ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                        Tassuddānaṃ
     [613] Pabbajjaṃ gotamī yāci          nānuññāsi tathāgato
        kapilavatthu vesāliṃ                    agamāsi vināyako.
        Rajokiṇṇā 3- koṭṭhakesu 4-   ānandassa pavedayi.
@Footnote: 1 Ma. bhikkhunikhandhako dasamo. 2 Ma. imasmiṃ khandhake vatthū ekasataṃ.
@3 Yu. rajokiṇṇe. 4 Ma. rajokiṇṇena koṭṭhake.
        Bhabboti nayato yāci               mātāti posikāti ca.
        Vassasataṃ tadahu ca                    abhikkhu paccāsiṃsanā 1-
        pavāraṇā garudhammā                dve vassā anakkosanā
        ovaṭo ca aṭṭha dhammā 2-        yāvajīvānuvattanā.
        Garudhammapaṭiggaho                   sā vassā upasampadā.
        Vassasahassaṃ pañceva                kumbhathenaka 3- setaṭṭhi
        mañjeṭṭhikā upamāhi 4-        evaṃ saddhammahiṃsanā
        pāḷiṃ bandheyyupamāhi 5-        puna saddhammasaṇṭhiti
        upasampādetuṃ ayyā              yathāvuḍḍhābhivādanā
        na karissanti kimeva                  sādhāraṇāsādhāraṇaṃ
        ovādaṃ pātimokkhañca            kena nu kho upassayaṃ
        na jānanti ca ācikkhi              na karonti ca bhikkhūhi 6-
        paṭiggahetuṃ bhikkhūhi                 bhikkhunīhi paṭiggaho
        ācikkhi kammaṃ bhikkhūhi              ujjhāyanti bhikkhūhi 7- vā
        ācikkhituṃ bhaṇḍanañca             ropetvā uppalāya ca
        sāvatthiyā kaddamodake 8-      avandi kāya ūru ca
        aṅgajātaṃ ca obhāsaṃ                sampayojenti vaggikā
        avandiyo daṇḍakammaṃ             bhikkhuniyo tathā puna
@Footnote: 1 Ma. paccāsīsanā. 2 Yu. ovādenaṭṭha te dhammā. 3 Yu. kumbhathenakā.
@4 Ma. mañjiṭṭhitaupamāhi. Yu. mañcaṭṭhika upamāhi. 5 Ma. āḷiṃ bandheyya pāve.
@Yu. āḷiṃ bandheyya pā eva. 6 Ma. Yu. bhikkhuhi. 7 Ma. Yu. bhikkhunīhi vā.
@8 Ma. Yu. kaddamoda.
        Āvaraṇañca ovādaṃ                nu kho kappati pakkami
        bālāvatthuvinicchayā 1-          ovādaṃ saṅgho pañcahi
        duve tisso na gaṇhanti           bālā gilānagāmikaṃ
        araññaṃ nārocenti ca             puna paccāgacchanti ca 2-
        dīghaṃ vilivacammañca                  dussā ca veṇi vaṭṭi ca
        coḷaveṇi ca vaṭṭi ca                suttaveṇi ca vaṭṭikā
        aṭṭhillaṃ gohanukena                hatthakocchaṃ padaṃ 3- tathā
        ūru mukhaṃ dantamaṃsaṃ                    ālimpo madda cuṇṇanā
        lañcenti aṅgarāgañca           mukharāgaṃ tathā duve
        avaṅgaṃ viseso loko 4-            sālokena sanaccanaṃ 5-
        vesi 6- pānāgāraṃ sūnaṃ            āpaṇaṃ vaḍḍhi vāṇijā
        dāsaṃ dāsiṃ kammakaraṃ                 kammakāriṃ upaṭṭhayuṃ 7-
        tiracchāna haritaki 8-                sandhārayanti namātakaṃ 9-
        nīlaṃ pītaṃ lohitakaṃ                     mañjeṭṭhakaṇhacīvarā 10-
        mahāraṅga mahānāmā 11- ca    acchinnā dīghameva ca
        puppha phala 12- kañcukañca       tirīṭañceva dhārayuṃ.
        Bhikkhunīsikkhamānāya                sāmaṇerāya accaye 13-
@Footnote: 1 Yu. bālāvatthuvinicchayo. 2 Ma. Yu. āraññakā nārocenti na paccāgacchanti ca.
