ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [334]   Tena   kho  pana  samayena  mūlāya  paṭikassanārahā  bhikkhū
sādiyanti    pakatattānaṃ    bhikkhūnaṃ    abhivādanaṃ   paccuṭṭhānaṃ   añjalikammaṃ
sāmīcikammaṃ   āsanābhihāraṃ   seyyābhihāraṃ  pādodakaṃ  pādapīṭhaṃ  pādakathalikaṃ
pattacīvarapaṭiggahaṇaṃ   nahāne   piṭṭhiparikammaṃ  .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  mūlāya
paṭikassanārahā    bhikkhū    sādiyissanti   pakatattānaṃ   bhikkhūnaṃ   abhivādanaṃ
paccuṭṭhānaṃ    añjalikammaṃ    sāmīcikammaṃ    āsanābhihāraṃ    seyyābhihāraṃ
pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ     pattacīvarapaṭiggahaṇaṃ     nahāne
piṭṭhiparikammanti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     [335]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave
mūlāya   paṭikassanārahā   bhikkhū   sādiyanti  pakatattānaṃ  bhikkhūnaṃ  abhivādanaṃ
paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammanti   .   saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave  mūlāya  paṭikassanārahā
bhikkhū   sādiyissanti   pakatattānaṃ   bhikkhūnaṃ   abhivādanaṃ  paccuṭṭhānaṃ  .pe.
Nahāne     piṭṭhiparikammaṃ     netaṃ     bhikkhave     appasannānaṃ    vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
na   bhikkhave   mūlāya   paṭikassanārahena   bhikkhunā  sāditabbaṃ  pakatattānaṃ
bhikkhūnaṃ    abhivādanaṃ   paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ   yo
sādiyeyya    āpatti    dukkaṭassa   .   anujānāmi   bhikkhave   mūlāya
Paṭikassanārahānaṃ   bhikkhūnaṃ   mithu   yathāvuḍḍhaṃ  abhivādanaṃ  paccuṭṭhānaṃ  .pe.
Nahāne   piṭṭhiparikammaṃ   .  anujānāmi  bhikkhave  mūlāya  paṭikassanārahānaṃ
bhikkhūnaṃ   pañca   yathāvuḍḍhaṃ   uposathaṃ   pavāraṇaṃ   vassikasāṭikaṃ   oṇojanaṃ
bhattañca   .   tenahi   bhikkhave   mūlāya  paṭikassanārahānaṃ  bhikkhūnaṃ  vattaṃ
paññāpessāmi yathā mūlāya paṭikassanārahehi bhikkhūhi vattitabbaṃ.
     [336]    Mūlāya   paṭikassanārahena   bhikkhave   bhikkhunā   sammā
vattitabbaṃ   .   tatrāyaṃ  sammāvattanā  na  upasampādetabbaṃ  na  nissayo
dātabbo    na   sāmaṇero   upaṭṭhāpetabbo   na   bhikkhunovādakasammati
sāditabbā   sammatenapi   bhikkhuniyo   na   ovaditabbā  yāya  āpattiyā
[1]-  Mūlāya  paṭikassanāraho  [2]-  hoti  sā āpatti na āpajjitabbā
aññā   vā   tādisikā   tato   vā  pāpiṭṭhatarā  kammaṃ  na  garahitabbaṃ
kammikā    na    garahitabbā    na    pakatattassa    bhikkhuno   uposatho
ṭhapetabbo    na   pavāraṇā   ṭhapetabbā   na   savacanīyaṃ   kātabbaṃ   na
anuvādo   paṭṭhapetabbo   na   okāso   kāretabbo  na  codetabbo
na sāretabbo na bhikkhū 3- bhikkhūhi sampayojetabbaṃ.
     [337]  Na  bhikkhave  mūlāya  paṭikassanārahena  bhikkhunā  pakatattassa
bhikkhuno    purato    gantabbaṃ    na    purato   nisīditabbaṃ   yo   hoti
saṅghassa     āsanapariyanto    seyyāpariyanto    vihārapariyanto    so
tassa    padātabbo   tena   ca   so   sāditabbo   .   na   bhikkhave
mūlāya   paṭikassanārahena   bhikkhunā   pakatattena   bhikkhunā   puresamaṇena
@Footnote: 1 Ma. Yu. saṅghena .    2 Ma. Yu. kato .    3 Ma. ayaṃ pāṭho na dissati.
