ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [21] Sāvatthiyaṃ kosalamandire jino
                   pahūtapañño varabhūrimedhaso
                   so sakyaputto vidhuro anāsavo
@Footnote: 1 Ma. pathavimaṇḍale. Sī. puthavimaṇḍale. 2 Ma. sabbakammakkhayaṃ.
@3 Ma. passemu. 4 Ma. sabbattha dvipaduttamaṃ.
                  Muddhādhipātassa vidū narāsabho.
     [22] Tato āmantayī sisse        brāhmaṇe mantapārage 1-
             etha māṇavā akkhissaṃ       suṇotha vacanaṃ mama.
     [23] Yasseso dullabho loke      pātubhāvo abhiṇhaso
            svājja lokamhi uppanno  sambuddho iti vissuto
            khippaṃ gantvāna sāvatthiṃ      passavho dipaduttamaṃ.
     [24] Kathaṃ carahi jānemu               disvā buddhoti brāhmaṇa
             ajānataṃ no pabrūhi           yathā jānemu taṃ mayaṃ.
     [25] Āgatāni hi mantesu          mahāpurisalakkhaṇā
             dvattiṃsā ca byākhyātā 2-   samattā anupubbaso.
     [26] Yassete honti gattesu      mahāpurisalakkhaṇā
             duveva 3- tassa gatiyo         tatiyā hi na vijjati.
     [27] Sace agāraṃ āvasati            vijeyya paṭhaviṃ imaṃ
            adaṇḍena asatthena          dhammenamanusāsati 4-.
     [28] Sace ca so pabbajati           agārā anagāriyaṃ
             vivaṭacchado 5- sambuddho    arahā bhavati anuttaro.
     [29] Jātiṃ gottañca lakkhaṇaṃ      mante sisse punāpare
             muddhaṃ muddhādhipātañca       manasāyeva pucchatha.
     [30] Anāvaraṇadassāvī             yadi buddho bhavissati
            manasā pucchite pañhe        vācāya vissajessati 6-.
@Footnote: 1 Ma. mantapāragū. 2 Ma. dvattiṃsāni ca byākkhātā. 3 Ma. dveyeva.
@4 Ma. dhammena anusāsati. 5 Sī. vivattacchaddo. Ma. vivaṭṭacchado.
@6 Ma. visajjissati.
     [31] Bāvarissa vaco sutvā          sissā soḷasa brāhmaṇā
             ajito tissametteyyo       puṇṇako atha mettagū.
     [32] Dhotako upasīvo ca              nando ca atha hemako
             todeyyakappā dubhayo       jatukaṇṇī ca paṇḍito.
     [33] Bhadrāvudho udayo ca           posālo cāpi brāhmaṇo
             mogharājā ca medhāvī          piṅgiyo ca mahāisi.
     [34] Paccekagaṇino sabbe         sabbalokassa vissutā
             jhāyī jhānaratā dhīrā         pubbavāsanavāsitā.
     [35] Bāvariṃ abhivādetvā           katvā ca naṃ padakkhiṇaṃ
             jaṭājinadharā sabbe            pakkāmuṃ uttarāmukhā.
     [36] Muḷakassa 1- patiṭṭhānaṃ       purimaṃ māhissatiṃ 2- tadā
             ujjeniñcāpi gonaddhaṃ       vedisaṃ vanasavhayaṃ.
     [37] Kosambiñcāpi sāketaṃ       sāvatthiñca puruttamaṃ
             setabyaṃ kapilavatthuṃ             kusinārañca mandiraṃ.
     [38] Pāvañca bhoganagaraṃ             vesāliṃ māgadhaṃ puraṃ
            pāsāṇakaṃ cetiyañca           ramaṇīyaṃ manoramaṃ.
     [39] Tasito vudakaṃ sītaṃ                 mahālābhaṃva vāṇijo
             chāyaṃ ghammābhitattova         turitā pabbatamāruhuṃ.
     [40] Bhagavā ca 3- tamhi samaye     bhikkhusaṅghapurakkhato
             bhikkhūnaṃ dhammaṃ deseti           sīhova nadatī vane.
@Footnote: 1 Ma. maḷakassa. 2 Ma. puramāhissatiṃ. 3 Ma. casaddo natthi.



             The Pali Tipitaka in Roman Character Volume 30 page 3-5. https://84000.org/tipitaka/read/roman_item.php?book=30&item=21&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=21&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=21&items=20              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=21&items=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=21              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]