ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [634]  Ekamidaṃ  āvuso  samayaṃ  bhagavā  sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   tatra   kho   āvuso   bhagavā   bhikkhū
āmantesi   cattārome   bhikkhave   candimasuriyānaṃ   upakkilesā   yehi
upakkilesehi    upakkiliṭṭhā   candimasuriyā   na   tapanti   na   bhāsanti
na   virocanti   .   katame  cattāro  .  abbhaṃ  bhikkhave  candimasuriyānaṃ
upakkileso   yena   upakkilesena  upakkiliṭṭhā  candimasuriyā  na  tapanti
na   bhāsanti   na  virocanti  mahikā  bhikkhave  candimasuriyānaṃ  upakkileso
yena    upakkilesena    upakkiliṭṭhā    candimasuriyā   na   tapanti   na
bhāsanti   na   virocanti   dhūmarajo   bhikkhave  candimasuriyānaṃ  upakkileso
yena   upakkilesena   upakkiliṭṭhā  candimasuriyā  na  tapanti  na  bhāsanti
virocanti    rāhu    bhikkhave    asurindo   candimasuriyānaṃ   upakkileso
yena    upakkilesena    upakkiliṭṭhā    candimasuriyā   na   tapanti   na
bhāsanti   na   virocanti   ime   kho  bhikkhave  cattāro  candimasuriyānaṃ
upakkilesā    yehi    upakkilesehi    upakkiliṭṭhā   candimasuriyā   na
tapanti   na  bhāsanti  na  virocanti  evameva  kho  bhikkhave  cattārome
Samaṇabrāhmaṇānaṃ    upakkilesā    yehi    upakkilesehi    upakkiliṭṭhā
eke   samaṇabrāhmaṇā   na   tapanti   na   bhāsanti   na  virocanti .
Katame   cattāro   .   santi   bhikkhave   eke   samaṇabrāhmaṇā  suraṃ
pivanti   merayaṃ   pivanti   surāmerayapānā   appaṭiviratā   ayaṃ  bhikkhave
paṭhamo     samaṇabrāhmaṇānaṃ     upakkileso     yena     upakkilesena
upakkiliṭṭhā   eke   samaṇabrāhmaṇā   na   tapanti   na   bhāsanti   na
virocanti    puna    caparaṃ    bhikkhave   eke   samaṇabrāhmaṇā   methunaṃ
dhammaṃ   paṭisevanti   methunadhammā   appaṭiviratā   ayaṃ   bhikkhave   dutiyo
samaṇabrāhmaṇānaṃ    upakkileso    yena    upakkilesena    upakkiliṭṭhā
eke    samaṇabrāhmaṇā    na   tapanti   na   bhāsanti   na   virocanti
puna   caparaṃ   bhikkhave   eke   samaṇabrāhmaṇā   jātarūparajataṃ  sādiyanti
jātarūparajatappaṭiggahaṇā     appaṭiviratā     ayaṃ     bhikkhave     tatiyo
samaṇabrāhmaṇānaṃ    upakkileso    yena    upakkilesena    upakkiliṭṭhā
eke    samaṇabrāhmaṇā    na   tapanti   na   bhāsanti   na   virocanti
puna    caparaṃ    bhikkhave   eke   samaṇabrāhmaṇā   micchājīvena   jīvitaṃ
kappenti     micchājīvā     appaṭiviratā    ayaṃ    bhikkhave    catuttho
samaṇabrāhmaṇānaṃ    upakkileso    yena    upakkilesena    upakkiliṭṭhā
eke   samaṇabrāhmaṇā   na   tapanti   na  bhāsanti  na  virocanti  ime
kho    bhikkhave    cattāro    samaṇabrāhmaṇānaṃ    upakkilesā    yehi
upakkilesehi   upakkiliṭṭhā   eke   samaṇabrāhmaṇā   na   tapanti   na
Bhāsanti   na   virocantīti  1-  .  idamavocāvuso  bhagavā  idaṃ  vatvāna
sugato athāparaṃ etadavoca satthā
     [635] Rāgadosaparikliṭṭhā 2-       eke samaṇabrāhmaṇā
           avijjānīvutā posā                piyarūpābhinandino
           suraṃ pivanti merayaṃ                     paṭisevanti methunaṃ
           rajataṃ jātarūpañca                     sādiyanti aviddasū
           micchājīvena jīvanti                  eke samaṇabrāhmaṇā
           ete upakkilesā vuttā          buddhenādiccabandhunā
           yehi upakkilesehi upakkiliṭṭhā  eke samaṇabrāhmaṇā
           na tapanti na bhāsanti 3-          asuddhā sarajā migā 4-
           andhakārena onaddhā              taṇhādāsā sanettikā
           vaḍḍhenti kaṭasiṃ ghoraṃ               ādiyanti punabbhavanti.
     [636]  Evaṃvādī  kirāhaṃ  āyasmante  upāsake  saddhe  pasanne
akkosāmi     paribhāsāmi     appasādaṃ     karomi     yohaṃ    adhammaṃ
adhammoti    vadāmi    dhammaṃ    dhammoti    vadāmi    avinayaṃ   avinayoti
vadāmi vinayaṃ vinayoti vadāmi.
     [637]  Ekamidaṃ  āvuso  samayaṃ  bhagavā  rājagahe viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  5- samayena rājantepure rājaparisāyaṃ
@Footnote: 1 Ma. Yu. itisaddo natthi. 2 Yu. rāgadosaparikkiliṭṭhā. 3 ito paraṃ na
@virocanti te sadātipi pāṭho vijjati. 4 Ma. Yu. magā. 5 Yu. panāvuso.
Sannisinnānaṃ    sannipatitānaṃ    ayamantarā    kathā    udapādi    kappati
samaṇānaṃ      sakyaputtiyānaṃ      jātarūparajataṃ      sādiyanti     samaṇā
sakyaputtiyā     jātarūparajataṃ     paṭiggaṇhanti     samaṇā    sakyaputtiyā
jātarūparajatanti   .   tena   kho   panāvuso  samayena  maṇicūḷako  gāmaṇī
tassaṃ   parisāyaṃ   nisinnako   1-   hoti  .  athakho  āvuso  maṇicūḷako
gāmaṇī   taṃ   parisaṃ   etadavoca   mā   ayyā  2-  evaṃ  avacuttha  na
kappati   samaṇānaṃ   sakyaputtiyānaṃ   jātarūparajataṃ   na   sādiyanti   samaṇā
sakyaputtiyā     jātarūparajataṃ    nappaṭiggaṇhanti    samaṇā    sakyaputtiyā
jātarūparajataṃ        nikkhittamaṇisuvaṇṇā        samaṇā       sakyaputtiyā
apetajātarūparajatāti   .   asakkhi   kho   āvuso  maṇicūḷako  gāmaṇī  taṃ
parisaṃ saññāpetuṃ.
