ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

page1.

Vinayapiṭake cullavaggassa dutiyo bhāgo ------ khuddakavatthukkhandhakaṃ [1] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi 1- urampi piṭṭhimpi . Manussā passitvā 2- ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi seyyathāpi mallamuṭṭhikā gāmapūṭavāti 3- . Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ .pe. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. {1.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti . saccaṃ bhagavāti 4- . vigarahi buddho bhagavā ananucchavikaṃ 5- @Footnote: 1 Yu. bāhampi. 2 Ma. Yu. Rā. ayaṃ pāṭho natthi. 3 Ma. gāmamoddavāti. @Yu. gāmapoddavāti. 4 Yu. iti na dissati. 5 Yu. ananucchaviyaṃ.

--------------------------------------------------------------------------------------------- page2.

Bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave nahāyamānena [1]- rukkhe kāyo ugghaṃsetabbo yo ugghaṃseyya āpatti dukkaṭassāti. [2] Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā thambhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpi . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā nahāyamānā thambhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi seyyathāpi mallamuṭṭhikā gāmapūṭavāti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ .pe. athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti . vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave nahāyamānena [1]- thambhe kāyo ugghaṃsetabbo yo ugghaṃseyya āpatti dukkaṭassāti. [3] Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā kuḍḍe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpi . Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā @Footnote: 1 Ma. Yu. bhikkhunā.

--------------------------------------------------------------------------------------------- page3.

Sakyaputtiyā nahāyamānā kuḍḍe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi seyyathāpi mallamuṭṭhikā gāmapūṭavāti .pe. na bhikkhave nahāyamānena kuḍḍe kāyo ugghaṃsetabbo yo ugghaṃseyya āpatti dukkaṭassāti. [4] Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā 1- aṭṭhāne nahāyanti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ .pe. athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave nahāyamānena 1- aṭṭhāne nahāyitabbaṃ yo nahāyeyya āpatti dukkaṭassāti. [5] Tena kho pana samayena chabbaggiyā bhikkhū gandhabbahatthakena nahāyanti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ .pe. athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave gandhabbahatthakena nahāyitabbaṃ yo nahāyeyya āpatti dukkaṭassāti. [6] Tena kho pana samayena chabbaggiyā bhikkhū kuruvindakasuttiyā nahāyanti . manussā ujjhāyanti khīyanti vipācenti .pe. @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page4.

Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave kuruvindakasuttiyā nahāyitabbaṃ yo nahāyeyya āpatti dukkaṭassāti. [7] Tena kho pana samayena chabbaggiyā bhikkhū viggayha parikammaṃ kārāpenti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave viggayha parikammaṃ kārāpetabbaṃ yo kārāpeyya āpatti dukkaṭassāti. [8] Tena kho pana samayena chabbaggiyā bhikkhū mallakena nahāyanti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti .pe. athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave mallakena nahāyitabbaṃ yo nahāyeyya āpatti dukkaṭassāti. [9] Tena kho pana samayena aññatarassa bhikkhuno kacchurogābādho hoti . tassa vinā mallakā na phāsu hoti 1- .pe. Bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave gilānassa akatamallakanti. [10] Tena kho pana samayena aññataro bhikkhu jarādubbalo nahāyamāno na sakkoti attano kāyaṃ upaghaṃsetuṃ 2- .pe. bhagavato @Footnote: 1 Ma. na tassa vinā mallakena phāsu hoti. 2 Ma. Yu. ugghaṃsetuṃ.

--------------------------------------------------------------------------------------------- page5.

Etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave ukkāsikanti. [11] Tena kho pana samayena aññataro bhikkhu piṭṭhiparikammaṃ kātuṃ kukkuccāyati 1- .pe. bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave puthupāṇikanti. [12] Tena kho pana samayena chabbaggiyā bhikkhū vallikaṃ dhārenti. .pe. Pāmaṅgaṃ dhārenti . Kaṇṭhasuttakaṃ dhārenti. Kaṭisuttakaṃ dhārenti. Ovaṭṭikaṃ dhārenti . kāyuraṃ dhārenti . hatthābharaṇaṃ dhārenti . Aṅgulimuddikaṃ dhārenti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ .pe. athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhū vallikaṃ dhārenti . Pāmaṅgaṃ dhārenti. Kaṇṭhasuttakaṃ dhārenti . kaṭisuttakaṃ dhārenti . ovaṭṭikaṃ dhārenti. Kāyuraṃ dhārenti . hatthābharaṇaṃ dhārenti . aṅgulimuddikaṃ dhārentīti. Saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave vallikaṃ dhāretabbaṃ na pāmaṅgaṃ dhāretabbaṃ 2- na kaṇṭhasuttakaṃ dhāretabbaṃ na kaṭisuttakaṃ dhāretabbaṃ na ovaṭṭikaṃ dhāretabbaṃ na kāyuraṃ dhāretabbaṃ na hatthābharaṇaṃ dhāretabbaṃ na @Footnote: 1 ma Yu. tena kho pana samayena bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyanti. 2 Ma. Yu. @vallikā dhāretabbā na pāmaṅgo dhāretabbo.

