ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [578]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo    āpajjati   parimāṇampi   aparimāṇampi   .pe.   vavatthitampi
sambhinnampi   .  so  saṅghaṃ  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yācati .
@Footnote: 1 Yu. idaṃ visuddhinavakaṃ na dissati.
Tassa    saṅgho   tāsaṃ   āpattīnaṃ   samodhānaparivāsaṃ   deti   .   so
parivasanto   antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjati
parimāṇāyo   appaṭicchannāyo   1-   .  so  saṅghaṃ  antarā  āpattīnaṃ
mūlāya   paṭikassanaṃ   yācati   .   taṃ  saṅgho  antarā  āpattīnaṃ  mūlāya
paṭikassati    adhammikena   kammena   kuppena   aṭṭhānārahena   adhammena
samodhānaparivāsaṃ    deti   .   so   parivasāmīti   maññamāno   antarā
sambahulā     saṅghādisesā     āpattiyo     āpajjati    parimāṇāyo
appaṭicchannāyo 1-.
     {578.1}  So  tasmiṃ  2-  bhūmiyaṃ  ṭhito purimāāpattīnaṃ 3- antarā
āpattiyo   sarati   aparāāpattīnaṃ   4-  antarā  āpattiyo  sarati .
Tassa  evaṃ  hoti  ahaṃ  kho  sambahulā  saṅghādisesā  āpattiyo āpajjiṃ
parimāṇampi    aparimāṇampi    .pe.    vavatthitampi    sambhinnampi   sohaṃ
saṅghaṃ   tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yāciṃ  tassa  me  saṅgho  tāsaṃ
āpattīnaṃ   samodhānaparivāsaṃ  adāsi  sohaṃ  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjiṃ   parimāṇāyo  appaṭicchannāyo  1-
sohaṃ   saṅghaṃ  antarā  āpattīnaṃ  mūlāya  paṭikassanaṃ  yāciṃ  taṃ  maṃ  saṅgho
antarā   āpattīnaṃ   mūlāya   paṭikassi   adhammikena   kammena   kuppena
aṭṭhānārahena 2- adhammena samodhānaparivāsaṃ adāsi.
     {578.2}   Sohaṃ   parivasāmīti   maññamāno   antarā   sambahulā
saṅghādisesā   āpattiyo   āpajjiṃ   parimāṇāyo  appaṭicchannāyo  1-
@Footnote: 1 Yu. paṭicchannāyo .  2 tassaṃ .  3 Yu. purimānaṃ āpattīnaṃ. evamuparipi.
@4 Yu. aparāpattīnaṃ. evamuparipi.
Sohaṃ      tasmiṃ      bhūmiyaṃ      ṭhito     purimāāpattīnaṃ     antarā
āpattiyo    sarāmi    aparāāpattīnaṃ    antarā   āpattiyo   sarāmi
yannūnāhaṃ   saṅghaṃ   purimāāpattīnaṃ   antarā  āpattīnañca  aparāāpattīnaṃ
antarā   āpattīnañca   mūlāya   paṭikassanaṃ  yāceyyaṃ  dhammikena  kammena
akuppena   ṭhānārahena   dhammena   samodhānaparivāsaṃ   dhammena   mānattaṃ
dhammena abbhānanti.
     {578.3}   So   saṅghaṃ   purimāāpattīnaṃ   antarā   āpattīnañca
aparāāpattīnaṃ    antarā    āpattīnañca    mūlāya   paṭikassanaṃ   yācati
dhammikena   kammena   akuppena   ṭhānārahena   dhammena  samodhānaparivāsaṃ
dhammena   mānattaṃ   dhammena   abbhānaṃ   .   taṃ  saṅgho  purimāāpattīnaṃ
antarā   āpattīnañca   aparāāpattīnaṃ   antarā   āpattīnañca   mūlāya
paṭikassati    dhammikena    kammena    akuppena    ṭhānārahena   dhammena
samodhānaparivāsaṃ   deti   dhammena   mānattaṃ  deti  dhammena  abbheti .