     {637.1}    Athakho    āvuso   maṇicūḷako   gāmaṇī   taṃ   parisaṃ
saññāpetvā      yena      bhagavā     tenupasaṅkami     upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āvuso    maṇicūḷako    gāmaṇī    bhagavantaṃ    etadavoca   idha   bhante
rājantepure   rājaparisāyaṃ   sannisinnānaṃ  sannipatitānaṃ  ayamantarā  kathā
udapādi    kappati    samaṇānaṃ    sakyaputtiyānaṃ   jātarūparajataṃ   sādiyanti
samaṇā      sakyaputtiyā      jātarūparajataṃ      paṭiggaṇhanti     samaṇā
sakyaputtiyā   jātarūparajatanti   evaṃ   vutte   ahaṃ   bhante   taṃ  parisaṃ
etadavocaṃ   mā   ayyā   2-   evaṃ   avacuttha   na  kappati  samaṇānaṃ
sakyaputtiyānaṃ    jātarūparajataṃ    na    sādiyanti    samaṇā   sakyaputtiyā
@Footnote: 1 Ma. Yu. nisinno. 2 Yu. ayyo.
Jātarūparajataṃ     nappaṭiggaṇhanti    samaṇā    sakyaputtiyā    jātarūparajataṃ
nikkhittamaṇisuvaṇṇā      samaṇā      sakyaputtiyā     apetajātarūparajatāti
asakkhiṃ   kho   ahaṃ  bhante  taṃ  parisaṃ  saññāpetuṃ  kaccāhaṃ  bhante  evaṃ
byākaramāno   vuttavādī  ceva  bhagavato  homi  na  ca  bhagavantaṃ  abhūtena
abbhācikkhāmi   dhammassa   cānudhammaṃ   1-   byākaromi   na   ca   koci
sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti.
     {637.2}  Taggha  tvaṃ  gāmaṇi  evaṃ  byākaramāno  vuttavādī ceva
me  hosi  2-  na  ca maṃ abhūtena abbhācikkhasi dhammassa cānudhammaṃ byākarosi
na  ca  koci  sahadhammiko  vādānuvādo  gārayhaṃ  ṭhānaṃ  āgacchati  na  hi
gāmaṇi     kappati     samaṇānaṃ     sakyaputtiyānaṃ     jātarūparajataṃ    na
sādiyanti     samaṇā     sakyaputtiyā     jātarūparajataṃ    nappaṭiggaṇhanti
samaṇā     sakyaputtiyā     jātarūparajataṃ     nikkhittamaṇisuvaṇṇā    samaṇā
sakyaputtiyā     apetajātarūparajatā   yassa   kho   gāmaṇi   jātarūparajataṃ
kappati   pañcapi   kāmaguṇā   tassa  kappanti  3-  yassa  pañca  kāmaguṇā
kappanti    ekaṃsenetaṃ    4-    gāmaṇi    dhāreyyāsi   assamaṇadhammo
asakyaputtiyadhammoti   apicāhaṃ   gāmaṇi   evaṃ   vadāmi   tiṇaṃ  tiṇatthikena
pariyesitabbaṃ     dāruṃ     5-     dārutthikena    pariyesitabbaṃ    sakaṭaṃ
sakaṭatthikena    pariyesitabbaṃ    puriso   purisatthikena   pariyesitabbo   na
tvevāhaṃ    gāmaṇi    kenaci    pariyāyena    jātarūparajataṃ    sāditabbaṃ
@Footnote: 1 Yu. vā anudhammaṃ. 2 Ma. me ahosi. Yu. meti natthi. 3 Ma. Yu. pañcapi
@tassa kāmaguṇā kappanti. 4 Yu. ekaṃsena. 5 Ma. dārū.
Pariyesitabbanti    vadāmīti   evaṃvādī   kirāhaṃ   āyasmante   upāsake
saddhe    pasanne   akkosāmi   paribhāsāmi   appasādaṃ   karomi   yohaṃ
adhammaṃ   adhammoti   vadāmi   dhammaṃ   dhammoti   vadāmi  avinayaṃ  avinayoti
vadāmi vinayaṃ vinayoti vadāmi.
     [638]   Ekamidaṃ  āvuso  samayaṃ  bhagavā  tattheva  1-  rājagahe
āyasmantaṃ    upanandaṃ    sakyaputtaṃ    ārabbha    jātarūparajataṃ   paṭikkhipi
sikkhāpadañca   paññāpesi   .   evaṃvādī  kirāhaṃ  āyasmante  upāsake
saddhe    pasanne   akkosāmi   paribhāsāmi   appasādaṃ   karomi   yohaṃ
adhammaṃ   adhammoti   vadāmi   dhammaṃ   dhammoti   vadāmi  avinayaṃ  avinayoti
vadāmi vinayaṃ vinayoti vadāmīti.
     Evaṃ  vutte  vesālikā  upāsakā  āyasmantaṃ  yasaṃ  kākaṇḍakaputtaṃ
etadavocuṃ   eko   va   bhante   ayyo  yaso  kākaṇḍakaputto  samaṇo
sakyaputtiyo   sabbe   vime   assamaṇā   asakyaputtiyā   vasatu   bhante
ayyo    yaso    kākaṇḍakaputto    vesāliyaṃ   mayaṃ   ayyassa   yasassa
kākaṇḍakaputtassa      ussukkaṃ      karissāma     cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti     .    athakho    āyasmā    yaso
kākaṇḍakaputto     vesālike    upāsake    saññāpetvā    anudūtena
bhikkhunā saddhiṃ ārāmaṃ agamāsi.
     [639]   Athakho   vesālikā   vajjiputtakā   bhikkhū  anudūtaṃ  bhikkhuṃ
pucchiṃsu    khamāpitā    āvuso    yasena   kākaṇḍakaputtena   vesālikā
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Upāsakāti   .   upāsakehi  1-  pāpikaṃ  no  āvuso  kataṃ  eko  va
yaso    kākaṇḍakaputto    samaṇo    sakyaputtiyo    kato   sabbe   va
mayaṃ    assamaṇā    asakyaputtiyā    katāti    .   athakho   vesālikā
vajjiputtakā    bhikkhū   ayaṃ   āvuso   yaso   kākaṇḍakaputto   amhehi
asammato   gihīnaṃ   pakāsesi  handassa  mayaṃ  ukkhepanīyakammaṃ  karomāti .
Te    tassa    ukkhepanīyakammaṃ    kattukāmā    sannipatiṃsu   .   athakho
āyasmā      yaso      kākaṇḍakaputto     vehāsaṃ     abbhuggantvā
kosambiyaṃ   paccuṭṭhāsi   .   athakho   āyasmā   yaso   kākaṇḍakaputto
pāṭheyyakānañca     avantidakkhiṇāpathakānañca    bhikkhūnaṃ    santike    dūtaṃ
pāhesi   āgacchantu  āyasmantā  imaṃ  adhikaraṇaṃ  ādiyissāma  yāva  2-
pure   adhammo   dippati   dhammo   paṭibāhiyati   avinayo  dippati  vinayo
paṭibāhiyati    pure    adhammavādino    balavanto   honti   dhammavādino
dubbalā    honti    avinayavādino    balavanto    honti   vinayavādino
dubbalā hontīti.
