ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [634]  Ekamidaṃ  āvuso  samayaṃ  bhagavā  sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   tatra   kho   āvuso   bhagavā   bhikkhū
āmantesi   cattārome   bhikkhave   candimasuriyānaṃ   upakkilesā   yehi
upakkilesehi    upakkiliṭṭhā   candimasuriyā   na   tapanti   na   bhāsanti
na   virocanti   .   katame  cattāro  .  abbhaṃ  bhikkhave  candimasuriyānaṃ
upakkileso   yena   upakkilesena  upakkiliṭṭhā  candimasuriyā  na  tapanti
na   bhāsanti   na  virocanti  mahikā  bhikkhave  candimasuriyānaṃ  upakkileso
yena    upakkilesena    upakkiliṭṭhā    candimasuriyā   na   tapanti   na
bhāsanti   na   virocanti   dhūmarajo   bhikkhave  candimasuriyānaṃ  upakkileso
yena   upakkilesena   upakkiliṭṭhā  candimasuriyā  na  tapanti  na  bhāsanti
virocanti    rāhu    bhikkhave    asurindo   candimasuriyānaṃ   upakkileso
yena    upakkilesena    upakkiliṭṭhā    candimasuriyā   na   tapanti   na
bhāsanti   na   virocanti   ime   kho  bhikkhave  cattāro  candimasuriyānaṃ
upakkilesā    yehi    upakkilesehi    upakkiliṭṭhā   candimasuriyā   na
tapanti   na  bhāsanti  na  virocanti  evameva  kho  bhikkhave  cattārome

--------------------------------------------------------------------------------------------- page399.

Samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti . Katame cattāro . santi bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ pivanti surāmerayapānā appaṭiviratā ayaṃ bhikkhave paṭhamo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti puna caparaṃ bhikkhave eke samaṇabrāhmaṇā methunaṃ dhammaṃ paṭisevanti methunadhammā appaṭiviratā ayaṃ bhikkhave dutiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti puna caparaṃ bhikkhave eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti jātarūparajatappaṭiggahaṇā appaṭiviratā ayaṃ bhikkhave tatiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti puna caparaṃ bhikkhave eke samaṇabrāhmaṇā micchājīvena jīvitaṃ kappenti micchājīvā appaṭiviratā ayaṃ bhikkhave catuttho samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti ime kho bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na

--------------------------------------------------------------------------------------------- page400.

Bhāsanti na virocantīti 1- . idamavocāvuso bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [635] Rāgadosaparikliṭṭhā 2- eke samaṇabrāhmaṇā avijjānīvutā posā piyarūpābhinandino suraṃ pivanti merayaṃ paṭisevanti methunaṃ rajataṃ jātarūpañca sādiyanti aviddasū micchājīvena jīvanti eke samaṇabrāhmaṇā ete upakkilesā vuttā buddhenādiccabandhunā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti 3- asuddhā sarajā migā 4- andhakārena onaddhā taṇhādāsā sanettikā vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavanti. [636] Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yohaṃ adhammaṃ adhammoti vadāmi dhammaṃ dhammoti vadāmi avinayaṃ avinayoti vadāmi vinayaṃ vinayoti vadāmi. [637] Ekamidaṃ āvuso samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana 5- samayena rājantepure rājaparisāyaṃ @Footnote: 1 Ma. Yu. itisaddo natthi. 2 Yu. rāgadosaparikkiliṭṭhā. 3 ito paraṃ na @virocanti te sadātipi pāṭho vijjati. 4 Ma. Yu. magā. 5 Yu. panāvuso.

--------------------------------------------------------------------------------------------- page401.

Sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajatanti . tena kho panāvuso samayena maṇicūḷako gāmaṇī tassaṃ parisāyaṃ nisinnako 1- hoti . athakho āvuso maṇicūḷako gāmaṇī taṃ parisaṃ etadavoca mā ayyā 2- evaṃ avacuttha na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti . asakkhi kho āvuso maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetuṃ. {637.1} Athakho āvuso maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āvuso maṇicūḷako gāmaṇī bhagavantaṃ etadavoca idha bhante rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajatanti evaṃ vutte ahaṃ bhante taṃ parisaṃ etadavocaṃ mā ayyā 2- evaṃ avacuttha na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā @Footnote: 1 Ma. Yu. nisinno. 2 Yu. ayyo.

--------------------------------------------------------------------------------------------- page402.