So bhikkhave bhikkhu visuddho tāhi āpattīhi.
     [579]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo    āpajjati   parimāṇampi   aparimāṇampi   .pe.   vavatthitampi
sambhinnampi   .  so  saṅghaṃ  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yācati .
Tassa    saṅgho   tāsaṃ   āpattīnaṃ   samodhānaparivāsaṃ   deti   .   so
parivasanto   antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjati
parimāṇāyo    paṭicchannāyo    .pe.    parimāṇāyo    paṭicchannāyopi
appaṭicchannāyopi   .   so  saṅghaṃ  antarā  āpattīnaṃ  mūlāya  paṭikassanaṃ
Yācati   .  taṃ  saṅgho  antarā  āpattīnaṃ  mūlāya  paṭikassati  adhammikena
kammena     kuppena     aṭṭhānārahena    adhammena    samodhānaparivāsaṃ
deti.
     {579.1}    So   parivasāmīti   maññamāno   antarā   sambahulā
saṅghādisesā    āpattiyo    āpajjati    parimāṇāyo   paṭicchannāyopi
appaṭicchannāyopi   .   so  tasmiṃ  bhūmiyaṃ  ṭhito  purimāāpattīnaṃ  antarā
āpattiyo sarati aparāāpattīnaṃ antarā āpattiyo sarati.
     {579.2} Tassa evaṃ hoti ahaṃ kho sambahulā saṅghādisesā āpattiyo
āpajjiṃ    parimāṇampi    aparimāṇampi   .pe.   vavatthitampi   sambhinnampi
sohaṃ   saṅghaṃ   tāsaṃ   āpattīnaṃ   samodhānaparivāsaṃ   yāciṃ   tassa   me
saṅgho   tāsaṃ   āpattīnaṃ   samodhānaparivāsaṃ   adāsi   sohaṃ  parivasanto
antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjiṃ   parimāṇāyo
paṭicchannāyopi    appaṭicchannāyopi   sohaṃ   saṅghaṃ   antarā   āpattīnaṃ
mūlāya    paṭikassanaṃ    yāciṃ    taṃ    maṃ   saṅgho   antarā   āpattīnaṃ
mūlāya    paṭikassi    adhammikena    kammena    kuppena   aṭṭhānārahena
adhammena    samodhānaparivāsaṃ    adāsi   sohaṃ   parivasāmīti   maññamāno
antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjiṃ   parimāṇāyo
paṭicchannāyopi     appaṭicchannāyopi    sohaṃ    tasmiṃ    bhūmiyaṃ    ṭhito
purimāāpattīnaṃ   antarā   āpattiyo   sarāmi   aparāāpattīnaṃ  antarā
āpattiyo    sarāmi    yannūnāhaṃ    saṅghaṃ    purimāāpattīnaṃ    antarā
āpattīnañca   aparāāpattīnaṃ   antarā   āpattīnañca   mūlāya  paṭikassanaṃ
Yāceyyaṃ    dhammikena    kammena    akuppena    ṭhānārahena   dhammena
samodhānaparivāsaṃ    dhammena   mānattaṃ   dhammena   abbhānanti   .   so
saṅghaṃ   purimāāpattīnaṃ   antarā   āpattīnañca   aparāāpattīnaṃ  antarā
āpattīnañca   mūlāya   paṭikassanaṃ   yācati   dhammikena  kammena  akuppena
ṭhānārahena    dhammena   samodhānaparivāsaṃ   dhammena   mānattaṃ   dhammena
abbhānanti   1-   .   taṃ  saṅgho  purimāāpattīnaṃ  antarā  āpattīnañca
aparāāpattīnaṃ    antarā   āpattīnañca   mūlāya   paṭikassati   dhammikena
kammena    akuppena    ṭhānārahena   dhammena   samodhānaparivāsaṃ   deti
dhammena   mānattaṃ   deti   dhammena   abbheti   .  so  bhikkhave  bhikkhu
visuddho tāhi āpattīhi.