--------------------------------------------------------------------------------------------- page6.

Aṅgulimuddikaṃ dhāretabbaṃ 1- yo dhāreyya āpatti dukkaṭassāti. [13] Tena kho pana samayena chabbaggiyā bhikkhū dīghe kese dhārenti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave dīghā kesā dhāretabbā yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave dumāsikaṃ vā duvaṅgulaṃ vāti. [14] Tena kho pana samayena chabbaggiyā bhikkhū kocchena kese osaṇhenti . phaṇakena kese osaṇhenti . hatthaphaṇakena kese osaṇhenti . sitthatelakena kese osaṇhenti . udakatelakena kese osaṇhenti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave kocchena kesā osaṇhetabbā na phaṇakena kesā osaṇhetabbā na hatthaphaṇakena kesā osaṇhetabbā na sitthatelakena kesā osaṇhetabbā na udakatelakena kesā osaṇhetabbā yo osaṇheyya āpatti dukkaṭassāti. [15] Tena kho pana samayena chabbaggiyā bhikkhū ādāsepi udakapattepi mukhanimittaṃ olokenti . mamussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave ādāse vā udakapatte vā mukhanimittaṃ oloketabbaṃ yo olokeyya āpatti dukkaṭassāti. @Footnote: 1 Ma. Yu. na aṅgulimuddikā dhāretabbā.

--------------------------------------------------------------------------------------------- page7.

[16] Tena kho pana samayena aññatarassa bhikkhuno mukhe vaṇo hoti . so bhikkhū pucchi kīdiso me āvuso vaṇoti. Bhikkhū evamāhaṃsu īdiso 1- te āvuso vaṇoti . so na saddahati. Bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave ābādhappaccayā ādāse vā udakapatte vā mukhanimittaṃ oloketunti. [17] Tena kho pana samayena chabbaggiyā bhikkhū mukhaṃ ālimpenti. Mukhaṃ ummaddenti . mukhaṃ cuṇṇenti. Manosilakāya 2- mukhaṃ lañcenti 3-. Aṅgarāgaṃ karonti . mukharāgaṃ karonti . aṅgarāgamukharāgaṃ karonti. Manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave mukhaṃ ālimpitabbaṃ na mukhaṃ ummadditabbaṃ na mukhaṃ cuṇṇetabbaṃ na manosilakāya mukhaṃ lañcetabbaṃ na aṅgarāgo kātabbo na mukharāgo kātabbo na aṅgarāgamukharāgo kātabbo yo kareyya āpatti dukkaṭassāti. [18] Tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave ābādhappaccayā mukhaṃ ālimpitunti. @Footnote: 1 Ma. ediso. 2 Ma. Yu. manosilikāya. 3 ma Yu. lañchenti.

--------------------------------------------------------------------------------------------- page8.

[19] Tena kho pana samayena rājagahe giraggasamajjo hoti. Chabbaggiyā bhikkhū giraggasamajjaṃ dassanāya agamaṃsu . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā naccampi gītampi vāditampi dassanāya gacchissanti 1- seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gantabbaṃ yo gaccheyya āpatti dukkaṭassāti. [20] Tena kho pana samayena chabbaggiyā bhikkhū āyatakena gītassarena dhammaṃ gāyanti . manussā ujjhāyanti khīyanti vipācenti yatheva mayaṃ gāyāma evamevime nāma 2- samaṇā sakyaputtiyā āyatakena gītassarena dhammaṃ gāyantīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū āyatakena gītassarena dhammaṃ gāyissantīti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti .pe. dhammiṃ kathaṃ katvā bhikkhū āmantesi pañcime bhikkhave ādīnavā āyatakena gītassarena dhammaṃ gāyantassa attanopi 3- tasmiṃ sare sārajjati parepi tasmiṃ sare sārajjanti gahapatikāpi ujjhāyanti sarakuttiṃpi @Footnote: 1 Yu. āgacchissanti. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. Yu. attanāpi.