     [640]   Tena   kho  pana  samayena  āyasmā  sambhūto  sāṇavāsī
ahogaṅge    pabbate    paṭivasati    .    athakho    āyasmā    yaso
kākaṇḍakaputto    yena    ahogaṅgo   pabbato   yenāyasmā   sambhūto
sāṇavāsī      tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     sambhūtaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. yāvasaddo natthi.
Sāṇavāsiṃ    abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno
kho   āyasmā   yaso   kākaṇḍakaputto   āyasmantaṃ   sambhūtaṃ  sāṇavāsiṃ
etadavoca   ime   bhante   vesālikā   vajjiputtakā   bhikkhū  vesāliyaṃ
dasa   vatthūni   dīpenti   kappati   siṅgiloṇakappo   kappati  dvaṅgulakappo
kappati    gāmantarakappo   kappati   āvāsakappo   kappati   anumatikappo
kappati    āciṇṇakappo   kappati   amathitakappo   kappati   jalogiṃ   pātuṃ
kappati   adasakaṃ   nisīdanaṃ   kappati   jātarūparajatanti   handa   mayaṃ  bhante
imaṃ   adhikaraṇaṃ  ādiyāma  1-  pure  adhammo  dippati  dhammo  paṭibāhiyati
avinayo   dippati   vinayo   paṭibāhiyati   pure   adhammavādino  balavanto
honti    dhammavādino    dubbalā    honti    avinayavādino   balavanto
honti vinayavādino dubbalā hontīti.
     {640.1}   Evamāvusoti   kho   āyasmā   sambhūto   sāṇavāsī
āyasmato     yasassa    kākaṇḍakaputtassa    paccassosi    .    athakho
saṭṭhimattā    pāṭheyyakā    bhikkhū   sabbe   āraññakā   2-   sabbe
piṇḍapātikā   sabbe  paṃsukūlikā  sabbe  tecīvarikā  sabbe  va  arahanto
ahogaṅge   pabbate   sannipatiṃsu  .  asītimattā  3-  avantidakkhiṇāpathakā
bhikkhū   appekacce   āraññakā   appekacce  piṇḍapātikā  appekacce
paṃsukūlikā   appekacce   tecīvarikā   sabbe   va  arahanto  ahogaṅge
pabbate sannipatiṃsu.
@Footnote: 1 Ma. Yu. ādiyissāma. 2 Ma. āraññikā. 3 Ma. Yu. athāsītimattā.
     [641]   Athakho   therānaṃ  bhikkhūnaṃ  mantayamānānaṃ  etadahosi  idaṃ
kho    adhikaraṇaṃ    kakkhaḷañca    vāḷañca   kathaṃ   nu   kho   mayaṃ   pakkhaṃ
labheyyāma   yena   mayaṃ   imasmiṃ  adhikaraṇe  balavantatarā  assāmāti .
Tena   kho   pana   samayena   āyasmā   revato   soreyye  paṭivasati
bahussuto    āgatāgamo   dhammadharo   vinayadharo   mātikādharo   paṇḍito
viyatto   medhāvī   lajjī   kukkuccako  sikkhākāmo  .  athakho  therānaṃ
bhikkhūnaṃ   etadahosi   ayaṃ   kho  āyasmā  revato  soreyye  paṭivasati
bahussuto    āgatāgamo   dhammadharo   vinayadharo   mātikādharo   paṇḍito
viyatto    medhāvī    lajjī    kukkuccako    sikkhākāmo   sace   mayaṃ
āyasmantaṃ   revataṃ   pakkhaṃ  labhissāma  1-  evaṃ  mayaṃ  imasmiṃ  adhikaraṇe
balavantatarā assāmāti.
     {641.1}  Assosi  kho  āyasmā  revato  dibbāya  sotadhātuyā
visuddhāya     atikkantamānusikāya     therānaṃ    bhikkhūnaṃ    mantayamānānaṃ
sutvānassa   etadahosi   idaṃ  kho  adhikaraṇaṃ  kakkhaḷañca  vāḷañca  na  kho
me  taṃ  paṭirūpaṃ  yohaṃ  evarūpe  adhikaraṇe  osakkeyyaṃ idāni ca pana te
bhikkhū   āgacchissanti   sohaṃ  tehi  ākiṇṇo  na  phāsuṃ  viharissāmi  2-
yannūnāhaṃ  paṭikacceva  gaccheyyanti  .  athakho āyasmā revato soreyyā
saṅkassaṃ   agamāsi   .  athakho  therā  bhikkhū  soreyyaṃ  gantvā  pucchiṃsu
kahaṃ   āyasmā   revatoti   .   te  evamāhaṃsu  esāyasmā  revato
@Footnote: 1 Yu. labheyyāma. 2 Ma. phāsu gamissāmi. Yu. gamissāmi.
Saṅkassaṃ   gatoti   .   athakho   āyasmā  revato  saṅkassā  kaṇṇakujjaṃ
agamāsi   .   athakho   therā   bhikkhū   saṅkassaṃ   gantvā  pucchiṃsu  kahaṃ
āyasmā    revatoti    .   te   evamāhaṃsu   esāyasmā   revato
kaṇṇakujjaṃ    gatoti    .    athakho    āyasmā   revato   kaṇṇakujjā
udumbaraṃ    agamāsi   .   athakho   therā   bhikkhū   kaṇṇakujjaṃ   gantvā
pucchiṃsu   kahaṃ   āyasmā   revatoti   .   te  evamāhaṃsu  esāyasmā
revato   udumbaraṃ   gatoti   .   athakho   āyasmā  revato  udumbarā
aggaḷapuraṃ    agamāsi   .   athakho   therā   bhikkhū   udumbaraṃ   gantvā
pucchiṃsu   kahaṃ   āyasmā   revatoti   .   te  evamāhaṃsu  esāyasmā
revato   aggaḷapuraṃ   gatoti   .  athakho  āyasmā  revato  aggaḷapurā
sahajātiṃ    agamāsi   .   athakho   therā   bhikkhū   aggaḷapuraṃ   gantvā
pucchiṃsu   kahaṃ   āyasmā   revatoti   .   te  evamāhaṃsu  esāyasmā
revato    sahajātiṃ   gatoti   .   athakho   therā   bhikkhū   āyasmantaṃ
revataṃ sahajātiyā 1- sambhāvesuṃ.