Jātarūparajataṃ nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti asakkhiṃ kho ahaṃ bhante taṃ parisaṃ saññāpetuṃ kaccāhaṃ bhante evaṃ byākaramāno vuttavādī ceva bhagavato homi na ca bhagavantaṃ abhūtena abbhācikkhāmi dhammassa cānudhammaṃ 1- byākaromi na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti. {637.2} Taggha tvaṃ gāmaṇi evaṃ byākaramāno vuttavādī ceva me hosi 2- na ca maṃ abhūtena abbhācikkhasi dhammassa cānudhammaṃ byākarosi na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati na hi gāmaṇi kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā yassa kho gāmaṇi jātarūparajataṃ kappati pañcapi kāmaguṇā tassa kappanti 3- yassa pañca kāmaguṇā kappanti ekaṃsenetaṃ 4- gāmaṇi dhāreyyāsi assamaṇadhammo asakyaputtiyadhammoti apicāhaṃ gāmaṇi evaṃ vadāmi tiṇaṃ tiṇatthikena pariyesitabbaṃ dāruṃ 5- dārutthikena pariyesitabbaṃ sakaṭaṃ sakaṭatthikena pariyesitabbaṃ puriso purisatthikena pariyesitabbo na tvevāhaṃ gāmaṇi kenaci pariyāyena jātarūparajataṃ sāditabbaṃ @Footnote: 1 Yu. vā anudhammaṃ. 2 Ma. me ahosi. Yu. meti natthi. 3 Ma. Yu. pañcapi @tassa kāmaguṇā kappanti. 4 Yu. ekaṃsena. 5 Ma. dārū.

--------------------------------------------------------------------------------------------- page403.

Pariyesitabbanti vadāmīti evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yohaṃ adhammaṃ adhammoti vadāmi dhammaṃ dhammoti vadāmi avinayaṃ avinayoti vadāmi vinayaṃ vinayoti vadāmi. [638] Ekamidaṃ āvuso samayaṃ bhagavā tattheva 1- rājagahe āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha jātarūparajataṃ paṭikkhipi sikkhāpadañca paññāpesi . evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yohaṃ adhammaṃ adhammoti vadāmi dhammaṃ dhammoti vadāmi avinayaṃ avinayoti vadāmi vinayaṃ vinayoti vadāmīti. Evaṃ vutte vesālikā upāsakā āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavocuṃ eko va bhante ayyo yaso kākaṇḍakaputto samaṇo sakyaputtiyo sabbe vime assamaṇā asakyaputtiyā vasatu bhante ayyo yaso kākaṇḍakaputto vesāliyaṃ mayaṃ ayyassa yasassa kākaṇḍakaputtassa ussukkaṃ karissāma cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānanti . athakho āyasmā yaso kākaṇḍakaputto vesālike upāsake saññāpetvā anudūtena bhikkhunā saddhiṃ ārāmaṃ agamāsi. [639] Athakho vesālikā vajjiputtakā bhikkhū anudūtaṃ bhikkhuṃ pucchiṃsu khamāpitā āvuso yasena kākaṇḍakaputtena vesālikā @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page404.

Upāsakāti . upāsakehi 1- pāpikaṃ no āvuso kataṃ eko va yaso kākaṇḍakaputto samaṇo sakyaputtiyo kato sabbe va mayaṃ assamaṇā asakyaputtiyā katāti . athakho vesālikā vajjiputtakā bhikkhū ayaṃ āvuso yaso kākaṇḍakaputto amhehi asammato gihīnaṃ pakāsesi handassa mayaṃ ukkhepanīyakammaṃ karomāti . Te tassa ukkhepanīyakammaṃ kattukāmā sannipatiṃsu . athakho āyasmā yaso kākaṇḍakaputto vehāsaṃ abbhuggantvā kosambiyaṃ paccuṭṭhāsi . athakho āyasmā yaso kākaṇḍakaputto pāṭheyyakānañca avantidakkhiṇāpathakānañca bhikkhūnaṃ santike dūtaṃ pāhesi āgacchantu āyasmantā imaṃ adhikaraṇaṃ ādiyissāma yāva 2- pure adhammo dippati dhammo paṭibāhiyati avinayo dippati vinayo paṭibāhiyati pure adhammavādino balavanto honti dhammavādino dubbalā honti avinayavādino balavanto honti vinayavādino dubbalā hontīti. [640] Tena kho pana samayena āyasmā sambhūto sāṇavāsī ahogaṅge pabbate paṭivasati . athakho āyasmā yaso kākaṇḍakaputto yena ahogaṅgo pabbato yenāyasmā sambhūto sāṇavāsī tenupasaṅkami upasaṅkamitvā āyasmantaṃ sambhūtaṃ @Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. yāvasaddo natthi.

--------------------------------------------------------------------------------------------- page405.

Sāṇavāsiṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ sambhūtaṃ sāṇavāsiṃ etadavoca ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasa vatthūni dīpenti kappati siṅgiloṇakappo kappati dvaṅgulakappo kappati gāmantarakappo kappati āvāsakappo kappati anumatikappo kappati āciṇṇakappo kappati amathitakappo kappati jalogiṃ pātuṃ kappati adasakaṃ nisīdanaṃ kappati jātarūparajatanti handa mayaṃ bhante imaṃ adhikaraṇaṃ ādiyāma 1- pure adhammo dippati dhammo paṭibāhiyati avinayo dippati vinayo paṭibāhiyati pure adhammavādino balavanto honti dhammavādino dubbalā honti avinayavādino balavanto honti vinayavādino dubbalā hontīti. {640.1} Evamāvusoti kho āyasmā sambhūto sāṇavāsī āyasmato yasassa kākaṇḍakaputtassa paccassosi . athakho saṭṭhimattā pāṭheyyakā bhikkhū sabbe āraññakā 2- sabbe piṇḍapātikā sabbe paṃsukūlikā sabbe tecīvarikā sabbe va arahanto ahogaṅge pabbate sannipatiṃsu . asītimattā 3- avantidakkhiṇāpathakā bhikkhū appekacce āraññakā appekacce piṇḍapātikā appekacce paṃsukūlikā appekacce tecīvarikā sabbe va arahanto ahogaṅge pabbate sannipatiṃsu. @Footnote: 1 Ma. Yu. ādiyissāma. 2 Ma. āraññikā. 3 Ma. Yu. athāsītimattā.

