ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                        Tassuddānaṃ
     [613] Pabbajjaṃ gotamī yāci          nānuññāsi tathāgato
        kapilavatthu vesāliṃ                    agamāsi vināyako.
        Rajokiṇṇā 3- koṭṭhakesu 4-   ānandassa pavedayi.
@Footnote: 1 Ma. bhikkhunikhandhako dasamo. 2 Ma. imasmiṃ khandhake vatthū ekasataṃ.
@3 Yu. rajokiṇṇe. 4 Ma. rajokiṇṇena koṭṭhake.

--------------------------------------------------------------------------------------------- page374.

Bhabboti nayato yāci mātāti posikāti ca. Vassasataṃ tadahu ca abhikkhu paccāsiṃsanā 1- pavāraṇā garudhammā dve vassā anakkosanā ovaṭo ca aṭṭha dhammā 2- yāvajīvānuvattanā. Garudhammapaṭiggaho sā vassā upasampadā. Vassasahassaṃ pañceva kumbhathenaka 3- setaṭṭhi mañjeṭṭhikā upamāhi 4- evaṃ saddhammahiṃsanā pāḷiṃ bandheyyupamāhi 5- puna saddhammasaṇṭhiti upasampādetuṃ ayyā yathāvuḍḍhābhivādanā na karissanti kimeva sādhāraṇāsādhāraṇaṃ ovādaṃ pātimokkhañca kena nu kho upassayaṃ na jānanti ca ācikkhi na karonti ca bhikkhūhi 6- paṭiggahetuṃ bhikkhūhi bhikkhunīhi paṭiggaho ācikkhi kammaṃ bhikkhūhi ujjhāyanti bhikkhūhi 7- vā ācikkhituṃ bhaṇḍanañca ropetvā uppalāya ca sāvatthiyā kaddamodake 8- avandi kāya ūru ca aṅgajātaṃ ca obhāsaṃ sampayojenti vaggikā avandiyo daṇḍakammaṃ bhikkhuniyo tathā puna @Footnote: 1 Ma. paccāsīsanā. 2 Yu. ovādenaṭṭha te dhammā. 3 Yu. kumbhathenakā. @4 Ma. mañjiṭṭhitaupamāhi. Yu. mañcaṭṭhika upamāhi. 5 Ma. āḷiṃ bandheyya pāve. @Yu. āḷiṃ bandheyya pā eva. 6 Ma. Yu. bhikkhuhi. 7 Ma. Yu. bhikkhunīhi vā. @8 Ma. Yu. kaddamoda.

--------------------------------------------------------------------------------------------- page375.

Āvaraṇañca ovādaṃ nu kho kappati pakkami bālāvatthuvinicchayā 1- ovādaṃ saṅgho pañcahi duve tisso na gaṇhanti bālā gilānagāmikaṃ araññaṃ nārocenti ca puna paccāgacchanti ca 2- dīghaṃ vilivacammañca dussā ca veṇi vaṭṭi ca coḷaveṇi ca vaṭṭi ca suttaveṇi ca vaṭṭikā aṭṭhillaṃ gohanukena hatthakocchaṃ padaṃ 3- tathā ūru mukhaṃ dantamaṃsaṃ ālimpo madda cuṇṇanā lañcenti aṅgarāgañca mukharāgaṃ tathā duve avaṅgaṃ viseso loko 4- sālokena sanaccanaṃ 5- vesi 6- pānāgāraṃ sūnaṃ āpaṇaṃ vaḍḍhi vāṇijā dāsaṃ dāsiṃ kammakaraṃ kammakāriṃ upaṭṭhayuṃ 7- tiracchāna haritaki 8- sandhārayanti namātakaṃ 9- nīlaṃ pītaṃ lohitakaṃ mañjeṭṭhakaṇhacīvarā 10- mahāraṅga mahānāmā 11- ca acchinnā dīghameva ca puppha phala 12- kañcukañca tirīṭañceva dhārayuṃ. Bhikkhunīsikkhamānāya sāmaṇerāya accaye 13- @Footnote: 1 Yu. bālāvatthuvinicchayo. 2 Ma. Yu. āraññakā nārocenti na paccāgacchanti ca. @3 Yu. pari. 4 Yu. avaṅga viseso loke. 5 Ma. naccena ca. Yu. sanaccena ca. @6 Ma. Yu. vesī. 7 Yu. kammakariṃ upaṭṭhahaṃ. 8 Ma. Yu. harītaki. @9 Ma. Yu. namatakaṃ. 10 Ma. Yu. mañcaṭṭhakaṇhacīvaro. 11 Ma. Yu. mahānāma. @12 Yu. pala. 13 Yu. apiccaye.

--------------------------------------------------------------------------------------------- page376.