     [580]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjati     parimāṇampi    aparimāṇampi    ekanāmampi    nānānāmampi
sabhāgampi   visabhāgampi   vavatthitampi   sambhinnampi   .   so  saṅghaṃ  tāsaṃ
āpattīnaṃ   samodhānaparivāsaṃ   yācati   .  tassa  saṅgho  tāsaṃ  āpattīnaṃ
samodhānaparivāsaṃ    deti    .   so   parivasanto   antarā   sambahulā
saṅghādisesā    āpattiyo   āpajjati   aparimāṇāyo   appaṭicchannāyo
.pe.     aparimāṇāyo     paṭicchannāyo     .pe.     aparimāṇāyo
paṭicchannāyopi   appaṭicchannāyopi   .   so   saṅghaṃ  antarā  āpattīnaṃ
mūlāya   paṭikassanaṃ   yācati   .   taṃ  saṅgho  antarā  āpattīnaṃ  mūlāya
paṭikassati    adhammikena   kammena   kuppena   aṭṭhānārahena   adhammena
@Footnote: 1 Ma. itisaddo natti.
Samodhānaparivāsaṃ    deti    .   so   parivasāmīti   maññamāno   .pe.
Dhammena   samodhānaparivāsaṃ   deti   dhammena   mānattaṃ   deti   dhammena
abbheti. So bhikkhave bhikkhu visuddho tāhi āpattīhi.
     [581]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo    āpajjati   parimāṇampi   aparimāṇampi   .pe.   vavatthitampi
sambhinnampi   .  so  saṅghaṃ  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yācati .
Tassa    saṅgho   tāsaṃ   āpattīnaṃ   samodhānaparivāsaṃ   deti   .   so
parivasanto   antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjati
parimāṇāyopi    aparimāṇāyopi    appaṭicchannāyo    .    so   saṅghaṃ
antarā   āpattīnaṃ   mūlāya   paṭikassanaṃ  yācati  .  taṃ  saṅgho  antarā
āpattīnaṃ     mūlāya     paṭikassati    adhammikena    kammena    kuppena
aṭṭhānārahena  adhammena  samodhānaparivāsaṃ  deti  1-  .  so parivasāmīti
maññamāno    .pe.    dhammena    samodhānaparivāsaṃ    deti    dhammena
mānattaṃ   deti  dhammena  abbheti  .  so  bhikkhave  bhikkhu  visuddho  2-
tāhi āpattīhi.
     [582]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo    āpajjati   parimāṇampi   aparimāṇampi   .pe.   vavatthitampi
sambhinnampi   .  so  saṅghaṃ  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yācati .
Tassa    saṅgho   tāsaṃ   āpattīnaṃ   samodhānaparivāsaṃ   deti   .   so
parivasanto   antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjati
@Footnote: 1 Yu. adhammena samodhānaparivāsaṃ detīti natthi .  2 Yu. avisuddho.
Parimāṇāyopi   aparimāṇāyopi   paṭicchannāyo   .   so  saṅghaṃ  antarā
āpattīnaṃ   mūlāya   paṭikassanaṃ  yācati  .  taṃ  saṅgho  antarā  āpattīnaṃ
mūlāya    paṭikassati    adhammikena    kammena   kuppena   aṭṭhānārahena
adhammena   samodhānaparivāsaṃ   deti   .   so   parivasāmīti   maññamāno
antarā   sambahulā   saṅghādisesā   āpattiyo  āpajjati  parimāṇāyopi
aparimāṇāyopi paṭicchannāyo.