--------------------------------------------------------------------------------------------- page406.

[641] Athakho therānaṃ bhikkhūnaṃ mantayamānānaṃ etadahosi idaṃ kho adhikaraṇaṃ kakkhaḷañca vāḷañca kathaṃ nu kho mayaṃ pakkhaṃ labheyyāma yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti . Tena kho pana samayena āyasmā revato soreyye paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo . athakho therānaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā revato soreyye paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo sace mayaṃ āyasmantaṃ revataṃ pakkhaṃ labhissāma 1- evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti. {641.1} Assosi kho āyasmā revato dibbāya sotadhātuyā visuddhāya atikkantamānusikāya therānaṃ bhikkhūnaṃ mantayamānānaṃ sutvānassa etadahosi idaṃ kho adhikaraṇaṃ kakkhaḷañca vāḷañca na kho me taṃ paṭirūpaṃ yohaṃ evarūpe adhikaraṇe osakkeyyaṃ idāni ca pana te bhikkhū āgacchissanti sohaṃ tehi ākiṇṇo na phāsuṃ viharissāmi 2- yannūnāhaṃ paṭikacceva gaccheyyanti . athakho āyasmā revato soreyyā saṅkassaṃ agamāsi . athakho therā bhikkhū soreyyaṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti . te evamāhaṃsu esāyasmā revato @Footnote: 1 Yu. labheyyāma. 2 Ma. phāsu gamissāmi. Yu. gamissāmi.

--------------------------------------------------------------------------------------------- page407.

Saṅkassaṃ gatoti . athakho āyasmā revato saṅkassā kaṇṇakujjaṃ agamāsi . athakho therā bhikkhū saṅkassaṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti . te evamāhaṃsu esāyasmā revato kaṇṇakujjaṃ gatoti . athakho āyasmā revato kaṇṇakujjā udumbaraṃ agamāsi . athakho therā bhikkhū kaṇṇakujjaṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti . te evamāhaṃsu esāyasmā revato udumbaraṃ gatoti . athakho āyasmā revato udumbarā aggaḷapuraṃ agamāsi . athakho therā bhikkhū udumbaraṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti . te evamāhaṃsu esāyasmā revato aggaḷapuraṃ gatoti . athakho āyasmā revato aggaḷapurā sahajātiṃ agamāsi . athakho therā bhikkhū aggaḷapuraṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti . te evamāhaṃsu esāyasmā revato sahajātiṃ gatoti . athakho therā bhikkhū āyasmantaṃ revataṃ sahajātiyā 1- sambhāvesuṃ. [642] Athakho āyasmā sambhūto sāṇavāsī āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavoca ayaṃ āvuso āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo sace mayaṃ āyasmantaṃ revataṃ pañhaṃ pucchissāma paṭibalo āyasmā revato ekeneva pañhena sakalampi rattiṃ vītināmetuṃ idāni ca panāyasmā @Footnote: 1 Ma. sahajātiyaṃ.

--------------------------------------------------------------------------------------------- page408.

Revato antevāsiṃ 1- sarabhāṇakaṃ bhikkhuṃ ajjhesissati so tvaṃ tassa bhikkhuno sarabhaññapariyosāne āyasmantaṃ revataṃ upasaṅkamitvā imāni dasa vatthūni puccheyyāsīti . evaṃ bhanteti kho āyasmā yaso kākaṇḍakaputto āyasmato sambhūtassa sāṇavāsissa paccassosi . athakho āyasmā revato antevāsiṃ sarabhāṇakaṃ bhikkhuṃ ajjhesi . athakho āyasmā yaso kākaṇḍakaputto tassa bhikkhuno sarabhaññapariyosāne yenāyasmā revato tenupasaṅkami upasaṅkamitvā āyasmantaṃ revataṃ abhivādetvā ekamantaṃ nisīdi. {642.1} Ekamantaṃ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ revataṃ etadavoca kappati bhante siṅgiloṇakappoti ko so āvuso siṅgiloṇakappoti . kappati bhante siṅginā loṇaṃ pariharituṃ yattha aloṇikaṃ 2- bhavissati tattha paribhuñjissāmīti . Nāvuso kappatīti . kappati bhante dvaṅgulakappoti . ko so āvuso dvaṅgulakappoti . kappati bhante dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṃ bhuñjitunti . nāvuso kappatīti . Kappati bhante gāmantarakappoti . ko so āvuso gāmantarakappoti. Kappati bhante idāni gāmantaraṃ gamissāmīti bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitunti . nāvuso kappatīti . Kappati bhante āvāsakappoti . ko so āvuso āvāsakappoti . Kappati bhante sambahulā āvāsā samānasīmā nānūposathaṃ kātunti . @Footnote: 1 Ma. Yu. antevāsikaṃ. 2 Ma. Yu. aloṇakaṃ.

