ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [433]  Yo  paṭhamaṃ  jantāgharaṃ  2-  gacchati  sace chārikā ussannā
hoti    chārikā    chaḍḍetabbā    sace    jantāgharaṃ   uklāpaṃ   hoti
jantāgharaṃ    sammajjitabbaṃ    sace   paribhaṇḍaṃ   uklāpaṃ   hoti   paribhaṇḍaṃ
sammajjitabbaṃ      sace     pariveṇaṃ     uklāpaṃ     hoti     pariveṇaṃ
sammajjitabbaṃ     sace     koṭṭhako     uklāpo    hoti    koṭṭhako
@Footnote: 1 Ma. casaddo natthi. 2 Ma. jantāghare.
@* mīkār—kṛ´์ khagœ chabyaggiyā peḌna chabbaggiyā
@* mīkār—kṛ´์ khagœ janatāgharavattaṃ peḌna jantāgharavattaṃ

--------------------------------------------------------------------------------------------- page241.

Sammajjitabbo sace jantāgharasālā uklāpā hoti jantāgharasālā sammajjitabbā {433.1} cuṇṇaṃ sannetabbaṃ mattikā temetabbā udakadoṇikāya udakaṃ āsiñcitabbaṃ jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anupakhajja nisīditabbaṃ na navā bhikkhū āsanena paṭibāhitabbā sace ussahati jantāghare therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ sace ussahati udakepi therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ na therānaṃ bhikkhūnaṃ puratopi 1- nahāyitabbaṃ na uparisotepi 2- nahāyitabbaṃ nahātena uttarantena otarantānaṃ maggo dātabbo yo pacchā jantāgharā nikkhamati sace jantāgharaṃ cikkhallaṃ hoti dhovitabbaṃ mattikādoṇikaṃ dhovitvā jantāgharapīṭhaṃ paṭisāmetvā aggiṃ vijjhāpetvā dvāraṃ thaketvā pakkamitabbaṃ {433.2} idaṃ kho bhikkhave bhikkhūnaṃ jantāgharavattaṃ yathā bhikkhūhi jantāghare sammā vattitabbanti.


             The Pali Tipitaka in Roman Character Volume 7 page 240-241. https://84000.org/tipitaka/read/roman_item.php?book=7&item=433&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=433&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=433&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=433&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=433              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]