บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
ThaiVersion PaliThai PaliRoman |
[67] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena pāṭaligāmo tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehi . athakho bhagavā anupubbena cārikaṃ caramāno yena pāṭaligāmo tadavasari . assosuṃ kho pāṭaligāmikā upāsakā bhagavā kira pāṭaligāmaṃ anuppattoti . athakho pāṭaligāmikā upāsakā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . Ekamantaṃ nisinne kho pāṭaligāmike upāsake bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho pāṭaligāmikā upāsakā bhagavatā @Footnote: 1 Sī. dakkhintīti. Dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ adhivāsetu no bhante bhagavā āvasathāgāraṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho pāṭaligāmikā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena āvasathāgāraṃ tenupasaṅkamiṃsu upasaṅkamitvā sabbasanthariṃ 1- [2]- āvasathāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. {67.1} Ekamantaṃ ṭhitā kho pāṭaligāmikā upāsakā bhagavantaṃ etadavocuṃ sabbasanthariṃ santhataṃ bhante āvasathāgāraṃ āsanāni paññattāni udakamaṇiko patiṭṭhāpito telappadīpo āropito yassadāni bhante bhagavā kālaṃ maññatīti. {67.2} Athakho bhagavā [3]- nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho 4- nisīdi . bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho 5- nisīdi bhagavantaṃyeva purakkhatvā . pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya @Footnote: 1 Ma. sabbasantharaṃ. 2 Yu. sabbasanthataṃ. 3 Yu. pubbaṇhasamayaṃ. @4-5 Yu. puratthimābhimukho. Pacchābhimukhā 1- nisīdiṃsu bhagavantaṃyeva purakkhatvā 2- . athakho bhagavā pāṭaligāmike upāsake āmantesi. [68] Pañcime gahapatayo ādīnavā dussīlassa sīlavipattiyā . Katame pañca . idha gahapatayo dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati . ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ gahapatayo dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati . ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ gahapatayo dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ avisārado upasaṅkamati maṅkubhūto . Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ gahapatayo dussīlo sīlavipanno sammūḷho kālaṃ karoti . ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ gahapatayo dussīlo sīlavipanno kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā . Ime kho gahapatayo pañca ādinavā dussīlassa sīlavipattiyā. [69] Pañcime gahapatayo ānisaṃsā sīlavato sīlasampadāya . Katame pañca . idha gahapatayo sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati . ayaṃ paṭhamo ānisaṃso sīlavato @Footnote: 1 Yu. pacchimābhimukhā. 2 Po. Yu. purikkhitvā. Sīlasampadāya . puna caparaṃ gahapatayo sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati . ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya . puna caparaṃ gahapatayo sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto . Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya . puna caparaṃ gahapatayo sīlavā sīlasampanno asammūḷho kālaṃ karoti . ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya . puna caparaṃ gahapatayo sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati . ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya . Ime kho gahapatayo pañca ānisaṃsā sīlavato sīlasampadāyāti. [70] Athakho bhagavā pāṭaligāmike upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi abhikkantā kho gahapatayo ratti yassadāni tumhe 1- kālaṃ maññathāti . evaṃ bhanteti kho pāṭaligāmikā upāsakā bhagavato paṭissuṇitvā 2- uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu . athakho bhagavā acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṃ pāvisi. @Footnote: 1 Sī. Yu. ayaṃ pāṭho na hoti. 2 Po. paṭissutvā.The Pali Tipitaka in Roman Character Volume 5 page 86-89. https://84000.org/tipitaka/read/roman_item.php?book=5&item=67&items=4 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=67&items=4&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=67&items=4 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=67&items=4 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=67 Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]