     {582.1}  So  tasmiṃ  bhūmiyaṃ ṭhito purimāāpattīnaṃ antarā āpattiyo
sarati  aparāāpattīnaṃ  antarā  āpattiyo  sarati  .  tassa evaṃ hoti ahaṃ
kho  sambahulā  saṅghādisesā  āpattiyo  āpajjiṃ  parimāṇampi aparimāṇampi
.pe.  vavatthitampi  sambhinnampi  sohaṃ  saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ
yāciṃ tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi sohaṃ parivasanto
antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjiṃ  parimāṇāyopi
aparimāṇāyopi    paṭicchannāyo    sohaṃ    saṅghaṃ    antarā   āpattīnaṃ
mūlāya   paṭikassanaṃ   yāciṃ   taṃ   maṃ   saṅgho  antarā  āpattīnaṃ  mūlāya
paṭikassi    adhammikena    kammena   kuppena   aṭṭhānārahena   adhammena
samodhānaparivāsaṃ    adāsi    sohaṃ    parivasāmīti   maññamāno   antarā
sambahulā     saṅghādisesā     āpattiyo     āpajjiṃ    parimāṇāyopi
aparimāṇāyopi   paṭicchannāyo   sohaṃ  tasmiṃ  bhūmiyaṃ  ṭhito  purimāāpattīnaṃ
antarā    āpattiyo    sarāmi   aparāāpattīnaṃ   antarā   āpattiyo
sarāmi    yannūnāhaṃ    saṅghaṃ    purimāāpattīnaṃ    antarā   āpattīnañca
Aparāāpattīnaṃ    antarā   āpattīnañca   mūlāya   paṭikassanaṃ   yāceyyaṃ
dhammikena   kammena   akuppena   ṭhānārahena   dhammena  samodhānaparivāsaṃ
dhammena mānattaṃ dhammena abbhānanti.
     {582.2}   So   saṅghaṃ   purimāāpattīnaṃ   antarā   āpattīnañca
aparāāpattīnaṃ    antarā    āpattīnañca    mūlāya   paṭikassanaṃ   yācati
dhammikena   kammena   akuppena   ṭhānārahena   dhammena  samodhānaparivāsaṃ
dhammena   mānattaṃ   dhammena   abbhānaṃ   .   taṃ  saṅgho  purimāāpattīnaṃ
antarā     āpattīnañca     aparāāpattīnaṃ     antarā    āpattīnañca
mūlāya    paṭikassati    dhammikena    kammena    akuppena    ṭhānārahena
dhammena   samodhānaparivāsaṃ   deti   dhammena   mānattaṃ   deti   dhammena
abbheti. So bhikkhave bhikkhu visaddho tāhi āpattīhi.
     [583]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo    āpajjati   parimāṇampi   aparimāṇampi   .pe.   vavatthitampi
sambhinnampi   .  so  saṅghaṃ  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yācati .
Tassa  saṅgho  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  deti  .  so parivasanto
antarā      sambahulā      saṅghādisesā     āpattiyo     āpajjati
parimāṇāyopi    aparimāṇāyopi   paṭicchannāyopi   appaṭicchannāyopi  .
So   saṅghaṃ  antarā  āpattīnaṃ  mūlāya  paṭikassanaṃ  yācati  .  taṃ  saṅgho
antarā   āpattīnaṃ   mūlāya   paṭikassati   adhammikena   kammena  kuppena
aṭṭhānārahena   adhammena   samodhānaparivāsaṃ   deti  .  so  parivasāmīti
Maññamāno      antarā     sambahulā     saṅghādisesā     āpattiyo
āpajjati       parimāṇāyopi       aparimāṇāyopi      paṭicchannāyopi
appaṭicchannāyopi.
     {583.1}   So   tasmiṃ   bhūmiyaṃ   ṭhito   purimāāpattīnaṃ  antarā
āpattiyo    sarati   aparāāpattīnaṃ   antarā   āpattiyo   sarati  .