--------------------------------------------------------------------------------------------- page409.

Nāvuso kappatīti . kappati bhante anumatikappoti . ko so āvuso anumatikappoti . kappati bhante vaggena saṅghena kammaṃ kātuṃ āgate bhikkhū anumānessāmāti 1- . nāvuso kappatīti . Kappati bhante āciṇṇakappoti . ko so āvuso āciṇṇakappoti . Kappati bhante idaṃ me upajjhāyena ajjhāciṇṇaṃ idaṃ me ācariyena ajjhāciṇṇanti 2- ajjhācaritunti . āciṇṇakappo kho āvuso ekacco kappati ekacco na kappatīti . kappati bhante amathitakappoti . ko so āvuso amathitakappoti . kappati bhante yaṃ taṃ khīraṃ khīrabhāvaṃ vijahitaṃ asampattaṃ dadhibhāvaṃ 3- bhuttāvinā pavāritena anatirittaṃ pātunti . nāvuso kappatīti . kappati bhante jalogiṃ 4- pātunti . kā sā 5- āvuso jalogīti . Kappati bhante yā sā surā asutā 6- asampattā majjabhāvaṃ sā pātunti . nāvuso kappatīti . kappati bhante adasakaṃ nisīdananti . Nāvuso kappatīti . kappati bhante jātarūparajatanti . nāvuso kappatīti . ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaṃ imāni dasa vatthūni dīpenti handa mayaṃ bhante imaṃ adhikaraṇaṃ ādiyāma 7- pure adhammo dippati dhammo paṭibāhiyati @Footnote: 1 Yu. anujānessāmāti. 2 Ma. Yu. Rā. āciṇñaṃ taṃ. 3 Ma. dadhibhāvaṃ taṃ. @4 Yu. jalogi. 5 Yu. ko so. 6 Yu. asurātā. 7 Ma. Yu. ādiyissāma.

--------------------------------------------------------------------------------------------- page410.

Avinayo dippati vinayo paṭibāhiyati pure adhammavādino balavanto honti dhammavādino dubbalā honti avinayavādino balavanto honti vinayavādino dubbalā hontīti . evamāvusoti kho āyasmā revato āyasmato yasassa kākaṇḍakaputtassa paccassosi. Paṭhamabhāṇavāraṃ [643] Assosuṃ kho vesālikā vajjiputtakā bhikkhū yaso kira kākaṇḍakaputto imaṃ 1- adhikaraṇaṃ ādiyitukāmo pakkhaṃ pariyesati labhati ca kira pakkhanti . athakho vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ etadahosi idaṃ kho adhikaraṇaṃ kakkhaḷañca vāḷañca kaṃ nu kho mayaṃ pakkhaṃ labheyyāma yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti . athakho vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo sace mayaṃ āyasmantaṃ revataṃ pakkhaṃ labheyyāma evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti . athakho vesālikā vajjiputtakā bhikkhū pahūtaṃ sāmaṇakaṃ parikkhāraṃ paṭiyādesuṃ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhamakarakampi . athakho vesālikā vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya nāvāya sahajātiṃ ujjaviṃsu nāvāya paccorohitvā aññatarasmiṃ @Footnote: 1 Ma. idaṃ.

--------------------------------------------------------------------------------------------- page411.

Rukkhamūle bhattavissaggaṃ karonti. [644] Athakho āyasmato sāḷhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ke nu kho dhammavādino pācīnakā vā bhikkhū pāṭheyyakā vāti . athakho āyasmato sāḷhassa dhammañca vinayañca [1]- paccavekkhantassa etadahosi adhammavādino pācīnakā bhikkhū dhammavādino pāṭheyyakā bhikkhūti . athakho aññatarā suddhāvāsakāyikā devatā āyasmato sāḷhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva suddhāvāsesu devesu antarahitā āyasmato sāḷhassa sammukhe pāturahosi . athakho sā devatā āyasmantaṃ sāḷhaṃ etadavoca sādhu sādhu 2- bhante sāḷha adhammavādino pācīnakā bhikkhū dhammavādino pāṭheyyakā bhikkhū tenahi bhante sāḷha yathā dhammo tathā tiṭṭhāhīti . pubbecāhaṃ 3- devate etarahi ca yathā dhammo tathā ṭhito apicāhaṃ na tāva diṭṭhiṃ āvikaromi appevanāma 4- maṃ imasmiṃ adhikaraṇe sammanneyyāti. [645] Athakho vesālikā vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya yenāyasmā revato tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ revataṃ etadavocuṃ paṭiggaṇhātu bhante thero @Footnote: 1 Ma. cetasā. 2 Ma. Yu. sādhūti saddo ekoyeva dissati. 3 Ma. pubbepi cāhaṃ. @4 Yu. appeva.