     [642]   Athakho   āyasmā   sambhūto  sāṇavāsī  āyasmantaṃ  yasaṃ
kākaṇḍakaputtaṃ     etadavoca    ayaṃ    āvuso    āyasmā    revato
bahussuto    āgatāgamo   dhammadharo   vinayadharo   mātikādharo   paṇḍito
viyatto    medhāvī    lajjī    kukkuccako    sikkhākāmo   sace   mayaṃ
āyasmantaṃ   revataṃ   pañhaṃ   pucchissāma   paṭibalo   āyasmā   revato
ekeneva   pañhena   sakalampi  rattiṃ  vītināmetuṃ  idāni  ca  panāyasmā
@Footnote: 1 Ma. sahajātiyaṃ.
Revato   antevāsiṃ  1-  sarabhāṇakaṃ  bhikkhuṃ  ajjhesissati  so  tvaṃ  tassa
bhikkhuno     sarabhaññapariyosāne    āyasmantaṃ    revataṃ    upasaṅkamitvā
imāni   dasa   vatthūni   puccheyyāsīti  .  evaṃ  bhanteti  kho  āyasmā
yaso      kākaṇḍakaputto     āyasmato     sambhūtassa     sāṇavāsissa
paccassosi   .   athakho  āyasmā  revato  antevāsiṃ  sarabhāṇakaṃ  bhikkhuṃ
ajjhesi    .    athakho    āyasmā    yaso    kākaṇḍakaputto   tassa
bhikkhuno    sarabhaññapariyosāne    yenāyasmā    revato    tenupasaṅkami
upasaṅkamitvā āyasmantaṃ revataṃ abhivādetvā ekamantaṃ nisīdi.
     {642.1}  Ekamantaṃ  nisinno  kho  āyasmā  yaso kākaṇḍakaputto
āyasmantaṃ  revataṃ  etadavoca  kappati  bhante  siṅgiloṇakappoti  ko  so
āvuso    siṅgiloṇakappoti    .    kappati    bhante   siṅginā   loṇaṃ
pariharituṃ   yattha   aloṇikaṃ   2-   bhavissati   tattha   paribhuñjissāmīti  .
Nāvuso   kappatīti   .   kappati   bhante   dvaṅgulakappoti  .  ko  so
āvuso    dvaṅgulakappoti   .   kappati   bhante   dvaṅgulāya   chāyāya
vītivattāya   vikāle   bhojanaṃ   bhuñjitunti   .   nāvuso   kappatīti  .
Kappati  bhante  gāmantarakappoti  .  ko  so  āvuso gāmantarakappoti.
Kappati     bhante     idāni     gāmantaraṃ    gamissāmīti    bhuttāvinā
pavāritena   anatirittaṃ   bhojanaṃ   bhuñjitunti   .   nāvuso   kappatīti .
Kappati  bhante  āvāsakappoti  .  ko  so  āvuso  āvāsakappoti .
Kappati   bhante  sambahulā  āvāsā  samānasīmā  nānūposathaṃ  kātunti .
@Footnote: 1 Ma. Yu. antevāsikaṃ. 2 Ma. Yu. aloṇakaṃ.
Nāvuso   kappatīti   .   kappati   bhante   anumatikappoti   .  ko  so
āvuso   anumatikappoti   .   kappati   bhante   vaggena  saṅghena  kammaṃ
kātuṃ   āgate   bhikkhū  anumānessāmāti  1-  .  nāvuso  kappatīti .
Kappati  bhante  āciṇṇakappoti  .  ko  so  āvuso  āciṇṇakappoti .
Kappati    bhante    idaṃ    me   upajjhāyena   ajjhāciṇṇaṃ   idaṃ   me
ācariyena    ajjhāciṇṇanti    2-    ajjhācaritunti   .   āciṇṇakappo
kho  āvuso  ekacco  kappati  ekacco  na  kappatīti  .  kappati bhante
amathitakappoti   .   ko  so  āvuso  amathitakappoti  .  kappati  bhante
yaṃ   taṃ   khīraṃ   khīrabhāvaṃ   vijahitaṃ   asampattaṃ   dadhibhāvaṃ  3-  bhuttāvinā
pavāritena   anatirittaṃ   pātunti   .   nāvuso   kappatīti   .   kappati
bhante   jalogiṃ   4-  pātunti  .  kā  sā  5-  āvuso  jalogīti .
Kappati   bhante  yā  sā  surā  asutā  6-  asampattā  majjabhāvaṃ  sā
pātunti   .  nāvuso  kappatīti  .  kappati  bhante  adasakaṃ  nisīdananti .
Nāvuso   kappatīti   .   kappati   bhante   jātarūparajatanti   .  nāvuso
kappatīti   .   ime   bhante   vesālikā  vajjiputtakā  bhikkhū  vesāliyaṃ
imāni   dasa   vatthūni   dīpenti   handa   mayaṃ   bhante   imaṃ   adhikaraṇaṃ
ādiyāma    7-    pure    adhammo    dippati    dhammo    paṭibāhiyati
@Footnote: 1 Yu. anujānessāmāti. 2 Ma. Yu. Rā. āciṇñaṃ taṃ. 3 Ma. dadhibhāvaṃ taṃ.
@4 Yu. jalogi. 5 Yu. ko so. 6 Yu. asurātā. 7 Ma. Yu. ādiyissāma.
Avinayo   dippati   vinayo   paṭibāhiyati   pure   adhammavādino  balavanto
honti    dhammavādino    dubbalā    honti    avinayavādino   balavanto
honti   vinayavādino  dubbalā  hontīti  .  evamāvusoti  kho  āyasmā
revato āyasmato yasassa kākaṇḍakaputtassa paccassosi.
                   Paṭhamabhāṇavāraṃ
     [643]   Assosuṃ  kho  vesālikā  vajjiputtakā  bhikkhū  yaso  kira
kākaṇḍakaputto   imaṃ   1-   adhikaraṇaṃ   ādiyitukāmo   pakkhaṃ   pariyesati
labhati    ca   kira   pakkhanti   .   athakho   vesālikānaṃ   vajjiputtakānaṃ
bhikkhūnaṃ    etadahosi    idaṃ   kho   adhikaraṇaṃ   kakkhaḷañca   vāḷañca   kaṃ
nu    kho   mayaṃ   pakkhaṃ   labheyyāma   yena   mayaṃ   imasmiṃ   adhikaraṇe
balavantatarā    assāmāti    .    athakho   vesālikānaṃ   vajjiputtakānaṃ
bhikkhūnaṃ    etadahosi    ayaṃ    kho    āyasmā    revato   bahussuto
āgatāgamo    dhammadharo    vinayadharo   mātikādharo   paṇḍito   viyatto
medhāvī    lajjī    kukkuccako   sikkhākāmo   sace   mayaṃ   āyasmantaṃ
revataṃ   pakkhaṃ   labheyyāma   evaṃ   mayaṃ  imasmiṃ  adhikaraṇe  balavantatarā
assāmāti    .    athakho    vesālikā    vajjiputtakā   bhikkhū   pahūtaṃ
sāmaṇakaṃ     parikkhāraṃ    paṭiyādesuṃ    pattampi    cīvarampi    nisīdanampi
sūcigharampi    kāyabandhanampi    parissāvanampi    dhamakarakampi    .   athakho
vesālikā    vajjiputtakā    bhikkhū   taṃ   sāmaṇakaṃ   parikkhāraṃ   ādāya
nāvāya    sahajātiṃ    ujjaviṃsu    nāvāya   paccorohitvā   aññatarasmiṃ
@Footnote: 1 Ma. idaṃ.