Tassa   evaṃ   hoti   ahaṃ   kho   sambahulā   saṅghādisesā  āpattiyo
āpajjiṃ     parimāṇampi     aparimāṇampi    ekanāmampi    nānānāmampi
sabhāgampi    visabhāgampi   vavatthitampi   sambhinnampi   sohaṃ   saṅghaṃ   tāsaṃ
āpattīnaṃ   samodhānaparivāsaṃ   yāciṃ   tassa  me  saṅgho  tāsaṃ  āpattīnaṃ
samodhānaparivāsaṃ    adāsi    sohaṃ    parivasanto    antarā   sambahulā
saṅghādisesā    āpattiyo    āpajjiṃ    parimāṇāyopi   aparimāṇāyopi
paṭicchannāyopi    appaṭicchannāyopi   sohaṃ   saṅghaṃ   antarā   āpattīnaṃ
mūlāya   paṭikassanaṃ   yāciṃ   taṃ   maṃ   saṅgho  antarā  āpattīnaṃ  mūlāya
paṭikassi    adhammikena    kammena   kuppena   aṭṭhānārahena   adhammena
samodhānaparivāsaṃ    adāsi    sohaṃ    parivasāmīti   maññamāno   antarā
sambahulā     saṅghādisesā     āpattiyo     āpajjiṃ    parimāṇāyopi
aparimāṇāyopi   paṭicchannāyopi   appaṭicchannāyopi   sohaṃ   tasmiṃ  bhūmiyaṃ
ṭhito    purimāāpattīnaṃ   antarā   āpattiyo   sarāmi   aparāāpattīnaṃ
antarā    āpattiyo    sarāmi    yannūnāhaṃ    saṅghaṃ    purimāāpattīnaṃ
antarā   āpattīnañca   aparāāpattīnaṃ   antarā   āpattīnañca   mūlāya
paṭikassanaṃ    yāceyyaṃ    dhammikena    kammena   akuppena   ṭhānārahena
Dhammena   samodhānaparivāsaṃ   dhammena   mānattaṃ   dhammena  abbhānanti .
So    saṅghaṃ    purimāāpattīnaṃ   antarā   āpattīnañca   aparāāpattīnaṃ
antarā   āpattīnañca   mūlāya   paṭikassanaṃ   yācati   dhammikena  kammena
akuppena   ṭhānārahena   dhammena   samodhānaparivāsaṃ   dhammena   mānattaṃ
dhammena    abbhānaṃ    .    taṃ    saṅgho    purimāāpattīnaṃ    antarā
āpattīnañca   aparāāpattīnaṃ   antarā   āpattīnañca   mūlāya  paṭikassati
dhammikena   kammena   akuppena   ṭhānārahena   dhammena  samodhānaparivāsaṃ
deti   dhammena   mānattaṃ   deti   dhammena   abbheti  .  so  bhikkhave
bhikkhu visuddho tāhi āpattīhīti 1-.
                           Samuccayakkhandhakaṃ niṭṭhitaṃ tatiyaṃ.
                                          ------------
                                         Tassuddānaṃ
     [584] Appaṭicchannā ekāha                  dvīha tīha catūha ca
              pañcāhapakkhadasādīnaṃ āpattīnaṃ    māsā ca mahāparisuddhanto ca
              vibbhamanto parimāṇā 2-               dve bhikkhū tatthasaññino
              dve vematikā missakadiṭṭhino 3-      missakāmissakadiṭṭhino 4-
@Footnote: 1 ma Yu. potthakesu āgatapāṭho iminā asadiso. ñātuṃ icchantena tāni dve
@potthakāni oloketabbāni .  2 Ma. Yu. pañcāha ca pakkhadasannaṃ āpattimāha mahāmuni.
@suddhanto ca vibbhanto parimāṇamukhaṃ. Yu. pañcāha pakkhadasānaṃ ... .  3 Ma. dve yathā
@vematikā tatheva ca .  4 Ma. missakadiṭṭhino dve ca. Yu. missakāmissakadiṭṭhinoti
@natthi.
