ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [929] Pañcanna 1- dhīro bhayānaṃ na bhāye
                bhikkhu sato sappariyantacārī
                ḍaṃsādhipātāna siriṃsapānaṃ 2-
                manussaphassāna catuppadānaṃ.
     [930]   Pañcanna   dhīro   bhayānaṃ   na   bhāyeti   dhīroti  dhīro
paṇḍito    paññavā    buddhimā    ñāṇī   vibhāvī   medhāvī   .   dhīro
pañcannaṃ   bhayānaṃ   na  bhāyeyya  na  taseyya  [3]-  na  uttaseyya  na
parittaseyya   na   santāsaṃ   āpajjeyya   abhiru   4-   assa  acchambhī
anutrāsī     apalāyī    pahīnabhayabheravo    vigatalomahaṃso    vihareyyāti
pañcanna dhīro bhayānaṃ na bhāye.
     [931]   Bhikkhu   sato   sappariyantacārīti  bhikkhūti  kalyāṇaputhujjano
vā  bhikkhu  sekkho  vā  bhikkhu  .  satoti  catūhi  kāraṇehi  sato kāye
kāyānupassanāsatipaṭṭhānaṃ     bhāvento     sato    vedanāsu    citte
dhammesu    dhammānupassanāsatipaṭṭhānaṃ    bhāvento   sato   so   vuccati
sato    .    sappariyantacārīti   cattāro   pariyantā   sīlasaṃvarapariyanto
indriyasaṃvarapariyanto            bhojane           mattaññutāpariyanto
jāgariyānuyogapariyanto.
@Footnote: 1 Po. Ma. pañcannaṃ. 2 Ma. sirīsapānaṃ. 3 Ma. na santaseyya. 4 Ma. Yu. abhīrū.

--------------------------------------------------------------------------------------------- page594.

{931.1} Katamo sīlasaṃvarapariyanto . idha bhikkhu sīlavā hoti pāṭimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu anto pūtibhāvaṃ paccavekkhamāno anto sīlasaṃvarapariyante carati mariyādaṃ na bhindati ayaṃ sīlasaṃvarapariyanto. {931.2} Katamo indriyasaṃvarapariyanto . idha bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ghānena gandhaṃ ghāyitvā jivhāya rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phusitvā manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati ādittapariyāyaṃ paccavekkhamāno anto indriyasaṃvarapariyante carati mariyādaṃ na bhindati ayaṃ indriyasaṃvarapariyanto. {931.3} Katamo bhojane mattaññutāpariyanto . idha bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya

--------------------------------------------------------------------------------------------- page595.

Na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti akkhabbhañjanavaṇapaṭicchādanaputtamaṃsūpamaṃ paccavekkhamāno anto bhojane mattaññutāpariyante carati mariyādaṃ na bhindati ayaṃ bhojane mattaññutāpariyanto. {931.4} Katamo jāgariyānuyogapariyanto . idha bhikkhu divasaṃ 1- caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti bhaddekarattavihāraṃ paccavekkhamāno anto jāgariyānuyogapariyante carati mariyādaṃ na bhindati ayaṃ jāgariyānuyoga- pariyantoti bhikkhu sato sappariyantacārī. [932] Ḍaṃsādhipātāna siriṃsapānanti ḍaṃsā vuccanti piṅgalamakkhikā. Adhipātikā 2- vuccanti sabbāpi makkhikāyo . kiṃkāraṇā adhipātikā vuccanti sabbāpi makkhikāyo . tā uppatitvā uppatitvā khādanti taṃkāraṇā adhipātikā vuccanti sabbāpi makkhikāyo . siriṃsapā vuccanti ahīti ḍaṃsādhipātāna siriṃsapānaṃ. @Footnote: 1 Po. Yu. divā. 2 Ma. adhipātakā.

--------------------------------------------------------------------------------------------- page596.

[933] Manussaphassāna catuppadānanti manussaphassā vuccanti corā vā assu māṇavā katakammā vā akatakammā vā . Te bhikkhuṃ pañhaṃ vā puccheyyuṃ vādaṃ vā āropeyyuṃ akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viroseyyuṃ hiṃseyyuṃ vihiṃseyyuṃ heṭheyyuṃ viheṭheyyuṃ ghāteyyuṃ upaghāteyyuṃ upaghātaṃ vā kareyyuṃ . yokoci manussato upaghāto manussaphasso . catuppadānanti sīhā byagghā dīpi acchataracchā kokā gomahisā hatthī . te bhikkhuṃ maddeyyuṃ khādeyyuṃ hiṃseyyuṃ vihiṃseyyuṃ heṭheyyuṃ viheṭheyyuṃ ghāteyyuṃ upaghāteyyuṃ upaghātaṃ vā kareyyuṃ . catuppadato upaghāto yaṅkiñci catuppadabhayanti manussaphassāna catuppadānaṃ. Tenāha bhagavā pañcanna dhīro bhayānaṃ na bhāye bhikkhu sato sappariyantacārī ḍaṃsādhipātāna siriṃsapānaṃ manussaphassāna catuppadānanti.


             The Pali Tipitaka in Roman Character Volume 29 page 593-596. https://84000.org/tipitaka/read/roman_item.php?book=29&item=929&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=929&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=929&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=929&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=929              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]