Niyyādite parikkhāre bhikkhuniyo ca issarā bhikkhussa sāmaṇerassa upāsakassupāsikā aññesañca parikkhāre niyyāte bhikkhū 1- issarā. Mallā 2- gabbhaṃ pattamūlaṃ byañjanaṃ āmisena ca ussannañca bāḷhataraṃ sannidhikataāmisaṃ bhikkhūnaṃ yādisaṃ heṭṭhaṃ bhikkhunīnaṃ tathā kare. Senāsanaṃ utuniyo makkhiyati paṭāni ca chijjati 3- sabbakālañca animittāpi 4- dissare nimittā lohitā ceva tatheva dhuvalohitā dhuvacoḷapaggharantī 5- sikhariṇitthipaṇḍakā vepurisī ca sambhinnā ubhatobyañjanāpi 6- ca animittādito katvā yāva ubhayabyañjanā etaṃ peyyālato heṭṭhaṃ 7- kuṭṭhaṃ gaṇḍo kilāsi ca sosāpamāro mānusī itthīsi bhujissāsi ca anaṇā na rājabhaṭī anuññātā ca vīsati paripuṇṇā ca kinnāmā kānāmā te pavattinī catuvīsantarāyānaṃ pucchitvā upasampadā. Vitthāyanti ananusiṭṭhā saṅghamajjhe tatheva ca upajjhāgāha saṅghāṭi uttarantaravāsako saṅkacchudakasāṭi ca 8- ācikkhitvāna pesaye @Footnote: 1 Ma. niyyāte bhikkhu. Yu. niyyante bhikkhu. 2 Ma. mallī. Yu. malle. @3 Ma. Yu. chijjanti. 4 Yu. animittādi. 5 Yu. dhuvacoḷaṃ paggharaṇi. @6 Yu. ubhatobyañjanā ca yā. 7 Ma. Yu. heṭṭhā. 8 Ma. saṅkaccudakasāṭi ca. @Yu. saṅkacchadakasāṭi ca.

--------------------------------------------------------------------------------------------- page377.

Bālā asammate kato yāce pucchantarāyikā ekatoupasampannā bhikkhusaṅghe tathā puna chāyā utudivasā ca saṅgīti tayo nissaye aṭṭha akaraṇīyāni kālaṃ sabbattha aṭṭhadhā 1- na pavārenti bhikkhunī bhikkhusaṅghaṃ tatheva ca kolāhalaṃ purebhattaṃ vikāle ca kulāhalaṃ 2- uposathaṃ pavāraṇaṃ savacanaṃ anūvadaṃ 3- okāsaṃ code sārenti paṭikkhittaṃ mahesinā. Tatheva bhikkhu bhikkhunī anuññātaṃ mahesinā. Yānaṃ gilānaṃ yuttañca yānugghātaḍḍhakāsikā bhikkhu sikkhā sāmaṇera sāmaṇerī ca bāliyā 4- araññe upāsakena uddosito upassayaṃ na sammati navakammaṃ nisinnagabbhaekikā sāgārañca garudhammaṃ appaccakkhā yā 5- ca saṅkami abhivādana kesā ca nakhā ca vaṇakammanā 6- pallaṅkena gilānā ca vaccaṃ cuṇṇena vāsitaṃ jantāghare paṭisote atitthe purisena ca mahāgotamī āyāci ānando cāpi yoniso. Parisā catasso honti pabbajjā 7- jinasāsane. @Footnote: 1 Ma. aṭṭheva. Yu. aṭṭha vā. 2 Ma. Yu. kolāhalaṃ. 3 Ma. savacanīyānuvādanaṃ. @Yu. savacani anuvādanaṃ. 4 Ma. Yu. bālāya. 5 Ma. Yu. paccakkhāya ca. @6 Yu. vakakammanā. 7 Yu. pabbajjaṃ.

--------------------------------------------------------------------------------------------- page378.

Saṃvegajananatthāya saddhammassa ca vuḍḍhiyā 1- āturassā va bhesajjaṃ evaṃ buddhena desitaṃ. Evaṃ vinītā 2- saddhamme mātugāmāpi ītarā tā 3- yanti accutaṃ ṭhānaṃ yattha gantvā na socareti. [4]- ----------------- @Footnote: 1 Yu. buddhiyā. 2 Yu. viditā. 3 Ma. yā. 4 Ma. bhikkhunīkhandhako niṭṭhito.

--------------------------------------------------------------------------------------------- page379.