              Asuddhake va 1- diṭṭhino                  suddhadiṭṭhino tatheva ca 2-
              eko chādeti na chādeti                 atha pakkamitena ca 3-
              ummattakadesanañceva 4-              mūlaṭṭhārasa visuddhito 5-
              ācariyānaṃ vibhajjapadānaṃ                 tambapaṇṇidīpapasādakānaṃ
              mahāvihāravāsīnaṃ vācanā saddhammaṭṭhitiyāti.
                                           --------------
@Footnote: 1 Ma. Yu. asuddhaketha ... .  2 Ma. dve ceva suddhadiṭṭhino. 3 Ma. tatheva ca
@eko chādeti atha makkhamatena ca. Yu. eko chādeti atha pakkhamitena ca .  4 Ma. Yu.
@evasaddo natthi .  5 Ma. mūlā aṭṭhārasa visuddhato. Yu. mūlā pannarasa visuddhato.
                                           Samathakkhandhakaṃ
     [585]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū  asammukhībhūtānaṃ  bhikkhūnaṃ  kammāni  karonti  tajjanīyampi  1-  niyassampi
pabbājanīyampi  paṭisāraṇīyampi  ukkhepanīyampi  2- . Ye te bhikkhū appicchā
.pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā
bhikkhū     asammukhībhūtānaṃ    bhikkhūnaṃ    kammāni    karissanti    tajjanīyampi
niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampīti.
     {585.1}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Saccaṃ   kira   bhikkhave   chabbaggiyā  bhikkhū  asammukhībhūtānaṃ  bhikkhūnaṃ  kammāni
karonti     tajjanīyampi     niyassampi     pabbājanīyampi    paṭisāraṇīyampi
ukkhepanīyampīti. Saccaṃ bhagavāti.
     {585.2}   Vigarahi   buddho   bhagavā   ananucchavikaṃ  bhikkhave  tesaṃ
moghapurisānaṃ      ananulomikaṃ      appaṭirūpaṃ     assāmaṇakaṃ     akappiyaṃ
akaraṇīyaṃ   kathaṃ   hi   nāma   te   bhikkhave   moghapurisā   asammukhībhūtānaṃ
bhikkhūnaṃ    kammāni    karissanti    tajjanīyampi   niyassampi   pabbājanīyampi
paṭisāraṇīyampi    ukkhepanīyampi    netaṃ    bhikkhave    appasannānaṃ   vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
na   bhikkhave   asammukhībhūtānaṃ   bhikkhūnaṃ   kammaṃ   kātabbaṃ   tajjanīyaṃ   vā
niyassaṃ   vā   pabbājanīyaṃ   vā   paṭisāraṇīyaṃ  vā  ukkhepanīyaṃ  vā  yo
@Footnote: 1 Yu. tajjaniyampi. evamuparipi  2 Yu. pabbājanīyampi paṭisāraṇīyampi
@ukkhepanīyampi evamuparipi.
Kareyya āpatti dukkaṭassa.
     [586]   Adhammavādī   puggalo   adhammavādī  sambahulā  adhammavādī
saṅgho dhammavādī puggalo dhammavādī sambahulā dhammavādī saṅgho.
     [587]    Adhammavādī   puggalo   dhammavādiṃ   puggalaṃ   saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ  vinayo  idaṃ  satthusāsanaṃ  imaṃ  gaṇhāhi  imaṃ  rocehīti  evañce  taṃ
adhikaraṇaṃ    vūpasammati   adhammena   vūpasammati   sammukhāvinayapaṭirūpakena  .