Rukkhamūle bhattavissaggaṃ karonti.
     [644]   Athakho   āyasmato   sāḷhassa  rahogatassa  paṭisallīnassa
evaṃ  cetaso  parivitakko  udapādi  ke  nu  kho  dhammavādino  pācīnakā
vā  bhikkhū  pāṭheyyakā  vāti  .  athakho  āyasmato  sāḷhassa  dhammañca
vinayañca   [1]-   paccavekkhantassa   etadahosi  adhammavādino  pācīnakā
bhikkhū    dhammavādino    pāṭheyyakā    bhikkhūti   .   athakho   aññatarā
suddhāvāsakāyikā     devatā     āyasmato     sāḷhassa     cetasā
cetoparivitakkamaññāya    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
suddhāvāsesu    devesu   antarahitā   āyasmato   sāḷhassa   sammukhe
pāturahosi   .   athakho   sā   devatā  āyasmantaṃ  sāḷhaṃ  etadavoca
sādhu   sādhu   2-   bhante   sāḷha   adhammavādino   pācīnakā   bhikkhū
dhammavādino   pāṭheyyakā   bhikkhū   tenahi  bhante  sāḷha  yathā  dhammo
tathā  tiṭṭhāhīti  .  pubbecāhaṃ  3-  devate  etarahi  ca  yathā  dhammo
tathā   ṭhito  apicāhaṃ  na  tāva  diṭṭhiṃ  āvikaromi  appevanāma  4-  maṃ
imasmiṃ adhikaraṇe sammanneyyāti.
     [645]   Athakho   vesālikā   vajjiputtakā   bhikkhū   taṃ  sāmaṇakaṃ
parikkhāraṃ   ādāya   yenāyasmā   revato  tenupasaṅkamiṃsu  upasaṅkamitvā
āyasmantaṃ     revataṃ    etadavocuṃ    paṭiggaṇhātu    bhante    thero
@Footnote: 1 Ma. cetasā. 2 Ma. Yu. sādhūti saddo ekoyeva dissati. 3 Ma. pubbepi cāhaṃ.
@4 Yu. appeva.
Sāmaṇakaṃ     parikkhāraṃ     pattampi    cīvarampi    nisīdanampi    sūcigharampi
kāyabandhanampi   parissāvanampi   dhamakarakampīti   .   alaṃ  āvuso  paripuṇṇaṃ
me  ticīvaranti  na  icchi  paṭiggahetuṃ  .  tena  kho  pana samayena uttaro
nāma   bhikkhu   vīsativasso   āyasmato   revatassa  upaṭṭhāko  hoti .
Athakho    vesālikā    vajjiputtakā    bhikkhū    yenāyasmā    uttaro
tenupasaṅkamiṃsu     upasaṅkamitvā     āyasmantaṃ     uttaraṃ    etadavocuṃ
paṭiggaṇhātu    āyasmā    uttaro    sāmaṇakaṃ    parikkhāraṃ    pattampi
cīvarampi     nisīdanampi     sūcigharampi     kāyabandhanampi     parissāvanampi
dhamakarakampīti   .   alaṃ   āvuso   paripuṇṇaṃ   me   ticīvaranti  na  icchi
paṭiggahetuṃ.
     {645.1}   Manussā   kho   āvuso   uttara   bhagavato  sāmaṇakaṃ
parikkhāraṃ   upanāmenti   sace   bhagavā  paṭiggaṇhāti  teneva  te  1-
attamanā    honti    no    ce    bhagavā   paṭiggaṇhāti   āyasmato
ca   2-   ānandassa  upanāmenti  paṭiggaṇhātu  bhante  thero  sāmaṇakaṃ
parikkhāraṃ   yathā   bhagavatā   paṭiggahito   evameva  so  3-  bhavissatīti
paṭiggaṇhātāyasmā    uttaro    sāmaṇakaṃ    parikkhāraṃ   yathā   therena
paṭiggahito   evameva   so   bhavissatīti   .  athakho  āyasmā  uttaro
vesālikehi   vajjiputtakehi  bhikkhūhi  nippīḷiyamāno  ekaṃ  cīvaraṃ  aggahesi
vadeyyātha  āvuso  yena  atthoti  4-  .  ettakaṃ  āyasmā  uttaro
@Footnote: 1 Ma. tesaddo natthi. 2 Ma. Yu. casaddo natthi. 3 Yu. evameso.
@4 Yu. vadeyyāthāvuso yenatthoti.
Theraṃ  vadetu  ettakaṃ  1-  bhante  thero  saṅghamajjhe  vadetu puratthimesu
janapadesu    buddhā    bhagavanto    uppajjanti   dhammavādino   pācīnakā
bhikkhū    adhammavādino   pāṭheyyakā   bhikkhūti   .   evamāvusoti   kho
āyasmā    uttaro   vesālikānaṃ   vajjiputtakānaṃ   bhikkhūnaṃ   paṭissutvā
yenāyasmā     revato     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
revataṃ    etadavoca    ettakaṃ   bhante   thero   saṅghamajjhe   vadetu
puratthimesu    janapadesu    buddhā   bhagavanto   uppajjanti   dhammavādino
pācīnakā    bhikkhū   adhammavādino   pāṭheyyakā   bhikkhūti   .   adhamme
maṃ   tvaṃ   bhikkhu   niyojesīti   thero  āyasmantaṃ  uttaraṃ  paṇāmesi .
Athakho   vesālikā   vajjiputtakā   bhikkhū  āyasmantaṃ  uttaraṃ  etadavocuṃ
kiṃ  āvuso  uttara  thero  āhāti  .  pāpikaṃ  no āvuso kataṃ adhamme
maṃ  tvaṃ  bhikkhu  niyojesīti  thero  maṃ  paṇāmesīti  .  nanu  tvaṃ  āvuso
uttara   2-   vuḍḍho   vīsativassosīti   .   āmāvuso  apica  3-  mayaṃ
garunissayaṃ gaṇhāmāti.
     [646]   Athakho  saṅgho  taṃ  adhikaraṇaṃ  vinicchinitukāmo  sannipati .
Athakho   āyasmā   revato   saṅghaṃ   ñāpesi   suṇātu   me   āvuso
saṅgho   sace   mayaṃ   imaṃ   adhikaraṇaṃ   idha   vūpasamessāma  4-  siyāpi
mūlādāyakā   5-   bhikkhū   punakkammāya   ukkoṭeyyuṃ  .  yadi  saṅghassa
pattakallaṃ     yatthevimaṃ     adhikaraṇaṃ    samuppannaṃ    saṅgho    tatthevimaṃ
@Footnote: 1 Ma. ettakañca. 2 Ma. Yu. uttarāti natthi. 3 Yu. api nu ca.