@3 Yu. pari. 4 Yu. avaṅga viseso loke. 5 Ma. naccena ca. Yu. sanaccena ca.
@6 Ma. Yu. vesī. 7 Yu. kammakariṃ upaṭṭhahaṃ. 8 Ma. Yu. harītaki.
@9 Ma. Yu. namatakaṃ. 10 Ma. Yu. mañcaṭṭhakaṇhacīvaro. 11 Ma. Yu. mahānāma.
@12 Yu. pala. 13 Yu. apiccaye.
        Niyyādite parikkhāre              bhikkhuniyo ca issarā
        bhikkhussa sāmaṇerassa              upāsakassupāsikā
        aññesañca parikkhāre           niyyāte bhikkhū 1- issarā.
        Mallā 2- gabbhaṃ pattamūlaṃ        byañjanaṃ āmisena ca
        ussannañca bāḷhataraṃ           sannidhikataāmisaṃ
        bhikkhūnaṃ yādisaṃ heṭṭhaṃ               bhikkhunīnaṃ tathā kare.
        Senāsanaṃ utuniyo                   makkhiyati paṭāni ca
        chijjati 3- sabbakālañca         animittāpi 4- dissare
        nimittā lohitā ceva               tatheva dhuvalohitā
        dhuvacoḷapaggharantī 5-              sikhariṇitthipaṇḍakā
        vepurisī ca sambhinnā               ubhatobyañjanāpi 6- ca
        animittādito katvā              yāva ubhayabyañjanā
        etaṃ peyyālato heṭṭhaṃ 7-       kuṭṭhaṃ gaṇḍo kilāsi ca
        sosāpamāro mānusī               itthīsi bhujissāsi ca
        anaṇā na rājabhaṭī                  anuññātā ca vīsati
        paripuṇṇā ca kinnāmā          kānāmā te pavattinī
        catuvīsantarāyānaṃ                    pucchitvā upasampadā.
        Vitthāyanti ananusiṭṭhā           saṅghamajjhe tatheva ca
        upajjhāgāha saṅghāṭi             uttarantaravāsako
        saṅkacchudakasāṭi ca 8-             ācikkhitvāna pesaye
@Footnote: 1 Ma. niyyāte bhikkhu. Yu. niyyante bhikkhu. 2 Ma. mallī. Yu. malle.
@3 Ma. Yu. chijjanti. 4 Yu. animittādi. 5 Yu. dhuvacoḷaṃ paggharaṇi.
@6 Yu. ubhatobyañjanā ca yā. 7 Ma. Yu. heṭṭhā. 8 Ma. saṅkaccudakasāṭi ca.
@Yu. saṅkacchadakasāṭi ca.
        Bālā asammate kato              yāce pucchantarāyikā
        ekatoupasampannā               bhikkhusaṅghe tathā puna
        chāyā utudivasā ca                  saṅgīti tayo nissaye
        aṭṭha akaraṇīyāni                   kālaṃ sabbattha aṭṭhadhā 1-
        na pavārenti bhikkhunī                bhikkhusaṅghaṃ tatheva ca
        kolāhalaṃ purebhattaṃ                 vikāle ca kulāhalaṃ 2-
        uposathaṃ pavāraṇaṃ                    savacanaṃ anūvadaṃ 3-
        okāsaṃ code sārenti            paṭikkhittaṃ mahesinā.
        Tatheva bhikkhu bhikkhunī                 anuññātaṃ mahesinā.
        Yānaṃ gilānaṃ yuttañca             yānugghātaḍḍhakāsikā
        bhikkhu sikkhā sāmaṇera             sāmaṇerī ca bāliyā 4-
        araññe upāsakena                uddosito upassayaṃ
        na sammati navakammaṃ                 nisinnagabbhaekikā
        sāgārañca garudhammaṃ                appaccakkhā yā 5- ca saṅkami
        abhivādana kesā ca                  nakhā ca vaṇakammanā 6-
        pallaṅkena gilānā ca              vaccaṃ cuṇṇena vāsitaṃ
        jantāghare paṭisote                atitthe purisena ca
        mahāgotamī āyāci                ānando cāpi yoniso.
        Parisā catasso honti             pabbajjā 7- jinasāsane.