Adhammavādī    puggalo    dhammavādī   sambahule   saññāpeti   nijjhāpeti
pekkheti  anupekkheti  dasseti  anudasseti  ayaṃ  dhammo  ayaṃ  vinayo idaṃ
satthusāsanaṃ  imaṃ  gaṇhatha  imaṃ  rocethāti  evañce  taṃ  adhikaraṇaṃ vūpasammati
adhammena   vūpasammati   sammukhāvinayapaṭirūpakena   .   adhammavādī   puggalo
dhammavādiṃ   saṅghaṃ  saññāpeti  nijjhāpeti  pekkheti  anupekkheti  dasseti
anudasseti  ayaṃ  dhammo  ayaṃ  vinayo  idaṃ  satthusāsanaṃ  imaṃ  gaṇhāhi  imaṃ
rocehīti    evañce   taṃ   adhikaraṇaṃ   vūpasammati   adhammena   vūpasammati
sammukhāvinayapaṭirūpakena.
     {587.1}   Adhammavādī   sambahulā  dhammavādiṃ  puggalaṃ  saññāpenti
nijjhāpenti   pekkhenti   anupekkhenti   dassenti   anudassenti   ayaṃ
dhammo  ayaṃ  vinayo  idaṃ  satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ
adhikaraṇaṃ    vūpasammati   adhammena   vūpasammati   sammukhāvinayapaṭirūpakena  .
Adhammavādī   sambahulā   dhammavādī   sambahule   saññāpenti  nijjhāpenti
pekkhenti   anupekkhenti   dassenti   anudassenti   ayaṃ   dhammo  ayaṃ
vinayo   idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha   imaṃ   rocethāti   evañce
taṃ   adhikaraṇaṃ   vūpasammati   adhammena  vūpasammati  sammukhāvinayapaṭirūpakena .
Adhammavādī       sambahulā      dhammavādiṃ      saṅghaṃ      saññāpenti
nijjhāpenti   pekkhenti   anupekkhenti   dassenti   anudassenti   ayaṃ
dhammo    ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ   gaṇhāhi   1-   imaṃ
rocehīti   2-   evañce   taṃ  adhikaraṇaṃ  vūpasammati  adhammena  vūpasammati
sammukhāvinayapaṭirūpakena.
     {587.2}   Adhammavādī   saṅgho   dhammavādiṃ   puggalaṃ   saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ  vinayo  idaṃ  satthusāsanaṃ  imaṃ  gaṇhāhi  imaṃ  rocehīti  evañce  taṃ
adhikaraṇaṃ    vūpasammati   adhammena   vūpasammati   sammukhāvinayapaṭirūpakena  .
Adhammavādī    saṅgho    dhammavādī    sambahule   saññāpeti   nijjhāpeti
pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo  ayaṃ  vinayo
idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha  imaṃ  rocethāti  evañce  taṃ  adhikaraṇaṃ
vūpasammati      adhammena     vūpasammati     sammukhāvinayapaṭirūpakena    .
Adhammavādī   saṅgho   dhammavādiṃ   saṅghaṃ  saññāpeti  nijjhāpeti  pekkheti
anupekkheti  dasseti  anudasseti  ayaṃ  dhammo  ayaṃ  vinayo idaṃ satthusāsanaṃ
imaṃ    gaṇhāhi   imaṃ   rocehīti   evañce   taṃ   adhikaraṇaṃ   vūpasammati
@Footnote: 1 Ma. gaṇhatha. evamuparipi .  2 Ma. rocethāti. evamuparipi.
Adhammena vūpasammati sammukhāvinayapaṭirūpakena.
                  Kaṇhapakkhanavakaṃ niṭṭhitaṃ.
     [588]    Dhammavādī   puggalo   adhammavādiṃ   puggalaṃ   saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ    vinayo    idaṃ    satthusāsanaṃ    imaṃ   gaṇhāhi   imaṃ   rocehīti
evañce   taṃ  adhikaraṇaṃ  vūpasammati  dhammena  vūpasammati  sammukhāvinayena .