--------------------------------------------------------------------------------------------- page412.

Sāmaṇakaṃ parikkhāraṃ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhamakarakampīti . alaṃ āvuso paripuṇṇaṃ me ticīvaranti na icchi paṭiggahetuṃ . tena kho pana samayena uttaro nāma bhikkhu vīsativasso āyasmato revatassa upaṭṭhāko hoti . Athakho vesālikā vajjiputtakā bhikkhū yenāyasmā uttaro tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ uttaraṃ etadavocuṃ paṭiggaṇhātu āyasmā uttaro sāmaṇakaṃ parikkhāraṃ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhamakarakampīti . alaṃ āvuso paripuṇṇaṃ me ticīvaranti na icchi paṭiggahetuṃ. {645.1} Manussā kho āvuso uttara bhagavato sāmaṇakaṃ parikkhāraṃ upanāmenti sace bhagavā paṭiggaṇhāti teneva te 1- attamanā honti no ce bhagavā paṭiggaṇhāti āyasmato ca 2- ānandassa upanāmenti paṭiggaṇhātu bhante thero sāmaṇakaṃ parikkhāraṃ yathā bhagavatā paṭiggahito evameva so 3- bhavissatīti paṭiggaṇhātāyasmā uttaro sāmaṇakaṃ parikkhāraṃ yathā therena paṭiggahito evameva so bhavissatīti . athakho āyasmā uttaro vesālikehi vajjiputtakehi bhikkhūhi nippīḷiyamāno ekaṃ cīvaraṃ aggahesi vadeyyātha āvuso yena atthoti 4- . ettakaṃ āyasmā uttaro @Footnote: 1 Ma. tesaddo natthi. 2 Ma. Yu. casaddo natthi. 3 Yu. evameso. @4 Yu. vadeyyāthāvuso yenatthoti.

--------------------------------------------------------------------------------------------- page413.

Theraṃ vadetu ettakaṃ 1- bhante thero saṅghamajjhe vadetu puratthimesu janapadesu buddhā bhagavanto uppajjanti dhammavādino pācīnakā bhikkhū adhammavādino pāṭheyyakā bhikkhūti . evamāvusoti kho āyasmā uttaro vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā revato tenupasaṅkami upasaṅkamitvā āyasmantaṃ revataṃ etadavoca ettakaṃ bhante thero saṅghamajjhe vadetu puratthimesu janapadesu buddhā bhagavanto uppajjanti dhammavādino pācīnakā bhikkhū adhammavādino pāṭheyyakā bhikkhūti . adhamme maṃ tvaṃ bhikkhu niyojesīti thero āyasmantaṃ uttaraṃ paṇāmesi . Athakho vesālikā vajjiputtakā bhikkhū āyasmantaṃ uttaraṃ etadavocuṃ kiṃ āvuso uttara thero āhāti . pāpikaṃ no āvuso kataṃ adhamme maṃ tvaṃ bhikkhu niyojesīti thero maṃ paṇāmesīti . nanu tvaṃ āvuso uttara 2- vuḍḍho vīsativassosīti . āmāvuso apica 3- mayaṃ garunissayaṃ gaṇhāmāti. [646] Athakho saṅgho taṃ adhikaraṇaṃ vinicchinitukāmo sannipati . Athakho āyasmā revato saṅghaṃ ñāpesi suṇātu me āvuso saṅgho sace mayaṃ imaṃ adhikaraṇaṃ idha vūpasamessāma 4- siyāpi mūlādāyakā 5- bhikkhū punakkammāya ukkoṭeyyuṃ . yadi saṅghassa pattakallaṃ yatthevimaṃ adhikaraṇaṃ samuppannaṃ saṅgho tatthevimaṃ @Footnote: 1 Ma. ettakañca. 2 Ma. Yu. uttarāti natthi. 3 Yu. api nu ca. @4 Yu. vūpasameyyāma. 5 mūladāyakātipi pāṭho.

--------------------------------------------------------------------------------------------- page414.

Adhikaraṇaṃ vūpasameyyāti . athakho therā bhikkhū vesāliṃ agamaṃsu taṃ adhikaraṇaṃ vinicchinitukāmā . tena kho pana samayena sabbakāmī nāma paṭhabyā saṅghatthero vīsavassasatiko upasampadāya āyasmato ānandassa saddhivihāriko vesāliyaṃ paṭivasati . athakho āyasmā revato āyasmantaṃ sambhūtaṃ sāṇavāsiṃ etadavoca ahaṃ āvuso yasmiṃ vihāre sabbakāmī thero viharati taṃ vihāraṃ upagacchāmi so tvaṃ kālasseva āyasmantaṃ sabbakāmiṃ upasaṅkamitvā imāni dasa vatthūni puccheyyāsīti . evaṃ bhanteti kho āyasmā sambhūto sāṇavāsī āyasmato revatassa paccassosi . athakho āyasmā revato yasmiṃ vihāre sabbakāmī thero viharati taṃ vihāraṃ upagañchi . gabbhe āyasmato sabbakāmissa senāsanaṃ paññattaṃ hoti . gabbhapamukhe āyasmato revatassa . athakho āyasmā revato ayaṃ thero mahallako na nipajjatīti na seyyaṃ kappeti . āyasmā sabbakāmī ayaṃ bhikkhu āgantuko kilanto na nipajjatīti na seyyaṃ kappesi. [647] Athakho āyasmā sabbakāmī rattiyā paccūsasamayaṃ paccuṭṭhāya 1- āyasmantaṃ revataṃ etadavoca katamena tvaṃ bhummi vihārena etarahi bahulaṃ viharasīti . mettāvihārena kho ahaṃ bhante etarahi bahulaṃ viharāmīti . kullakavihārena kira tvaṃ bhummi etarahi bahulaṃ @Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page415.