Pañcasatikakkhandhakaṃ [614] Athakho āyasmā mahākassapo bhikkhū āmantesi ekamidāhaṃ āvuso samayaṃ pāvāya kusināraṃ addhānamaggapaṭipanno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi athakhvāhaṃ āvuso maggā okkamma aññatarasmiṃ rukkhamūle nisīdiṃ tena kho pana samayena aññataro ājīvako kusinārāyaṃ mandāravapupphaṃ gahetvā pāvaṃ addhānamaggapaṭipanno hoti addasaṃ kho ahaṃ āvuso taṃ ājīvakaṃ dūrato va āgacchantaṃ disvāna taṃ ājīvakaṃ etadavocaṃ apāvuso amhākaṃ satthāraṃ jānāsīti āmāvuso jānāmi ajja sattāhaparinibbuto samaṇo gotamo tato me idaṃ mandāravapupphaṃ gahitanti tatrāvuso ye te bhikkhū avītarāgā appekacce bāhā paggayha kandanti chinnapādāva patanti 1- āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto atikhippaṃ sugato parinibbuto atikhippaṃ cakkhuṃ loke antarahitanti ye pana te bhikkhū vītarāgā te satā sampajānā adhivāsenti aniccā saṅkhārā taṃ kutettha labbhāti athakhvāhaṃ āvuso te bhikkhū etadavocaṃ alaṃ āvuso mā socittha mā paridevittha nanvetaṃ āvuso bhagavatā paṭikacceva akkhātaṃ sabbeheva piyehi @Footnote: 1 Ma. chinnapātaṃ papatanti. Yu. chinnapapātaṃ papatanti.

--------------------------------------------------------------------------------------------- page380.

Manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha āvuso 1- labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatīti tena kho panāvuso samayena subhaddo nāma vuḍḍhapabbajito tassaṃ parisāyaṃ nisinno hoti athakho āvuso subhaddo vuḍḍhapabbajito te bhikkhū etadavoca alaṃ āvuso mā socittha mā paridevittha sumuttā mayaṃ tena mahāsamaṇena upaddūtā ca mayaṃ homa idaṃ vo kappati idaṃ vo na kappatīti idāni pana mayaṃ yaṃ icchissāma taṃ karissāma yaṃ na icchissāma na taṃ karissāmāti handa mayaṃ āvuso dhammañca vinayañca saṅgāyāma pure adhammo dippati dhammo paṭibāhiyati avinayo dippati vinayo paṭibāhiyati pure adhammavādino balavanto honti dhammavādino dubbalā honti avinayavādino balavanto honti vinayavādino dubbalā hontīti. [615] Tenahi bhante thero bhikkhū uccinātūti . athakho āyasmā mahākassapo ekenūnapañcaarahantasatāni uccini . bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ ayaṃ bhante āyasmā ānando kiñcāpi sekkho samāno abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ bahu canena bhagavato santike dhammo ca vinayo ca pariyatto tenahi bhante thero āyasmantaṃpi ānandaṃ @Footnote: 1 idaṃ ālapanaṃ atirekaṃ maññe.

--------------------------------------------------------------------------------------------- page381.

Uccinātūti . athakho āyasmā mahākassapo āyasmantaṃpi ānandaṃ uccini . athakho therānaṃ bhikkhūnaṃ etadahosi kattha nu kho mayaṃ dhammañca vinayañca saṅgāyeyyāmāti . athakho therānaṃ bhikkhūnaṃ etadahosi rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ yannūna mayaṃ rājagahe vassaṃ vasantā dhammañca vinayañca saṅgāyeyyāma na aññe bhikkhū rājagahe vassaṃ upagaccheyyunti . athakho āyasmā mahākassapo saṅghaṃ ñāpesi {615.1} suṇātu me āvuso saṅgho yadi saṅghassa pattakallaṃ saṅgho imāni pañca bhikkhusatāni sammanneyya rājagahe vassaṃ vasantāni 1- dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Esā ñatti. {615.2} Suṇātu me āvuso saṅgho saṅgho imāni pañca bhikkhusatāni sammannati rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti . Yassāyasmato khamati imesaṃ pañcannaṃ bhikkhusatānaṃ sammati rājagahe vassaṃ vasantānaṃ 2- dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti so tuṇhassa yassa nakkhamati so bhāseyya. {615.3} Sammatāni 3- saṅghena imāni pañca bhikkhusatāni rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti . khamati saṅghassa tasmā tuṇhī . @Footnote: 1 Yu. vasantā. 2 Yu. vasantā. 3 Yu. sammatā.

--------------------------------------------------------------------------------------------- page382.

Evametaṃ dhārayāmīti. [616] Athakho therā bhikkhū rājagahaṃ agamaṃsu dhammañca vinayañca saṅgāyituṃ . athakho therānaṃ bhikkhūnaṃ etadahosi bhagavatā kho āvuso khaṇḍaphullapaṭisaṅkharaṇaṃ vaṇṇitaṃ handa mayaṃ āvuso paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṅkharoma majjhimaṃ māsaṃ sannipatitvā dhammañca vinayañca saṅgāyissāmāti . athakho therā bhikkhū paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṅkhariṃsu.


             The Pali Tipitaka in Roman Character Volume 7 page 373-382. https://84000.org/tipitaka/read/roman_item.php?book=7&item=613&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=613&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=613&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=613&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=613              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]