Dhammavādī      puggalo      adhammavādī      sambahule      saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ    vinayo    idaṃ    satthusāsanaṃ    imaṃ   gaṇhatha   imaṃ   rocethāti
evañce taṃ adhikaraṇaṃ vūpasammati dhammena vūpasammati sammukhāvinayena.
     {588.1}   Dhammavādī   puggalo   adhammavādiṃ   saṅghaṃ   saññāpeti
nijjhāpeti    pekkheti    anupekkheti    dasseti    anudasseti    ayaṃ
dhammo    ayaṃ    vinayo    idaṃ    satthusāsanaṃ    imaṃ    gaṇhāhi   imaṃ
rocehīti    evañce    taṃ   adhikaraṇaṃ   vūpasammati   dhammena   vūpasammati
sammukhāvinayena.
     {588.2}     Dhammavādī     sambahulā     adhammavādiṃ     puggalaṃ
saññāpenti     nijjhāpenti    pekkhenti    anupekkhenti    dassenti
anudassenti    ayaṃ    dhammo    ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ
gaṇhāhi   imaṃ   rocehīti   evañce   taṃ   adhikaraṇaṃ  vūpasammati  dhammena
vūpasammati    sammukhāvinayena    .    dhammavādī    sambahulā   adhammavādī
sambahule     saññāpenti    nijjhāpenti    pekkhenti    anupekkhenti
Dassenti   anudassenti   ayaṃ   dhammo   ayaṃ   vinayo   idaṃ  satthusāsanaṃ
imaṃ    gaṇhatha   imaṃ   rocethāti   evañce   taṃ   adhikaraṇaṃ   vūpasammati
dhammena   vūpasammati   sammukhāvinayena  .  dhammavādī  sambahulā  adhammavādiṃ
saṅghaṃ   saññāpenti   nijjhāpenti   pekkhenti   anupekkhenti  dassenti
anudassenti    ayaṃ    dhammo    ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ
gaṇhāhi    imaṃ    rocehīti    evañce    taṃ    adhikaraṇaṃ    vūpasammati
dhammena vūpasammati sammukhāvinayena.
     {588.3}   Dhammavādī   saṅgho   adhammavādiṃ   puggalaṃ   saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ   vinayo   idaṃ   satthusāsanaṃ  imaṃ  gaṇhāhi  imaṃ  rocehīti  evañce
taṃ    adhikaraṇaṃ    vūpasammati    dhammena   vūpasammati   sammukhāvinayena  .
Dhammavādī    saṅgho    adhammavādī    sambahule   saññāpeti   nijjhāpeti
pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo  ayaṃ  vinayo
idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha  imaṃ  rocethāti  evañce  taṃ  adhikaraṇaṃ
vūpasammati   dhammena   vūpasammati   sammukhāvinayena   .   dhammavādī  saṅgho
adhammavādiṃ    saṅghaṃ    saññāpeti   nijjhāpeti   pekkheti   anupekkheti
dasseti   anudasseti   ayaṃ   dhammo   ayaṃ  vinayo  idaṃ  satthusāsanaṃ  imaṃ
gaṇhāhi    imaṃ    rocehīti    evañce    taṃ    adhikaraṇaṃ    vūpasammati
dhammena vūpasammati sammukhāvinayenāti.
                   Sukkapakkhanavakaṃ niṭṭhitaṃ.
     [589]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena   āyasmatā  dabbena
mallaputtena   jātiyā   sattavassena   arahattaṃ   sacchikataṃ  hoti  yaṅkiñci
sāvakena    pattabbaṃ    sabbaṃ   tena   anuppattaṃ   hoti   natthi   cassa
kiñci uttari 1- karaṇīyaṃ katassa vā paticayo.



             The Pali Tipitaka in Roman Character Volume 6 page 288-304. https://84000.org/tipitaka/read/roman_item.php?book=6&item=578&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=578&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=578&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=578&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=578              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]