Viharasi kullakavihāro heso 1- bhummi yadidaṃ mettāti . pubbepi me bhante gihibhūtassa āciṇṇā mettā tenāhaṃ etarahipi mettāvihārena bahulaṃ viharāmi apica mayā cirappattaṃ arahattaṃ thero pana bhante katamena vihārena etarahi bahulaṃ viharatīti . Suññatāvihārena kho ahaṃ bhummi etarahi bahulaṃ viharāmīti . Mahāpurisavihārena kira bhante thero etarahi bahulaṃ viharati mahāpurisavihāro eso bhante yadidaṃ suññatāti . pubbepi me bhummi gihibhūtassa āciṇṇā suññatā tenāhaṃ etarahipi suññatāvihārena bahulaṃ viharāmi apica mayā cirappattaṃ arahattanti. [648] Ayañcarahi therānaṃ bhikkhūnaṃ antarā kathā vippakatā . Athāyasmā sambhūto sāṇavāsī 2- anuppatto hoti . athakho āyasmā sambhūto sāṇavāsī yenāyasmā sabbakāmī tenupasaṅkami upasaṅkamitvā āyasmantaṃ sabbakāmiṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā sambhūto sāṇavāsī āyasmantaṃ sabbakāmiṃ etadavoca ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasa vatthūni dīpenti kappati siṅgiloṇakappo kappati dvaṅgulakappo kappati gāmantarakappo kappati āvāsakappo kappati anumatikappo kappati āciṇṇakappo kappati @Footnote: 1 Ma. Yu. eso. 2 Ma. Yu. ito paraṃ tasminti pāṭho dissati.

--------------------------------------------------------------------------------------------- page416.

Amathitakappo kappati jalogiṃ pātuṃ kappati adasakaṃ nisīdanaṃ kappati jātarūparajatanti therena bhante upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto therassa bhante dhammañca vinayañca paccavekkhantassa kathaṃ hoti ke nu kho dhammavādino pācīnakā vā bhikkhū pāṭheyyakā vāti . tayāpi kho āvuso upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto tuyhaṃ pana āvuso dhammañca vinayañca paccavekkhantassa kathaṃ hoti ke nu kho dhammavādino pācīnakā vā bhikkhū pāṭheyyakā vāti . mayhaṃ kho bhante dhammañca vinayañca paccavekkhantassa evaṃ hoti adhammavādino pācīnakā bhikkhū dhammavādino pāṭheyyakā bhikkhūti apicāhaṃ na tāva diṭṭhiṃ āvikaromi appevanāma maṃ imasmiṃ adhikaraṇe sammanneyyāti . mayhaṃpi kho āvuso dhammañca vinayañca paccavekkhantassa evaṃ hoti adhammavādino pācīnakā bhikkhū dhammavādino pāṭheyyakā bhikkhūti apicāhaṃ na tāva diṭṭhiṃ āvikaromi appevanāma maṃ imasmiṃ adhikaraṇe sammanneyyāti. [649] Athakho saṅgho taṃ adhikaraṇaṃ vinicchinitukāmo sannipati . Tasmiṃ kho pana adhikaraṇe vinicchiyamāne anantāni 1- ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati . athakho āyasmā revato saṅghaṃ ñāpesi suṇātu me bhante saṅgho @Footnote: 1 Ma. Yu. anaggāni.

--------------------------------------------------------------------------------------------- page417.

Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati . yadi saṅghassa pattakallaṃ saṅgho imaṃ adhikaraṇaṃ ubbāhikāya vūpasameyya . Saṅgho cattāro pācīnake bhikkhū cattāro pāṭheyyake bhikkhū uccini pācīnakānaṃ bhikkhūnaṃ āyasmantañca sabbakāmiṃ āyasmantañca sāḷhaṃ āyasmantañca ujjasobhitaṃ āyasmantañca vāsabhagāmikaṃ pāṭheyyakānaṃ bhikkhūnaṃ āyasmantañca revataṃ āyasmantañca sambhūtaṃ sāṇavāsiṃ āyasmantañca yasaṃ kākaṇḍakaputtaṃ āyasmantañca sumananti 1-. Athakho āyasmā revato saṅghaṃ ñāpesi {649.1} suṇātu me bhante saṅgho amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati . yadi saṅghassa pattakallaṃ saṅgho cattāro pācīnake bhikkhū cattāro pāṭheyyake bhikkhū sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Esā ñatti. {649.2} Suṇātu me bhante saṅgho amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati . saṅgho cattāro pācīnake bhikkhū cattāro pāṭheyyake bhikkhū sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ . yassāyasmato khamati catunnaṃ pācīnakānaṃ [2]- catunnaṃ pāṭheyyakānaṃ bhikkhūnaṃ sammati ubbāhikāya imaṃ adhikaraṇaṃ @Footnote: 1 Yu. itisaddo natthi. 2 Ma. Yu. bhikkhūnaṃ.