Vā   pacchāsamaṇena   vā   kulāni   upasaṅkamitabbāni   na   āraññikaṅgaṃ
samāditabbaṃ    na    piṇḍapātikaṅgaṃ    samāditabbaṃ    na   ca   tappaccayā
piṇḍapāto nīharāpetabbo mā maṃ jāniṃsūti.
     [338]   Na  bhikkhave  mūlāya  paṭikassanārahena  bhikkhunā  sabhikkhukā
āvāsā   abhikkhuko   1-   āvāso   gantabbo   aññatra  pakatattena
aññatra   antarāyā   na   bhikkhave   mūlāya   paṭikassanārahena  bhikkhunā
sabhikkhukā    āvāsā    abhikkhuko    anāvāso    gantabbo   aññatra
pakatattena   aññatra   antarāyā   na  bhikkhave  mūlāya  paṭikassanārahena
bhikkhunā   sabhikkhukā   āvāsā   abhikkhuko   āvāso   vā  anāvāso
vā    gantabbo    aññatra    pakatattena    aññatra   antarāyā   na
bhikkhave    mūlāya    paṭikassanārahena   bhikkhunā   sabhikkhukā   anāvāsā
abhikkhuko    āvāso    gantabbo    aññatra    pakatattena    aññatra
antarāyā
     {338.1}    na    bhikkhave   mūlāya   paṭikassanārahena   bhikkhunā
sabhikkhukā    anāvāsā    abhikkhuko    anāvāso   gantabbo   aññatra
pakatattena   aññatra   antarāyā   na  bhikkhave  mūlāya  paṭikassanārahena
bhikkhunā   sabhikkhukā   anāvāsā   abhikkhuko   āvāso  vā  anāvāso
vā   gantabbo   aññatra   pakatattena  aññatra  antarāyā  na  bhikkhave
mūlāya   paṭikassanārahena   bhikkhunā  sabhikkhukā  āvāsā  vā  anāvāsā
vā  abhikkhuko  āvāso  gantabbo  .pe.  abhikkhuko anāvāso gantabbo
.pe.   abhikkhuko   āvāso   vā  anāvāso  vā  gantabbo  aññatra
@Footnote: 1 Yu. sabhikkhuko.
Pakatattena aññatra antarāyā.
     [339]   Na  bhikkhave  mūlāya  paṭikassanārahena  bhikkhunā  sabhikkhukā
āvāsā   sabhikkhuko  āvāso  gantabbo  yatthassu  bhikkhū  nānāsaṃvāsakā
aññatra    pakatattena    aññatra    antarāyā   na   bhikkhave   mūlāya
paṭikassanārahena   bhikkhunā   sabhikkhukā   āvāsā   sabhikkhuko  anāvāso
gantabbo   .pe.   sabhikkhuko  āvāso  vā  anāvāso  vā  gantabbo
yatthassu   bhikkhū  nānāsaṃvāsakā  aññatra  pakatattena  aññatra  antarāyā
na   bhikkhave   mūlāya   paṭikassanārahena   bhikkhunā  sabhikkhukā  anāvāsā
sabhikkhuko    āvāso    gantabbo    .pe.    sabhikkhuko    anāvāso
gantabbo   .pe.   sabhikkhuko  āvāso  vā  anāvāso  vā  gantabbo
yatthassu    bhikkhū    nānāsaṃvāsakā    aññatra    pakatattena    aññatra
antarāyā   na   bhikkhave   mūlāya   paṭikassanārahena  bhikkhunā  sabhikkhukā
āvāsā   vā   anāvāsā  vā  sabhikkhuko  āvāso  gantabbo  .pe.
Sabhikkhuko    anāvāso    gantabbo    .pe.    sabhikkhuko    āvāso
vā    anāvāso    vā   gantabbo   yatthassu   bhikkhū   nānāsaṃvāsakā
aññatra pakatattena aññatra antarāyā.
