ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1213]  Saṅgharājīti  1-  bhante  vuccati  kittāvatā nu kho bhante
saṅgharāji   hoti   no   ca   saṅghabhedo  kittāvatā  ca  pana  saṅgharāji
ceva  hoti  saṅghabhedo  cāti  .  paññattetaṃ  upāli  mayā  āgantukānaṃ
bhikkhūnaṃ    āgantukavattaṃ    evaṃ    suppaññatte    kho   upāli   mayā
sikkhāpade   āgantukā   bhikkhū   āgantukavatte   na   vattanti  evampi
kho   upāli   saṅgharāji   hoti   no   ca   saṅghabhedo  .  paññattetaṃ
upāli   mayā   āvāsikānaṃ   bhikkhūnaṃ   āvāsikavattaṃ  evaṃ  suppaññatte
kho   upāli   mayā   sikkhāpade   āvāsikā  bhikkhū  āvāsikavatte  na
vattanti   evampi  kho  upāli  saṅgharāji  hoti  no  ca  saṅghabhedo .
Paññattetaṃ   upāli   mayā   bhikkhūnaṃ   bhattagge   bhattaggavattaṃ  yathāvuḍḍhaṃ
yathārattaṃ     yathāpaṭirūpaṃ    aggāsanaṃ    aggodakaṃ    aggapiṇḍaṃ    evaṃ
suppaññatte   kho   upāli   mayā   sikkhāpade   navā  bhikkhū  bhattagge
therānaṃ   bhikkhūnaṃ   āsanaṃ   paṭibāhanti   evampi  kho  upāli  saṅgharāji
hoti no ca saṅghabhedo.
     {1213.1}      Paññattetaṃ      upāli      mayā      bhikkhūnaṃ
@Footnote: 1 Ma. Yu. saṅgharāji saṅgharājīti.
Senāsane    senāsanavatataṃ    yathāvuḍḍhaṃ   yathārattaṃ   yathāpaṭirūpaṃ   evaṃ
suppaññatte   kho   upāli   mayā   sikkhāpade   navā   bhikkhū  therānaṃ
bhikkhūnaṃ    senāsanaṃ    paṭibāhanti    evampi   kho   upāli   saṅgharāji
hoti   no   ca   saṅghabhedo   .   paññattetaṃ   upāli   mayā  bhikkhūnaṃ
antosīmāya   ekaṃ   uposathaṃ   ekaṃ   pavāraṇaṃ   ekaṃ  saṅghakammaṃ  ekaṃ
kammākammaṃ    evaṃ    suppaññatte    kho   upāli   mayā   sikkhāpade
tattheva  antosīmāya  āveṇibhāvaṃ  1-  karitvā  gaṇaṃ  bandhitvā  āveṇi
uposathaṃ    karonti   āveṇi   pavāraṇaṃ   karonti   āveṇi   saṅghakammaṃ
karonti    āveṇi    kammākammāni   karonti   evampi   kho   upāli
saṅgharāji ceva hoti saṅghabhedo cāti.
                   Adhikaraṇavūpasamavaggo dasamo.



             The Pali Tipitaka in Roman Character Volume 8 page 495-496. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1213&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=1213&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1213&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1213&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1213              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]