ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1361]     Appaññatte    paññattaṃ    paññatte    anuppaññattaṃ
sammukhāvinayo     paññatto     sativinayo     paññatto     amūḷhavinayo
paññatto      paṭiññātakaraṇaṃ     paññattaṃ     yebhuyyasikā     paññattā
tassapāpiyasikā    paññattā    tiṇavatthārako    paññatto   saṅghasuṭṭhutāya
saṅghaphāsutāya    .    ime    dve    atthavase   paṭicca   tathāgatena
Sāvakānaṃ    tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca
tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto   dummaṅkūnaṃ   puggalānaṃ
niggahāya   pesalānaṃ   bhikkhūnaṃ   phāsuvihārāya  .  ime  dve  atthavase
paṭicca    tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto   .   dve
atthavase    paṭicca    tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto
diṭṭhadhammikānaṃ     āsavānaṃ     saṃvarāya     samparāyikānaṃ     āsavānaṃ
paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ   tiṇavatthārako   paññatto   diṭṭhadhammikānaṃ   verānaṃ   saṃvarāya
samparāyikānaṃ verānaṃ paṭighātāya.
     {1361.1}   Ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ   tiṇavatthārako   paññatto   diṭṭhadhammikānaṃ   vajjānaṃ   saṃvarāya
samparāyikānaṃ   vajjānaṃ   paṭighātāya   .  ime  dve  atthavase  paṭicca
tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto   .   dve  atthavase
paṭicca   tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto  diṭṭhadhammikānaṃ
bhayānaṃ  saṃvarāya  samparāyikānaṃ  bhayānaṃ  paṭighātāya . Ime dve atthavase
paṭicca  tathāgatena  sāvakānaṃ  tiṇavatthārako  paññatto  .  dve atthavase
paṭicca   tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto  diṭṭhadhammikānaṃ
akusalānaṃ    dhammānaṃ    saṃvarāya    samparāyikānaṃ    akusalānaṃ   dhammānaṃ
Paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ    tiṇavatthārako    paññatto   gihīnaṃ   anukampāya   pāpicchānaṃ
pakkhupacchedāya   .  ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ     tiṇavatthārako     paññatto     appasannānaṃ     pasādāya
pasannānaṃ   bhiyyobhāvāya   .  ime  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ    tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca
tathāgatena     sāvakānaṃ    tiṇavatthārako    paññatto    saddhammaṭṭhitiyā
vinayānuggahāya   .  ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako paññattoti.
              Paññattavaggo 1- niṭṭhito catuttho.
     [1362]  Nava  saṅgahā  vatthusaṅgaho  vipattisaṅgaho  āpattisaṅgaho
nidānasaṅgaho      puggalasaṅgaho      khandhasaṅgaho      samuṭṭhānasaṅgaho
adhikaraṇasaṅgaho samathasaṅgaho 2-.
     [1363]   Adhikaraṇe  samuppanne  sace  ubho  atthapaccatthikā  3-
āgacchanti   ubhinnampi   vatthuṃ   4-   ārocāpetabbaṃ   ubhinnampi  vatthuṃ
ārocāpetvā    ubhinnampi    paṭiññā   sotabbā   ubhinnampi   paṭiññaṃ
sutvā   ubhopi   vattabbā   amhākaṃ   imasmiṃ  adhikaraṇe  vūpasamite  5-
@Footnote: 1 Ma. apaññatte paññattavaggo. 2 Ma. Yu. samathasaṅgahoti. 3 Yu. attapaccatthikā.
@4 Ma. Yu. vatthu. 5  Ma. vūpasamepi.
Ubhopi    tuṭṭhā    bhavissathāpi   1-   sace   āhaṃsu   ubhopi   tuṭṭhā
bhavissāmāti  saṅghena  taṃ  adhikaraṇaṃ  paṭicchitabbaṃ  2- . Sace alajjussannā
hoti    parisā    ubbāhikāya   vūpasametabbaṃ   .   sace   bālussannā
hoti   parisā   vinayadharo   pariyesitabbo   .   yena   dhammena   yena
vinayena    yena   satthusāsanena   taṃ   adhikaraṇaṃ   vūpasammati   tathā   taṃ
adhikaraṇaṃ vūpasametabbaṃ.