     [340]    Gantabbo   bhikkhave   mūlāya  paṭikassanārahena  bhikkhunā
sabhikkhukā   āvāsā   sabhikkhuko  āvāso  .pe.  sabhikkhuko  anāvāso
.pe.   sabhikkhuko   āvāso   vā   anāvāso   vā   yatthassu  bhikkhū
samānasaṃvāsakā    yaṃ   jaññā   sakkomi   ajjeva   gantunti   gantabbo
Bhikkhave    mūlāya    paṭikassanārahena   bhikkhunā   sabhikkhukā   anāvāsā
sabhikkhuko   āvāso   .pe.   sabhikkhuko   anāvāso  .pe.  sabhikkhuko
āvāso    vā    anāvāso   vā   yatthassu   bhikkhū   samānasaṃvāsakā
yaṃ    jaññā    sakkomi    ajjeva    gantunti    gantabbo    bhikkhave
mūlāya     paṭikassanārahena    bhikkhunā    sabhikkhukā    āvāsā    vā
anāvāsā   vā   sabhikkhuko   āvāso   .pe.   sabhikkhuko  anāvāso
.pe.   sabhikkhuko   āvāso   vā   anāvāso   vā   yatthassu  bhikkhū
samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti.
     [341]  Na  bhikkhave  mūlāya  paṭikassanārahena  bhikkhunā  pakatattena
bhikkhunā    saddhiṃ   ekacchanne   āvāse   vatthabbaṃ   na   ekacchanne
anāvāse   vatthabbaṃ   na   ekacchanne  āvāse  vā  anāvāse  vā
vatthabbaṃ    pakatattaṃ    bhikkhuṃ   disvā   āsanā   vuṭṭhātabbaṃ   pakatatto
bhikkhu    āsanena    nimantetabbo    na   pakatattena   bhikkhunā   saddhiṃ
ekāsane   nisīditabbaṃ   na   nīce   āsane   nisinne  ucce  āsane
nisīditabbaṃ   na   chamāyaṃ   nisinne   āsane   nisīditabbaṃ  na  ekacaṅkame
caṅkamitabbaṃ   na   nīce  caṅkame  caṅkamante  ucce  caṅkame  caṅkamitabbaṃ
na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
     [342]  Na  bhikkhave  mūlāya  paṭikassanārahena bhikkhunā pārivāsikena
bhikkhunā   saddhiṃ   .pe.   mūlāya   paṭikassanārahena  vuḍḍhatarena  bhikkhunā
saddhiṃ   .pe.   mānattārahena   bhikkhunā  saddhiṃ  .pe.  mānattacārikena
Bhikkhunā   saddhiṃ   .pe.   abbhānārahena   bhikkhunā   saddhiṃ  ekacchanne
āvāse  vatthabbaṃ  na  ekacchanne  anāvāse  vatthabbaṃ  na  ekacchanne
āvāse   vā   anāvāse   vā   vatthabbaṃ   na  ekāsane  nisīditabbaṃ
na   nīce   āsane   nisinne   ucce   āsane  nisīditabbaṃ  na  chamāyaṃ
nisinne   āsane   nisīditabbaṃ   na   ekacaṅkame   caṅkamitabbaṃ  na  nīce
caṅkame   caṅkamante  ucce  caṅkame  caṅkamitabbaṃ  na  chamāyaṃ  caṅkamante
caṅkame caṅkamitabbaṃ.
     [343]  Mūlāya  paṭikassanārahacatuttho  ce  bhikkhave parivāsaṃ dadeyya
mūlāya    paṭikasseyya    mānattaṃ   dadeyya   tabbīso   1-   abbheyya
akammaṃ taṃ 2- na ca karaṇīyanti.
              Mūlāya paṭikassanārahavattaṃ niṭṭhitaṃ 3-.