@Footnote: 1 Ma. aṭṭheva. Yu. aṭṭha vā. 2 Ma. Yu. kolāhalaṃ. 3 Ma. savacanīyānuvādanaṃ.
@Yu. savacani anuvādanaṃ. 4 Ma. Yu. bālāya. 5 Ma. Yu. paccakkhāya ca.
@6 Yu. vakakammanā. 7 Yu. pabbajjaṃ.
        Saṃvegajananatthāya                    saddhammassa ca vuḍḍhiyā 1-
        āturassā va bhesajjaṃ               evaṃ buddhena desitaṃ.
        Evaṃ vinītā 2- saddhamme          mātugāmāpi ītarā
        tā 3- yanti accutaṃ ṭhānaṃ         yattha gantvā na socareti.
                           [4]-
                    -----------------
@Footnote: 1 Yu. buddhiyā. 2 Yu. viditā. 3 Ma. yā. 4 Ma. bhikkhunīkhandhako niṭṭhito.
                       Pañcasatikakkhandhakaṃ
     [614]  Athakho  āyasmā  mahākassapo  bhikkhū āmantesi ekamidāhaṃ
āvuso    samayaṃ    pāvāya    kusināraṃ    addhānamaggapaṭipanno   mahatā
bhikkhusaṅghena    saddhiṃ    pañcamattehi    bhikkhusatehi   athakhvāhaṃ   āvuso
maggā    okkamma   aññatarasmiṃ   rukkhamūle   nisīdiṃ   tena   kho   pana
samayena    aññataro   ājīvako   kusinārāyaṃ   mandāravapupphaṃ   gahetvā
pāvaṃ   addhānamaggapaṭipanno   hoti   addasaṃ   kho   ahaṃ   āvuso   taṃ
ājīvakaṃ   dūrato   va   āgacchantaṃ   disvāna   taṃ   ājīvakaṃ  etadavocaṃ
apāvuso     amhākaṃ    satthāraṃ    jānāsīti    āmāvuso    jānāmi
ajja    sattāhaparinibbuto    samaṇo    gotamo    tato    me    idaṃ
mandāravapupphaṃ    gahitanti    tatrāvuso   ye   te   bhikkhū   avītarāgā
appekacce    bāhā   paggayha   kandanti   chinnapādāva   patanti   1-
āvaṭṭanti     vivaṭṭanti    atikhippaṃ    bhagavā    parinibbuto    atikhippaṃ
sugato    parinibbuto    atikhippaṃ    cakkhuṃ    loke   antarahitanti   ye
pana    te   bhikkhū   vītarāgā   te   satā   sampajānā   adhivāsenti
aniccā    saṅkhārā    taṃ    kutettha    labbhāti   athakhvāhaṃ   āvuso
te   bhikkhū   etadavocaṃ   alaṃ   āvuso  mā  socittha  mā  paridevittha
nanvetaṃ   āvuso   bhagavatā   paṭikacceva   akkhātaṃ   sabbeheva  piyehi
@Footnote: 1 Ma. chinnapātaṃ papatanti. Yu. chinnapapātaṃ papatanti.
Manāpehi    nānābhāvo    vinābhāvo    aññathābhāvo    taṃ   kutettha
āvuso   1-   labbhā   yantaṃ   jātaṃ  bhūtaṃ  saṅkhataṃ  palokadhammaṃ  taṃ  vata
mā   palujjīti   netaṃ   ṭhānaṃ   vijjatīti   tena  kho  panāvuso  samayena
subhaddo    nāma    vuḍḍhapabbajito    tassaṃ    parisāyaṃ   nisinno   hoti
athakho    āvuso    subhaddo   vuḍḍhapabbajito   te   bhikkhū   etadavoca
alaṃ   āvuso   mā   socittha   mā   paridevittha   sumuttā  mayaṃ  tena
mahāsamaṇena    upaddūtā   ca   mayaṃ   homa   idaṃ   vo   kappati   idaṃ
vo   na   kappatīti   idāni   pana   mayaṃ   yaṃ  icchissāma  taṃ  karissāma
yaṃ    na    icchissāma   na   taṃ   karissāmāti   handa   mayaṃ   āvuso
dhammañca    vinayañca    saṅgāyāma    pure    adhammo   dippati   dhammo
paṭibāhiyati     avinayo     dippati     vinayo     paṭibāhiyati     pure
adhammavādino    balavanto    honti    dhammavādino    dubbalā   honti
avinayavādino balavanto honti vinayavādino dubbalā hontīti.