--------------------------------------------------------------------------------------------- page418.

Vūpasametuṃ so tuṇhassa yassa nakkhamati so bhāseyya. {649.3} Sammatā saṅghena cattāro pācīnakā bhikkhū cattāro pāṭheyyakā bhikkhū ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [650] Tena kho pana samayena ajito nāma bhikkhu dasavasso saṅghassa pātimokkhuddesako hoti . athakho saṅgho āyasmantaṃpi ajitaṃ sammannati therānaṃ bhikkhūnaṃ āsanapaññāpakaṃ . athakho therānaṃ bhikkhūnaṃ etadahosi kattha nu kho mayaṃ imaṃ adhikaraṇaṃ vūpasameyyāmāti. Athakho therānaṃ bhikkhūnaṃ etadahosi ayaṃ kho vālikārāmo ramaṇīyo appasaddo appanigghoso yannūna mayaṃ vālikārāme imaṃ adhikaraṇaṃ vūpasameyyāmāti . athakho therā bhikkhū vālikārāmaṃ agamaṃsu taṃ adhikaraṇaṃ vinicchinitukāmā. [651] Athakho āyasmā revato saṅghaṃ ñāpesi suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ ahaṃ āyasmantaṃ sabbakāmiṃ vinayaṃ puccheyyanti . āyasmā sabbakāmī saṅghaṃ ñāpesi suṇātu me āvuso saṅgho yadi saṅghassa pattakallaṃ ahaṃ revatena vinayaṃ puṭṭho vissajjeyyanti. [652] Athakho āyasmā revato āyasmantaṃ sabbakāmiṃ etadavoca kappati bhante siṅgiloṇakappoti . ko so āvuso siṅgiloṇakappoti. Kappati bhante siṅginā loṇaṃ pariharituṃ yattha aloṇikaṃ 1- @Footnote: 1 Ma. Yu. aloṇakaṃ.

--------------------------------------------------------------------------------------------- page419.

Bhavissati tattha paribhuñjissāmīti . nāvuso kappatīti . kattha paṭikkhittanti . sāvatthiyā suttavibhaṅgeti . kiṃ āpajjatīti . Sannidhikārakabhojane pācittiyanti . suṇātu me bhante saṅgho idaṃ paṭhamaṃ vatthuṃ 1- saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ paṭhamaṃ salākaṃ nikkhipāmi. [653] Kappati bhante dvaṅgulakappoti . ko so āvuso dvaṅgulakappoti . kappati bhante dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṃ bhuñjitunti . nāvuso kappatīti . kattha paṭikkhittanti. Rājagahe suttavibhaṅgeti . kiṃ āpajjatīti. Vikālabhojane pācittiyanti. Suṇātu me bhante saṅgho idaṃ dutiyaṃ vatthuṃ saṅghena vinicchitaṃ. Itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ . idaṃ dutiyaṃ salākaṃ nikkhipāmi. [654] Kappati bhante gāmantarakappoti . ko so āvuso gāmantarakappoti . kappati bhante idāni gāmantaraṃ gamissāmīti bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitunti . nāvuso kappatīti . kattha paṭikkhittanti . sāvatthiyā suttavibhaṅgeti . Kiṃ āpajjatīti . anatirittabhojane pācittiyanti . suṇātu me bhante saṅgho idaṃ tatiyaṃ vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ . idaṃ tatiyaṃ salākaṃ nikkhipāmi. @Footnote: 1 Ma. vatthu.

--------------------------------------------------------------------------------------------- page420.

[655] Kappati bhante āvāsakappoti . ko so āvuso āvāsakappoti . kappati bhante sambahulā āvāsā samānasīmā nānūposathaṃ 1- kātunti . nāvuso kappatīti . kattha paṭikkhittanti. Rājagahe uposathasaṃyutteti . kiṃ āpajjatīti . vinayātisāre dukkaṭanti . suṇātu me bhante saṅgho idaṃ catutthaṃ vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ . Idaṃ catutthaṃ salākaṃ nikkhipāmi. [656] Kappati bhante anumatikappoti . ko so āvuso anumatikappoti . kappeti bhante vaggena saṅghena kammaṃ kātuṃ āgate bhikkhū anumānessāmāti 2- . nāvuso kappatīti . kattha paṭikkhittanti . campeyyake vinayavatthusminti . kiṃ āpajjatīti . Vinayātisāre dukkaṭanti . suṇātu me bhante saṅgho idaṃ pañcamaṃ vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ pañcamaṃ salākaṃ nikkhipāmi. [657] Kappati bhante āciṇṇakappoti . ko so āvuso āciṇṇakappoti . kappati bhante idaṃ me upajjhāyena ajjhāciṇṇaṃ idaṃ me ācariyena ajjhāciṇṇanti ajjhācaritunti . Āciṇṇakappo kho āvuso ekacco kappati ekacco na kappatīti . suṇātu me bhante saṅgho idaṃ chaṭṭhaṃ vatthuṃ saṅghena @Footnote: 1 Ma. nānuposathaṃ. 2 Ma. anumatiṃ ānessāma.