     [344]   Tena  kho  pana  samayena  mānattārahā  bhikkhū  sādiyanti
pakatattānaṃ     bhikkhūnaṃ     abhivādanaṃ    paccuṭṭhānaṃ    .pe.    nahāne
piṭṭhiparikammaṃ   .   ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  mānattārahā  bhikkhū  sādiyissanti
pakatattānaṃ     bhikkhūnaṃ     abhivādanaṃ    paccuṭṭhānaṃ    .pe.    nahāne
piṭṭhiparikammanti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Saccaṃ    kira    bhikkhave   mānattārahā   bhikkhū   sādiyanti   pakatattānaṃ
bhikkhūnaṃ   abhivādanaṃ   paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammanti  .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
@Footnote: 1 Ma. taṃ vīso. Yu. vīso. 2 Ma. Yu. tanti natthi. 3 Yu. mūlāya ...
@niṭṭhitanti natthi.
Mānattārahā    bhikkhū    sādiyissanti    pakatattānaṃ   bhikkhūnaṃ   abhivādanaṃ
paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ  netaṃ  bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na   bhikkhave   mānattārahena   bhikkhunā   sāditabbaṃ   pakatattānaṃ  bhikkhūnaṃ
abhivādanaṃ   paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ  yo  sādiyeyya
āpatti   dukkaṭassa   .   anujānāmi   bhikkhave   mānattārahānaṃ  bhikkhūnaṃ
mithu   yathāvuḍḍhaṃ   abhivādanaṃ  paccuṭṭhānaṃ  .pe.  nahāne  piṭṭhiparikammaṃ .
Anujānāmi    bhikkhave    mānattārahānaṃ    bhikkhūnaṃ    pañca    yathāvuḍḍhaṃ
uposathaṃ   pavāraṇaṃ   vassikasāṭikaṃ   oṇojanaṃ   bhattañca   1-  .  tenahi
bhikkhave    mānattārahānaṃ    bhikkhūnaṃ    vattaṃ    paññāpessāmi    yathā
mānattārahehi bhikkhūhi vattitabbaṃ.
     [345]   Mānattārahena   bhikkhave  bhikkhunā  sammā  vattitabbaṃ .
Tatrāyaṃ   sammāvattanā   na   upasampādetabbaṃ   na   nissayo  dātabbo
na   sāmaṇero   upaṭṭhāpetabbo   na   bhikkhunovādakasammati   sāditabbā
sammatenapi   bhikkhuniyo   na  ovaditabbā  yāya  āpattiyā  mānattāraho
hoti    sā    āpatti   na   āpajjitabbā   aññā   vā   tādisikā
tato   vā   pāpiṭṭhatarā   kammaṃ  na  garahitabbaṃ  kammikā  na  garahitabbā
na    pakatattassa    bhikkhuno    uposatho    ṭhapetabbo   na   pavāraṇā
ṭhapetabbā    na    savacanīyaṃ    kātabbaṃ   na   anuvādo   paṭṭhapetabbo
na   okāso   kāretabbo   na   codetabbo   na   sāretabbo   na
@Footnote: 1 Ma. casaddo natthi.
Bhikkhū bhikkhūhi sampayojetabbaṃ.
     [346]   Na  bhikkhave  mānattārahena  bhikkhunā  pakatattassa bhikkhuno
purato    gantabbaṃ    na    purato    nisīditabbaṃ   yo   hoti   saṅghassa
āsanapariyanto     seyyāpariyanto     vihārapariyanto     so    tassa
padātabbo   tena   ca  so  sāditabbo  .  na  bhikkhave  mānattārahena
bhikkhunā   pakatattena   bhikkhunā   puresamaṇena   vā   pacchāsamaṇena  vā
kulāni     upasaṅkamitabbāni     na     āraññikaṅgaṃ    samāditabbaṃ    na
piṇḍapātikaṅgaṃ    samāditabbaṃ    1-    na   ca   tappaccayā   piṇḍapāto
nīharāpetabbo mā maṃ jāniṃsūti.
     [347]  Mānattārahena  bhikkhave  bhikkhunā āgantukena ārocetabbaṃ
āgantukassa    ārocetabbaṃ    uposathe    ārocetabbaṃ    pavāraṇāya
ārocetabbaṃ     devasikaṃ    ārocetabbaṃ    sace    gilāno    hoti
dūtenapi ārocāpetabbaṃ 2-.



             The Pali Tipitaka in Roman Character Volume 6 page 137-144. https://84000.org/tipitaka/read/roman_item.php?book=6&item=334&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=334&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=334&items=14              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=334&items=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=334              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]