@4 Yu. vūpasameyyāma. 5 mūladāyakātipi pāṭho.
Adhikaraṇaṃ   vūpasameyyāti   .   athakho  therā  bhikkhū  vesāliṃ  agamaṃsu  taṃ
adhikaraṇaṃ   vinicchinitukāmā   .   tena   kho   pana   samayena   sabbakāmī
nāma   paṭhabyā   saṅghatthero   vīsavassasatiko   upasampadāya   āyasmato
ānandassa   saddhivihāriko   vesāliyaṃ   paṭivasati   .   athakho  āyasmā
revato    āyasmantaṃ   sambhūtaṃ   sāṇavāsiṃ   etadavoca   ahaṃ   āvuso
yasmiṃ   vihāre   sabbakāmī   thero   viharati   taṃ   vihāraṃ   upagacchāmi
so   tvaṃ   kālasseva   āyasmantaṃ   sabbakāmiṃ   upasaṅkamitvā   imāni
dasa   vatthūni   puccheyyāsīti  .  evaṃ  bhanteti  kho  āyasmā  sambhūto
sāṇavāsī  āyasmato  revatassa  paccassosi  .  athakho  āyasmā revato
yasmiṃ  vihāre  sabbakāmī  thero  viharati  taṃ  vihāraṃ  upagañchi  .  gabbhe
āyasmato   sabbakāmissa   senāsanaṃ   paññattaṃ   hoti   .   gabbhapamukhe
āyasmato  revatassa  .  athakho  āyasmā  revato ayaṃ  thero mahallako
na   nipajjatīti   na  seyyaṃ  kappeti  .  āyasmā  sabbakāmī  ayaṃ  bhikkhu
āgantuko kilanto na nipajjatīti na seyyaṃ kappesi.
     [647]    Athakho    āyasmā   sabbakāmī   rattiyā   paccūsasamayaṃ
paccuṭṭhāya   1-   āyasmantaṃ   revataṃ   etadavoca  katamena  tvaṃ  bhummi
vihārena  etarahi  bahulaṃ  viharasīti  .  mettāvihārena  kho  ahaṃ  bhante
etarahi  bahulaṃ  viharāmīti  .  kullakavihārena  kira  tvaṃ bhummi etarahi bahulaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Viharasi   kullakavihāro   heso  1-  bhummi  yadidaṃ  mettāti  .  pubbepi
me    bhante    gihibhūtassa    āciṇṇā   mettā   tenāhaṃ   etarahipi
mettāvihārena    bahulaṃ   viharāmi   apica   mayā   cirappattaṃ   arahattaṃ
thero   pana   bhante   katamena   vihārena  etarahi  bahulaṃ  viharatīti .
Suññatāvihārena    kho   ahaṃ   bhummi   etarahi   bahulaṃ   viharāmīti  .
Mahāpurisavihārena    kira    bhante    thero   etarahi   bahulaṃ   viharati
mahāpurisavihāro    eso    bhante    yadidaṃ   suññatāti   .   pubbepi
me    bhummi    gihibhūtassa    āciṇṇā    suññatā   tenāhaṃ   etarahipi
suññatāvihārena bahulaṃ viharāmi apica mayā cirappattaṃ arahattanti.
     [648]   Ayañcarahi  therānaṃ  bhikkhūnaṃ  antarā  kathā  vippakatā .
Athāyasmā   sambhūto   sāṇavāsī   2-   anuppatto   hoti   .  athakho
āyasmā    sambhūto   sāṇavāsī   yenāyasmā   sabbakāmī   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   sabbakāmiṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sambhūto   sāṇavāsī   āyasmantaṃ
sabbakāmiṃ   etadavoca   ime   bhante   vesālikā   vajjiputtakā  bhikkhū
vesāliyaṃ    dasa    vatthūni   dīpenti   kappati   siṅgiloṇakappo   kappati
dvaṅgulakappo     kappati     gāmantarakappo     kappati    āvāsakappo
kappati       anumatikappo       kappati      āciṇṇakappo      kappati
@Footnote: 1 Ma. Yu. eso. 2 Ma. Yu. ito paraṃ tasminti pāṭho dissati.
Amathitakappo   kappati   jalogiṃ   pātuṃ   kappati   adasakaṃ   nisīdanaṃ  kappati
jātarūparajatanti    therena   bhante   upajjhāyassa   mūle   bahu   dhammo
ca    vinayo    ca    pariyatto   therassa   bhante   dhammañca   vinayañca
paccavekkhantassa   kathaṃ   hoti   ke   nu   kho   dhammavādino  pācīnakā
vā   bhikkhū   pāṭheyyakā   vāti  .  tayāpi  kho  āvuso  upajjhāyassa
mūle   bahu   dhammo   ca   vinayo   ca   pariyatto  tuyhaṃ  pana  āvuso
dhammañca    vinayañca    paccavekkhantassa    kathaṃ   hoti   ke   nu   kho
dhammavādino   pācīnakā   vā   bhikkhū   pāṭheyyakā   vāti   .   mayhaṃ
kho    bhante    dhammañca    vinayañca    paccavekkhantassa   evaṃ   hoti
adhammavādino    pācīnakā    bhikkhū   dhammavādino   pāṭheyyakā   bhikkhūti
apicāhaṃ    na    tāva   diṭṭhiṃ   āvikaromi   appevanāma   maṃ   imasmiṃ
adhikaraṇe   sammanneyyāti   .   mayhaṃpi  kho  āvuso  dhammañca  vinayañca
paccavekkhantassa    evaṃ    hoti    adhammavādino    pācīnakā    bhikkhū
dhammavādino    pāṭheyyakā    bhikkhūti    apicāhaṃ    na    tāva   diṭṭhiṃ
āvikaromi appevanāma maṃ imasmiṃ adhikaraṇe sammanneyyāti.
     [649]   Athakho  saṅgho  taṃ  adhikaraṇaṃ  vinicchinitukāmo  sannipati .
Tasmiṃ   kho  pana  adhikaraṇe  vinicchiyamāne  anantāni  1-  ceva  bhassāni
jāyanti    na    cekassa   bhāsitassa   attho   viññāyati   .   athakho
āyasmā    revato   saṅghaṃ   ñāpesi   suṇātu   me   bhante   saṅgho
@Footnote: 1 Ma. Yu. anaggāni.
Amhākaṃ   imasmiṃ   adhikaraṇe   vinicchiyamāne   anantāni   ceva  bhassāni
jāyanti   na   cekassa   bhāsitassa   attho  viññāyati  .  yadi  saṅghassa
pattakallaṃ    saṅgho    imaṃ    adhikaraṇaṃ    ubbāhikāya   vūpasameyya  .
