ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [403] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {403.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ  pañcāhapaṭicchannaṃ  so  saṅghaṃ  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
pañcāhaparivāsaṃ  yāci  .  saṅgho  udāyissa  bhikkhuno  ekissā āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ
adāsi  .  so  parivasanto  antarā  ekaṃ  āpattiṃ  āpajji  sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā   ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāci    .   saṅgho   udāyiṃ   bhikkhuṃ   antarā   ekissā   āpattiyā
sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya   mūlāya  paṭikassi  .  so
parivutthaparivāso    mānattāraho    antarā   ekaṃ   āpattiṃ   āpajji

--------------------------------------------------------------------------------------------- page187.

Sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . so parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya . esā ñatti. {403.2} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi . so parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . so parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya

--------------------------------------------------------------------------------------------- page188.

Mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . so parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati . saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti . yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {403.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. dinnaṃ saṅghena udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [404] So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ . so bhikkhūnaṃ ārocesi ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi sohaṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāciṃ taṃ maṃ saṅgho antarā

--------------------------------------------------------------------------------------------- page189.

Ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi sohaṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāciṃ taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi sohaṃ parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi sohaṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ kathaṃnu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassitvā chārattaṃ mānattaṃ detu. [405] Evañca pana bhikkhave mūlāya paṭikassitabbo . tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ

--------------------------------------------------------------------------------------------- page190.

Yāciṃ . tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi . Sohaṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāciṃ . taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi. {405.1} Sohaṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāciṃ . taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . sohaṃ parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ . tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi . sohaṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā. [406] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {406.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ

--------------------------------------------------------------------------------------------- page191.

Āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi . so parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi. {406.2} So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . so parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi . So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ

--------------------------------------------------------------------------------------------- page192.

Yācati . yadi saṅghassa pattakallaṃ saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikasseyya. Esā ñatti. {406.3} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. {406.4} So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭīkassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi. {406.5} So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi. {406.6} So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi . so mānattaṃ caranto

--------------------------------------------------------------------------------------------- page193.

Antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yācati . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassati . yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanā so tuṇhassa yassa nakkhamati so bhāseyya. {406.7} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [407] Evañca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ. Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ .pe. sohaṃ parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi . Sohaṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ antarā ekissā āpattiyā

--------------------------------------------------------------------------------------------- page194.

Sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāciṃ . taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . sohaṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yācāmīti . dutiyampi yācitabbaṃ tatiyampi yācitabbaṃ. [408] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {408.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ .pe. so parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci . Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi . so mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yācati. {408.2} Yadi saṅghassa pattakallaṃ saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ dadeyya . esā

--------------------------------------------------------------------------------------------- page195.

Ñatti. {408.3} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ .pe. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi . so mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yācati . saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ deti . yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {408.4} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. dinnaṃ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.

--------------------------------------------------------------------------------------------- page196.

[409] So ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ . so bhikkhūnaṃ ārocesi ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ .pe. sohaṃ ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ kathaṃ nu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassitvā chārattaṃ mānattaṃ detu. [410] Evañca bhikkhave mūlāya paṭikassitabbo .pe.


             The Pali Tipitaka in Roman Character Volume 6 page 186-196. https://84000.org/tipitaka/read/roman_item.php?book=6&item=403&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=403&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=403&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=403&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=403              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]