ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1194]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatassa  bhikkhuno
saṅghamajjhe    uposathaṃ   vā   pavāraṇaṃ   vā   ṭhapentassa   alaṃ   bhikkhu
@Footnote: 1 Po. Ma. Yu. vaṇṇitaṃ.
Mā   bhaṇḍanaṃ   mā   kalahaṃ   mā   viggahaṃ   mā  vivādanti  omadditvā
saṅghena   uposatho   vā   pavāraṇā   vā   kātabbāti  .  pañcahupāli
aṅgehi   samannāgatassa   bhikkhuno   saṅghamajjhe   uposathaṃ   vā  pavāraṇaṃ
vā   ṭhapentassa   alaṃ   bhikkhu   mā   bhaṇḍanaṃ   mā  kalahaṃ  mā  viggahaṃ
mā    vivādanti    omadditvā   saṅghena   uposatho   vā   pavāraṇā
vā   kātabbā   .   katamehi   pañcahi   .   alajjī  ca  hoti  bālo
ca     apakatatto     ca    cāvanādhippāyo    vattā    hoti    no
vuṭṭhānādhippāyo   .   imehi   kho  upāli  pañcahaṅgehi  samannāgatassa
bhikkhuno   saṅghamajjhe   uposathaṃ   vā   pavāraṇaṃ   vā   ṭhapentassa  alaṃ
bhikkhu   mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ  mā  vivādanti  omadditvā
saṅghena uposatho vā pavāraṇā vā kātabbā.
     {1194.1}  Aparehipi  upāli  pañcahaṅgehi  samannāgatassa  bhikkhuno
saṅghamajjhe  uposathaṃ  vā  pavāraṇaṃ  vā ṭhapentassa alaṃ bhikkhu mā bhaṇḍanaṃ mā
kalahaṃ  mā  viggahaṃ mā vivādanti omadditvā saṅghena uposatho vā pavāraṇā
vā   kātabbā   .   katamehi  pañcahi  .  aparisuddhakāyasamācāro  hoti
aparisuddhavacīsamācāro  hoti  aparisuddhājīvo  hoti  bālo  hoti abyatto
bhaṇḍanakārako   hoti   kalahakārako  .  imehi  kho  upāli  pañcahaṅgehi
samannāgatassa  bhikkhuno  saṅghamajjhe  uposathaṃ  vā  pavāraṇaṃ  vā ṭhapentassa
alaṃ  bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena
Uposatho vā pavāraṇā vā kātabbāti.



             The Pali Tipitaka in Roman Character Volume 8 page 476-478. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1194&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=1194&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1194&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1194&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1194              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]