ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [204]  Assosuṃ  kho  manussā  bhagavatā kira vihārā anuññātāti.
Te   2-   sakkaccaṃ  vihāre  kārāpenti  .  te  vihārā  akavāṭakā
honti   .   ahivicchikāpi   satapadiyopi   pavisanti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi  bhikkhave  kavāṭanti  .  bhitticchiddaṃ  karitvā
valliyāpi    rajjuyāpi   kavāṭaṃ   bandhanti   .   undūrehipi   upacikāhipi
khajjanti  .  khāyitabandhanāni  3-  kavāṭāni  patanti  .  bhagavato etamatthaṃ
ārocesuṃ     .    anujānāmi    bhikkhave    piṭṭhasaṅghāṭaṃ    udukkhalikaṃ
@Footnote: 1 Ma. Yu. buddhena. 2 Ma. Yu. tesaddo na dissati. 3 Ma. khayitabandhanāni.
Uttarapāsakanti  .  kavāṭā  na  phusiyanti  1-  .pe.  anujānāmi bhikkhave
āviñchanacchiddaṃ   āviñchanarajjunti   .   kavāṭā   na   thakiyanti   .pe.
Anujānāmi bhikkhave aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikanti.
     [205]   Tena   kho   pana  samayena  bhikkhū  na  sakkonti  kavāṭaṃ
apāpurituṃ   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
tālacchiddaṃ    tīṇi   tālāni   lohatālaṃ   kaṭṭhatālaṃ   visāṇatālanti  .
Yepi  2-  te  ugghāṭetvā  pavisanti  .  vihārā  aguttā  honti .
Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave yantakaṃ sūcikanti.
     [206]   Tena   kho   pana  samayena  vihārā  tiṇacchadanā  honti
sītakāle  sītā  uṇhakāle  uṇhā  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātunti.
     [207]   Tena  kho  pana  samayena  vihārā  avātapānakā  honti
acakkhussā   duggandhā  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave     tīṇi     vātapānāni     vedikāvātapānaṃ     jālavātapānaṃ
salākavātapānanti   .   vātapānantarikāya   kālakāpi   3-   vagguliyopi
pavisanti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  anujānāmi  bhikkhave
vātapānacakkalikanti   .  cakkalikantarikāya  4-  kālakāpi  3-  vagguliyopi
pavisanti .pe. Anujānāmi bhikkhave vātapānakavāṭaṃ vātapānabhisikanti.
     [208]   Tena   kho   pana   samayena   bhikkhū  chamāyaṃ  sayanti .
@Footnote: 1 Yu. phassīyanti. 2 Ma. yehi. 3 Ma. kāḷakāpi. 4 Ma. Yu. cakkalikantarikāyapi.
Gattānipi    cīvarānipi    paṃsukitāni    honti   .   bhagavato   etamatthaṃ
ārocesuṃ   .  anujānāmi  bhikkhave  tiṇasantharikanti  .  tiṇasantharikā  1-
undūrehipi   upacikāhipi   khajjati  .pe.  anujānāmi  bhikkhave  miḍhinti .
Miḍhiyā   gattāni   dukkhāni   2-   honti   .pe.  anujānāmi  bhikkhave
vidalamañcakanti 3-.
     [209]   Tena  kho  pana  samayena  saṅghassa  sosāniko  masārako
mañco    uppanno   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi   bhikkhave   masārakaṃ   mañcanti   .   masārakaṃ   pīṭhaṃ  uppannaṃ
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
masārakaṃ pīṭhanti.



             The Pali Tipitaka in Roman Character Volume 7 page 88-90. https://84000.org/tipitaka/read/roman_item.php?book=7&item=204&items=6&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=7&item=204&items=6              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=204&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=204&items=6&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=204              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]