     [1364]   Vatthuṃ   jānitabbaṃ   gottaṃ   jānitabbaṃ  nāmaṃ  jānitabbaṃ
āpatti    jānitabbā   .   methunadhammoti   vatthuñceva   gottañca  .
Pārājikanti   nāmañceva   āpatti   ca   .  adinnādānanti  vatthuñceva
gottañca   .   pārājikanti  nāmañceva  āpatti  ca  .  manussaviggahoti
vatthuñceva   gottañca   .   pārājikanti   nāmañceva   āpatti  ca .
Uttarimanussadhammoti     vatthuñceva     gottañca     .     pārājikanti
nāmañceva   āpatti   ca   .   sukkavisaṭṭhīti   vatthuñceva  gottañca .
Saṅghādisesoti   nāmañceva   āpatti   ca  .  kāyasaṃsaggoti  vatthuñceva
gottañca  .  saṅghādisesoti  nāmañceva  āpatti  ca  .  duṭṭhullavācāti
vatthuñceva    gottañca    .    saṅghādisesoti    nāmañceva   āpatti
ca    .    attakāmanti    vatthuñceva   gottañca   .   saṅghādisesoti
nāmañceva   āpatti   ca   .   sañcarittanti   vatthuñceva  gottañca .
Saṅghādisesoti    nāmañceva    āpatti    ca   .   saññācikāya   kuṭiṃ
kārāpananti    vatthuñceva   gottañca   .   saṅghādisesoti   nāmañceva
@Footnote: 1 Po. Ma. Yu. bhavissathāti ayaṃ pāṭho yuttataro. 2 Ma. sampaṭicchitabbaṃ.
Āpatti   ca  .  mahallakaṃ  vihāraṃ  kārāpananti  vatthuñceva  gottañca .
Saṅghādisesoti  nāmañceva  āpatti  ca  .  bhikkhuṃ  amūlakena  pārājikena
dhammena    anuddhaṃsananti    vatthuñceva    gottañca   .   saṅghādisesoti
nāmañceva    āpatti    ca    .    bhikkhuṃ   aññabhāgiyassa   adhikaraṇassa
kiñci   desaṃ   lesamattaṃ   upādāya   pārājikena  dhammena  anuddhaṃsananti
vatthuñceva   gottañca   .   saṅghādisesoti  nāmañceva  āpatti  ca .
Saṅghabhedakassa    bhikkhuno    yāvatatiyaṃ   samanubhāsanāya   nappaṭinissajjananti
vatthuñceva gottañca. Saṅghādisesoti nāmañceva āpatti ca.
     {1364.1}   Bhedakānuvattakānaṃ   bhikkhūnaṃ   yāvatatiyaṃ  samanubhāsanāya
nappaṭinissajjananti   vatthuñceva   gottañca  .  saṅghādisesoti  nāmañceva
āpatti  ca  .  dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti
vatthuñceva   gottañca   .   saṅghādisesoti  nāmañceva  āpatti  ca .
Kuladūsakassa    bhikkhuno    yāvatatiyaṃ    samanubhāsanāya    nappaṭinissajjananti
vatthuñceva  gottañca  .  saṅghādisesoti  nāmañceva  āpatti  ca  .pe.
Anādariyaṃ  paṭicca  udake  uccāraṃ  vā  passāvaṃ  vā  kheḷaṃ  vā karaṇanti
vatthuñceva gottañca. Dukkaṭanti nāmañceva āpatti cāti.
                   Navasaṅgahavaggo niṭṭhito pañcamo.
                                    --------------



             The Pali Tipitaka in Roman Character Volume 8 page 547-551. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1361&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=1361&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1361&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1361&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1361              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]