattha yathā caranti 4-
                         nātariṃsu jātijaranti brūmi.
@Footnote: 1 Ma. Yu. no muniṃ vadanti. 2 Ma. Yu. caranti. 3 Ma. diṭṭhassu tenāpi.
@4 Po. vadanti.
   |431.1509| Ye kecime samaṇabrāhmaṇā se (iccāyasmā nando)
                         diṭṭhe sutenāpi vadanti suddhiṃ
                         sīlabbatenāpi vadanti suddhiṃ
                         anekarūpena vadanti suddhiṃ
                         te ce 1- muni brūsi anoghatiṇṇe
                         atha ko carahi devamanussaloke
                         atāri jātiñca jarañca mārisa
                         pucchāmi taṃ bhagavā brūhi me taṃ.
   |431.1510| Nāhaṃ sabbe samaṇabrāhmaṇā se (nandāti bhagavā)
                         jātijarāya nivutāti brūmi
                         yesīdha diṭṭhaṃ va sutaṃ mutaṃ vā
                         sīlabbataṃ vāpi pahāya sabbaṃ
                         anekarūpampi pahāya sabbaṃ
                         taṇhaṃ pariññāya anāsavā ye 2-
                         te ve narā oghatiṇṇāti brūmi.
   |431.1511| Etābhinandāmi vaco mahesino
                         sukittitaṃ gotama nūpadhīkaṃ
                         yesīdha diṭṭhaṃ va sutaṃ mutaṃ vā
                         sīlabbataṃ vāpi pahāya sabbaṃ
@Footnote: 1 Po. ve. Yu. sace .  2 Po. Ma. Yu. se.
                         Anekarūpampi pahāya sabbaṃ
                         taṇhaṃ pariññāya anāsavā ye
                         ahampi te oghatiṇṇāti brūmīti.
                         Nandamāṇavakapañhā sattamā.
                                          ------------



             The Pali Tipitaka in Roman Character Volume 25 page 532-542. https://84000.org/tipitaka/read/roman_item.php?book=25&item=427&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=427&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=427&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=427&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=427              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]