--------------------------------------------------------------------------------------------- page421.

Vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ . Idaṃ chaṭṭhaṃ salākaṃ nikkhipāmi. [658] Kappati bhante amathitakappoti . ko so āvuso amathitakappoti . kappati bhante yaṃ taṃ khīraṃ khīrabhāvaṃ vijahitaṃ asampattaṃ dadhibhāvaṃ bhuttāvinā pavāritena anatirittaṃ pātunti . Nāvuso kappatīti . kattha paṭikkhittanti . sāvatthiyā suttavibhaṅgeti. Kiṃ āpajjatīti . anatirittabhojane pācittiyanti . suṇātu me bhante saṅgho idaṃ sattamaṃ vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ . idaṃ sattamaṃ salākaṃ nikkhipāmi. [659] Kappati bhante jalogiṃ pātunti . kā sā āvuso jalogīti . kappati bhante yā sā surā asutā 1- asampattā majjabhāvaṃ sā pātunti . nāvuso kappatīti . kattha paṭikkhittanti . Kosambiyā suttavibhaṅgeti . kiṃ āpajjatīti . surāmerayapāne pācittiyanti . suṇātu me bhante saṅgho idaṃ aṭṭhamaṃ vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ . Idaṃ aṭṭhamaṃ salākaṃ nikkhipāmi. [660] Kappati bhante adasakaṃ nisīdananti . nāvuso kappatīti. Kattha paṭikkhittanti . sāvatthiyā suttavibhaṅgeti . kiṃ āpajjatīti . Chedanake pācittiyanti . suṇātu me bhante saṅgho idaṃ navamaṃ @Footnote: 1 Ma. āsutā.

--------------------------------------------------------------------------------------------- page422.

Vatthuṃ saṅghena vinicchitaṃ . itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ navamaṃ salākaṃ nikkhipāmi. [661] Kappati bhante jātarūparajatanti . nāvuso kappatīti . Kattha paṭikkhittanti . rājagahe suttavibhaṅgeti . kiṃ āpajjatīti . Jātarūparajatappaṭiggahaṇe pācittiyanti . suṇātu me bhante saṅgho idaṃ dasamaṃ vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ dasamaṃ salākaṃ nikkhipāmi. [662] Suṇātu me bhante saṅgho imāni dasa vatthūni saṅghena vinicchitāni . itipīmāni dasa vatthūni uddhammāni ubbinayāni apagatasatthusāsanānīti. [663] Nīhatametaṃ āvuso adhikaraṇaṃ santaṃ vūpasantaṃ suvūpasantaṃ apica maṃ tvaṃ āvuso saṅghamajjhepi imāni dasa vatthūni puccheyyāsi tesaṃ bhikkhūnaṃ saññattiyāti . athakho āyasmā revato āyasmantaṃ sabbakāmiṃ saṅghamajjhepi imāni dasa vatthūni pucchi . puṭṭho puṭṭho āyasmā sabbakāmī vissajjesi. Imāya kho pana vinayasaṅgītiyā satta bhikkhusatāni anūnāni anadhikāni ahesuṃ. Tasmāyaṃ vinayasaṅgīti sattasatikāti vuccatīti. Sattasatikakkhandhakaṃ niṭṭhitaṃ dvādasamaṃ. Imamhi khandhake vatthū pañcavīsati. ------------

--------------------------------------------------------------------------------------------- page423.

Tassuddānaṃ [664] Dasa vatthūni pūretvā kammaṃ dūtena pāvisi cattāro puna rūpañca kosambi ca pāṭheyyako maggo soreyyaṃ saṅkassaṃ kaṇṇakujjaṃ udumbaraṃ sahajāti 1- ca majjhesi assosi kaṃ nu kho mayaṃ pattanāvāya ujjavi 2- dūratopi 3- udāmassa dāruṇaṃ 4- saṅgho ca vesāli 5- mettā saṅgho ubbāhikāti. Cullavaggo samatto . ----------- @Footnote: 1 Yu. sahaṃjāti. 2 Yu. sā ujji. 3 Ma. rahosi upanāmayaṃ. Yu. dūrahopi. @4 Ma. garu.. Yu. dārukaṃ. 5 Ma. vesāliṃ.


             The Pali Tipitaka in Roman Character Volume 7 page 398-423. https://84000.org/tipitaka/read/roman_item.php?book=7&item=634&items=31&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=634&items=31&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=634&items=31&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=634&items=31&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=634              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]