Saṅgho   cattāro  pācīnake  bhikkhū  cattāro  pāṭheyyake  bhikkhū  uccini
pācīnakānaṃ     bhikkhūnaṃ     āyasmantañca     sabbakāmiṃ     āyasmantañca
sāḷhaṃ     āyasmantañca     ujjasobhitaṃ    āyasmantañca    vāsabhagāmikaṃ
pāṭheyyakānaṃ    bhikkhūnaṃ   āyasmantañca   revataṃ   āyasmantañca   sambhūtaṃ
sāṇavāsiṃ     āyasmantañca     yasaṃ     kākaṇḍakaputtaṃ     āyasmantañca
sumananti 1-. Athakho āyasmā revato saṅghaṃ ñāpesi
     {649.1}  suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne   anantāni  ceva  bhassāni  jāyanti  na  cekassa  bhāsitassa
attho  viññāyati  .  yadi  saṅghassa  pattakallaṃ  saṅgho  cattāro pācīnake
bhikkhū   cattāro   pāṭheyyake   bhikkhū   sammanneyya   ubbāhikāya  imaṃ
adhikaraṇaṃ vūpasametuṃ. Esā ñatti.
     {649.2}  Suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne  anantāni  ceva  bhassāni  jāyanti   na  cekassa  bhāsitassa
attho   viññāyati   .   saṅgho   cattāro   pācīnake  bhikkhū  cattāro
pāṭheyyake     bhikkhū     sammannati     ubbāhikāya    imaṃ    adhikaraṇaṃ
vūpasametuṃ    .    yassāyasmato    khamati   catunnaṃ   pācīnakānaṃ   [2]-
catunnaṃ    pāṭheyyakānaṃ   bhikkhūnaṃ   sammati   ubbāhikāya   imaṃ   adhikaraṇaṃ
@Footnote: 1 Yu. itisaddo natthi. 2 Ma. Yu. bhikkhūnaṃ.
Vūpasametuṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {649.3}  Sammatā  saṅghena  cattāro  pācīnakā  bhikkhū  cattāro
pāṭheyyakā   bhikkhū   ubbāhikāya   imaṃ   adhikaraṇaṃ   vūpasametuṃ  .  khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [650]   Tena  kho  pana  samayena  ajito  nāma  bhikkhu  dasavasso
saṅghassa   pātimokkhuddesako   hoti   .   athakho   saṅgho  āyasmantaṃpi
ajitaṃ   sammannati   therānaṃ   bhikkhūnaṃ  āsanapaññāpakaṃ  .  athakho  therānaṃ
bhikkhūnaṃ  etadahosi  kattha  nu  kho  mayaṃ  imaṃ  adhikaraṇaṃ  vūpasameyyāmāti.
Athakho   therānaṃ   bhikkhūnaṃ   etadahosi  ayaṃ  kho  vālikārāmo  ramaṇīyo
appasaddo   appanigghoso   yannūna   mayaṃ   vālikārāme   imaṃ  adhikaraṇaṃ
vūpasameyyāmāti   .   athakho   therā   bhikkhū   vālikārāmaṃ  agamaṃsu  taṃ
adhikaraṇaṃ vinicchinitukāmā.
     [651]   Athakho   āyasmā  revato  saṅghaṃ  ñāpesi  suṇātu  me
bhante   saṅgho   yadi   saṅghassa   pattakallaṃ   ahaṃ  āyasmantaṃ  sabbakāmiṃ
vinayaṃ   puccheyyanti   .   āyasmā   sabbakāmī   saṅghaṃ  ñāpesi  suṇātu
me    āvuso    saṅgho   yadi   saṅghassa   pattakallaṃ   ahaṃ   revatena
vinayaṃ puṭṭho vissajjeyyanti.
     [652]  Athakho  āyasmā  revato  āyasmantaṃ sabbakāmiṃ etadavoca
kappati  bhante  siṅgiloṇakappoti  .  ko  so  āvuso siṅgiloṇakappoti.
Kappati    bhante    siṅginā    loṇaṃ   pariharituṃ   yattha   aloṇikaṃ   1-
@Footnote: 1 Ma. Yu. aloṇakaṃ.
Bhavissati    tattha   paribhuñjissāmīti   .   nāvuso   kappatīti   .   kattha
paṭikkhittanti   .   sāvatthiyā   suttavibhaṅgeti   .   kiṃ   āpajjatīti .
Sannidhikārakabhojane    pācittiyanti   .   suṇātu   me   bhante   saṅgho
idaṃ   paṭhamaṃ   vatthuṃ   1-   saṅghena  vinicchitaṃ  .  itipīdaṃ  vatthuṃ  uddhammaṃ
ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ paṭhamaṃ salākaṃ nikkhipāmi.
     [653]   Kappati   bhante   dvaṅgulakappoti  .  ko  so  āvuso
dvaṅgulakappoti   .   kappati   bhante   dvaṅgulāya   chāyāya  vītivattāya
vikāle  bhojanaṃ  bhuñjitunti  .  nāvuso  kappatīti  .  kattha paṭikkhittanti.
Rājagahe  suttavibhaṅgeti  .  kiṃ  āpajjatīti. Vikālabhojane pācittiyanti.
Suṇātu  me  bhante  saṅgho  idaṃ  dutiyaṃ  vatthuṃ  saṅghena  vinicchitaṃ. Itipīdaṃ
vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ   .   idaṃ   dutiyaṃ   salākaṃ
nikkhipāmi.
     [654]   Kappati   bhante  gāmantarakappoti  .  ko  so  āvuso
gāmantarakappoti   .   kappati   bhante   idāni   gāmantaraṃ   gamissāmīti
bhuttāvinā    pavāritena   anatirittaṃ   bhojanaṃ   bhuñjitunti   .   nāvuso
kappatīti   .   kattha   paṭikkhittanti   .   sāvatthiyā   suttavibhaṅgeti .
Kiṃ   āpajjatīti   .   anatirittabhojane   pācittiyanti   .   suṇātu  me
bhante   saṅgho   idaṃ   tatiyaṃ   vatthuṃ   saṅghena   vinicchitaṃ   .   itipīdaṃ
vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ   .   idaṃ   tatiyaṃ   salākaṃ
nikkhipāmi.
@Footnote: 1 Ma. vatthu.
     [655]   Kappati   bhante   āvāsakappoti  .  ko  so  āvuso
āvāsakappoti   .   kappati   bhante   sambahulā   āvāsā  samānasīmā
nānūposathaṃ  1-  kātunti  .  nāvuso  kappatīti  .  kattha  paṭikkhittanti.
Rājagahe    uposathasaṃyutteti   .   kiṃ   āpajjatīti   .   vinayātisāre
dukkaṭanti   .   suṇātu  me  bhante  saṅgho  idaṃ  catutthaṃ  vatthuṃ  saṅghena
vinicchitaṃ   .   itipīdaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ .
Idaṃ catutthaṃ salākaṃ nikkhipāmi.
     [656]   Kappati   bhante   anumatikappoti   .  ko  so  āvuso
anumatikappoti   .   kappeti   bhante   vaggena   saṅghena   kammaṃ  kātuṃ
āgate   bhikkhū   anumānessāmāti  2-  .  nāvuso  kappatīti  .  kattha
paṭikkhittanti   .   campeyyake   vinayavatthusminti   .  kiṃ  āpajjatīti .
Vinayātisāre   dukkaṭanti   .   suṇātu  me  bhante  saṅgho  idaṃ  pañcamaṃ
vatthuṃ    saṅghena    vinicchitaṃ    .   itipīdaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ
apagatasatthusāsanaṃ. Idaṃ pañcamaṃ salākaṃ nikkhipāmi.
     [657]   Kappati   bhante   āciṇṇakappoti  .  ko  so  āvuso
āciṇṇakappoti    .    kappati    bhante    idaṃ    me    upajjhāyena
ajjhāciṇṇaṃ   idaṃ   me   ācariyena   ajjhāciṇṇanti   ajjhācaritunti  .
Āciṇṇakappo    kho    āvuso    ekacco    kappati   ekacco   na
kappatīti   .   suṇātu   me   bhante  saṅgho  idaṃ  chaṭṭhaṃ  vatthuṃ  saṅghena
@Footnote: 1 Ma. nānuposathaṃ. 2 Ma. anumatiṃ ānessāma.
Vinicchitaṃ   .   itipīdaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ .
Idaṃ chaṭṭhaṃ salākaṃ nikkhipāmi.
     [658]   Kappati   bhante   amathitakappoti   .  ko  so  āvuso
amathitakappoti   .   kappati   bhante   yaṃ   taṃ   khīraṃ   khīrabhāvaṃ   vijahitaṃ
asampattaṃ   dadhibhāvaṃ   bhuttāvinā   pavāritena   anatirittaṃ   pātunti  .
Nāvuso  kappatīti  .  kattha  paṭikkhittanti  .  sāvatthiyā  suttavibhaṅgeti.
Kiṃ   āpajjatīti   .   anatirittabhojane   pācittiyanti   .   suṇātu  me
bhante   saṅgho   idaṃ  sattamaṃ  vatthuṃ  saṅghena  vinicchitaṃ  .  itipīdaṃ  vatthuṃ
uddhammaṃ    ubbinayaṃ    apagatasatthusāsanaṃ    .    idaṃ    sattamaṃ   salākaṃ
nikkhipāmi.
     [659]   Kappati   bhante  jalogiṃ  pātunti  .  kā  sā  āvuso
jalogīti   .   kappati   bhante  yā  sā  surā  asutā  1-  asampattā
majjabhāvaṃ  sā  pātunti  .  nāvuso  kappatīti  .  kattha  paṭikkhittanti .
Kosambiyā   suttavibhaṅgeti   .   kiṃ   āpajjatīti   .   surāmerayapāne
pācittiyanti  .  suṇātu  me  bhante  saṅgho  idaṃ  aṭṭhamaṃ  vatthuṃ  saṅghena
vinicchitaṃ   .   itipīdaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ .
Idaṃ aṭṭhamaṃ salākaṃ nikkhipāmi.
     [660]  Kappati  bhante  adasakaṃ  nisīdananti  .  nāvuso  kappatīti.
Kattha   paṭikkhittanti  .  sāvatthiyā  suttavibhaṅgeti  .  kiṃ  āpajjatīti .
Chedanake   pācittiyanti   .   suṇātu   me   bhante  saṅgho  idaṃ  navamaṃ
@Footnote: 1 Ma. āsutā.
Vatthuṃ    saṅghena    vinicchitaṃ    .   itipidaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ
apagatasatthusāsanaṃ. Idaṃ navamaṃ salākaṃ nikkhipāmi.
     [661]   Kappati  bhante  jātarūparajatanti  .  nāvuso  kappatīti .
Kattha   paṭikkhittanti   .  rājagahe  suttavibhaṅgeti  .  kiṃ  āpajjatīti .
Jātarūparajatappaṭiggahaṇe   pācittiyanti   .   suṇātu   me  bhante  saṅgho
idaṃ   dasamaṃ   vatthuṃ   saṅghena   vinicchitaṃ   .   itipīdaṃ   vatthuṃ   uddhammaṃ
ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ dasamaṃ salākaṃ nikkhipāmi.
     [662]  Suṇātu  me  bhante  saṅgho  imāni  dasa  vatthūni  saṅghena
vinicchitāni    .    itipīmāni    dasa   vatthūni   uddhammāni   ubbinayāni
apagatasatthusāsanānīti.
     [663]   Nīhatametaṃ   āvuso   adhikaraṇaṃ  santaṃ  vūpasantaṃ  suvūpasantaṃ
apica   maṃ   tvaṃ  āvuso  saṅghamajjhepi  imāni  dasa  vatthūni  puccheyyāsi
tesaṃ   bhikkhūnaṃ   saññattiyāti   .  athakho  āyasmā  revato  āyasmantaṃ
sabbakāmiṃ    saṅghamajjhepi    imāni   dasa   vatthūni   pucchi   .   puṭṭho
puṭṭho āyasmā sabbakāmī vissajjesi.
     Imāya   kho   pana   vinayasaṅgītiyā   satta   bhikkhusatāni   anūnāni
anadhikāni ahesuṃ. Tasmāyaṃ vinayasaṅgīti sattasatikāti vuccatīti.
                       Sattasatikakkhandhakaṃ niṭṭhitaṃ dvādasamaṃ.
                        Imamhi khandhake vatthū pañcavīsati.
                                        ------------
                                      Tassuddānaṃ
[664] Dasa vatthūni pūretvā                  kammaṃ dūtena pāvisi
             cattāro puna rūpañca                kosambi ca pāṭheyyako
             maggo soreyyaṃ saṅkassaṃ            kaṇṇakujjaṃ udumbaraṃ
             sahajāti 1- ca majjhesi             assosi kaṃ nu kho mayaṃ
             pattanāvāya ujjavi 2-            dūratopi 3- udāmassa
             dāruṇaṃ 4- saṅgho ca vesāli 5-  mettā saṅgho ubbāhikāti.
                               Cullavaggo  samatto .
                                      -----------
@Footnote: 1 Yu. sahaṃjāti. 2 Yu. sā ujji. 3 Ma. rahosi upanāmayaṃ. Yu. dūrahopi.
@4 Ma. garu.. Yu. dārukaṃ. 5 Ma. vesāliṃ.


             The Pali Tipitaka in Roman Character Volume 7 page 398-423. https://84000.org/tipitaka/read/roman_item.php?book=7&item=634&items=31              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=634&items=31&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=634&items=31              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=634&items=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=634              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]