--------------------------------------------------------------------------------------------- page9.

Nikāmayamānassa samādhissa bhaṅgo hoti pacchimā janatā diṭṭhānugatimāpajjati 1- ime kho bhikkhave pañca ādīnavā āyatakena gītassarena dhammaṃ gāyantassa na bhikkhave āyatakena gītassarena dhammo gāyitabbo yo gāyeyya āpatti dukkaṭassāti. [21] Tena kho pana samayena bhikkhū sarabhaññe kukkuccāyanti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sarabhaññanti. [22] Tena kho pana samayena chabbaggiyā bhikkhū bāhiralomiṃ uṇṇiṃ dhārenti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . .pe. Na bhikkhave bāhiralomī uṇṇī dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [23] Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa ārāme ambā phalino 2- honti . raññā ca 3- māgadhena seniyena bimbisārena anuññātaṃ hoti yathāsukhaṃ ayyā ambaṃ paribhuñjantūti . chabbaggiyā bhikkhū taruṇaññeva ambaṃ pātāpetvā paribhuñjiṃsu . rañño ca māgadhassa seniyassa bimbisārassa ambena attho hoti . athakho rājā māgadho seniyo bimbisāro manusse āṇāpesi gacchatha bhaṇe ārāmaṃ gantvā ambaṃ @Footnote: 1 Ma. Yu. diṭṭhānugatiṃ āpajjati. 2 Yu. phalitā. 3 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page10.

Āharathāti . evaṃ devāti kho te manussā rañño māgadhassa seniyassa bimbisārassa paṭissutvā ārāmaṃ gantvā ārāmapālaṃ 1- etadavocuṃ devassa bhaṇe ambena attho ambaṃ dethāti . natthayyā ambaṃ taruṇaññeva ambaṃ pātāpetvā bhikkhū paribhuñjiṃsūti . athakho te manussā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesuṃ . suparibhuttaṃ bhaṇe ayyehi ambaṃ apica bhagavatā mattā vaṇṇitāti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā rañño ambaṃ paribhuñjissantīti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ .pe. athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave ambaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti. [24] Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ hoti. Sūpe ambapesikā 2- pakkhittā honti . bhikkhū kukkuccāyantā na paṭiggaṇhanti .pe. paṭiggaṇhatha bhikkhave paribhuñjatha anujānāmi bhikkhave ambapesikanti. [25] Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ hoti . tena pariyāpuṇiṃsu ambapesikaṃ 3- kātuṃ. Bhattagge sakaleheva ambehi caranti 4- . bhikkhū kukkuccāyantā na paṭiggaṇhanti .pe. @Footnote: 1 Yu. ārāmapāle. 2 Ma. Yu. abbapesikāyo. 3 Yu. pesikaṃ. 4 Ma. denti.

--------------------------------------------------------------------------------------------- page11.

Paṭiggaṇhatha bhikkhave paribhuñjatha anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjituṃ aggiparicitaṃ satthaparicitaṃ nakhaparicitaṃ abījaṃ nibbaṭṭabījaññeva 1- pañcamaṃ anujānāmi bhikkhave imehi pañcahi samaṇakappehi phalaṃ paribhuñjitunti. [26] Tena kho pana samayena aññataro bhikkhu ahinā daṭṭho kālakato hoti . bhagavato etamatthaṃ ārocesuṃ .pe. naha 2- nūna so bhikkhave bhikkhu [3]- cattāri ahirājakulāni mettena cittena phari . sace hi so bhikkhave bhikkhu [3]- cattāri ahirājakulāni mettena cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya. Katamāni cattāri ahirājakulāni . virūpakkhaṃ ahirājakulaṃ erāpathaṃ ahirājakulaṃ chabyāputtaṃ ahirājakulaṃ kaṇhāgotamakaṃ ahirājakulaṃ naha 2- nūna so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phari . sace hi so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya . anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena pharituṃ attaguttiyā attarakkhāya attaparittāya 4- . evañca pana bhikkhave kātabbaṃ [27] Virūpakkhehi me mettaṃ mettaṃ erāpathehi me chabyāputtehi me mettaṃ mettaṃ kaṇhāgotamakehi ca @Footnote: 1 Yu. nivaṭṭabījaññeva. 2 Ma. na hi. 3 Ma. imāni. 4 Ma. Yu. Rā. @attaparittaṃ kātuṃ.

--------------------------------------------------------------------------------------------- page12.