     [615]   Tenahi   bhante   thero   bhikkhū  uccinātūti  .  athakho
āyasmā   mahākassapo   ekenūnapañcaarahantasatāni   uccini   .   bhikkhū
āyasmantaṃ   mahākassapaṃ   etadavocuṃ   ayaṃ   bhante  āyasmā  ānando
kiñcāpi   sekkho   samāno   abhabbo   chandā   dosā   mohā  bhayā
agatiṃ   gantuṃ   bahu   canena   bhagavato   santike   dhammo   ca   vinayo
ca    pariyatto    tenahi    bhante    thero    āyasmantaṃpi   ānandaṃ
@Footnote: 1 idaṃ ālapanaṃ atirekaṃ maññe.
Uccinātūti   .   athakho   āyasmā   mahākassapo  āyasmantaṃpi  ānandaṃ
uccini   .   athakho   therānaṃ   bhikkhūnaṃ  etadahosi  kattha  nu  kho  mayaṃ
dhammañca    vinayañca   saṅgāyeyyāmāti   .   athakho   therānaṃ   bhikkhūnaṃ
etadahosi     rājagahaṃ    kho    mahāgocaraṃ    pahūtasenāsanaṃ    yannūna
mayaṃ    rājagahe   vassaṃ   vasantā   dhammañca   vinayañca   saṅgāyeyyāma
na    aññe    bhikkhū   rājagahe   vassaṃ   upagaccheyyunti   .   athakho
āyasmā mahākassapo saṅghaṃ ñāpesi
     {615.1}   suṇātu  me  āvuso  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho    imāni    pañca   bhikkhusatāni   sammanneyya   rājagahe   vassaṃ
vasantāni   1-   dhammañca   vinayañca   saṅgāyituṃ   na   aññehi   bhikkhūhi
rājagahe vassaṃ vasitabbanti. Esā ñatti.
     {615.2}   Suṇātu   me   āvuso  saṅgho  saṅgho  imāni  pañca
bhikkhusatāni     sammannati     rājagahe    vassaṃ    vasantāni    dhammañca
vinayañca   saṅgāyituṃ  na  aññehi  bhikkhūhi  rājagahe  vassaṃ  vasitabbanti .
Yassāyasmato   khamati   imesaṃ   pañcannaṃ   bhikkhusatānaṃ   sammati  rājagahe
vassaṃ   vasantānaṃ   2-  dhammañca  vinayañca  saṅgāyituṃ  na  aññehi  bhikkhūhi
rājagahe vassaṃ vasitabbanti so tuṇhassa yassa nakkhamati so bhāseyya.
     {615.3}  Sammatāni  3-  saṅghena imāni pañca bhikkhusatāni rājagahe
vassaṃ   vasantāni   dhammañca   vinayañca   saṅgāyituṃ   na   aññehi  bhikkhūhi
rājagahe   vassaṃ   vasitabbanti   .   khamati   saṅghassa   tasmā  tuṇhī .
@Footnote: 1 Yu. vasantā. 2 Yu. vasantā. 3 Yu. sammatā.
Evametaṃ dhārayāmīti.
     [616]   Athakho  therā  bhikkhū  rājagahaṃ  agamaṃsu  dhammañca  vinayañca
saṅgāyituṃ   .   athakho   therānaṃ   bhikkhūnaṃ   etadahosi   bhagavatā   kho
āvuso     khaṇḍaphullapaṭisaṅkharaṇaṃ     vaṇṇitaṃ     handa    mayaṃ    āvuso
paṭhamaṃ    māsaṃ    khaṇḍaphullaṃ   paṭisaṅkharoma   majjhimaṃ   māsaṃ   sannipatitvā
dhammañca   vinayañca   saṅgāyissāmāti   .   athakho   therā  bhikkhū  paṭhamaṃ
māsaṃ khaṇḍaphullaṃ paṭisaṅkhariṃsu.



             The Pali Tipitaka in Roman Character Volume 7 page 373-382. https://84000.org/tipitaka/read/roman_item.php?book=7&item=613&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=613&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=613&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=613&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=613              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]