Apādakehi me mettaṃ mettaṃ dipādakehi 1- me catuppadehi me mettaṃ mettaṃ bahuppadehi me mā maṃ apādako hiṃsi mā maṃ hiṃsi dipādako. Mā maṃ catuppado hiṃsi mā maṃ hiṃsi bahuppado. Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā sabbe bhadrāni passantu mā kiñci pāpamāgamā. Appamāṇo buddho appamāṇo dhammo appamāṇo saṅgho pamāṇavantāni siriṃsapāni 2- ahi vicchikā satapadī uṇṇānābhī sarabū mūsikā katā me rakkhā katā me parittā 4- paṭikkamantu bhūtāni sohaṃ namo bhagavato namo sattannaṃ sammāsambuddhānanti [5]-. [28] Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito attano aṅgajātaṃ chindi .pe. bhagavato etamatthaṃ ārocesuṃ. .pe. Aññamhi so bhikkhave moghapuriso chinditabbamhi 6- aññaṃ chindi na hi 7- bhikkhave attano aṅgajātaṃ chinditabbaṃ 8- yo chindeyya āpatti thullaccayassāti. [29] Tena kho pana samayena rājagahakassa seṭṭhissa mahagghassa candanasārassa candanagaṇṭhī uppannā hoti . athakho rājagahakassa @Footnote: 1 Ma. Yu. dvipādakehi. 2 Ma. sirisapāni. 3 Ma. Yu. uṇṇanābhi. @4 Ma. kataṃ me parittaṃ. 5 Yu. anujānāmi bhikkhave lohitaṃ mocetuṃ. @6 Yu. chetabbamhi. 7 Ma. Yu. ayaṃ pāṭho natthi. 8 Ma. Yu. chetabbaṃ.

--------------------------------------------------------------------------------------------- page13.

Seṭṭhissa etadahosi yannūnāhaṃ imāya candanagaṇṭhiyā pattaṃ likhāpeyyaṃ 1- likhañca 2- me paribhogaṃ bhavissati pattañca dānaṃ dassāmīti . athakho rājagahako seṭṭhī tāya candanagaṇṭhiyā pattaṃ likhāpetvā sikkāyaṃ uḍḍitvā veḷugge 3- ālaggetvā veḷuparamparāya vāhitvā 4- evamāha yo samaṇo vā brāhmaṇo vā arahā ceva iddhimā ca dinnaṃyeva pattaṃ oharatūti. [30] Athakho pūraṇo kassapo yena rājagahako seṭṭhī tenupasaṅkami upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavoca ahaṃ hi gahapati arahā ceva iddhimā ca dehi me pattanti . sace bhante āyasmā arahā ceva iddhimā ca dinnaṃyeva pattaṃ oharatūti . athakho makkhali gosālo ajito kesakambalo 5- pakudho kaccāyano sañjayo veḷaṭṭhaputto 6- niggaṇṭho nāṭaputto yena rājagahako seṭṭhī tenupasaṅkami upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavoca ahaṃ hi gahapati arahā ceva iddhimā ca dehi me pattanti . sace bhante āyasmā arahā ceva iddhimā ca dinnaṃyeva pattaṃ oharatūti. [31] Tena kho pana samayena āyasmā ca mahāmoggallāno @Footnote: 1 Ma. lekhāpeyyaṃ. 2 Ma. Yu. lekhañca. 3 Yu. pakkhipitvā veḷagge. @4 Ma. Yu. bandhitvā. 5 Yu. kesakambalī. 6 Yu. belaṭṭhiputto.

--------------------------------------------------------------------------------------------- page14.

Āyasmā ca piṇḍolabhāradvājo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃsu . āyasmāpi kho piṇḍolabhāradvājo arahā ceva iddhimā ca . āyasmāpi kho mahāmoggallāno arahā ceva iddhimā ca . athakho āyasmā piṇḍolabhāradvājo āyasmantaṃ mahāmoggallānaṃ etadavoca gacchāvuso moggallāna etaṃ pattaṃ ohara tuyheso pattoti . āyasmāpi kho moggallāno āyasmantaṃ piṇḍolabhāradvājaṃ etadavoca gacchāvuso bhāradvāja etaṃ pattaṃ ohara tuyheso pattoti 1- . athakho āyasmā piṇḍolabhāradvājo vehāsaṃ abbhuggantvā taṃ pattaṃ gahetvā tikkhattuṃ rājagahaṃ anupariyāyi 2-.


             The Pali Tipitaka in Roman Character Volume 7 page 1-14. https://84000.org/tipitaka/read/roman_item.php?book=7&item=1&items=31&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=1&items=31&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=1&items=31&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=1&items=31&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=1              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]