ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [383]   Aññātikāya   bhikkhuniyā   antaragharaṃ   paviṭṭhāya  hatthato
khādanīyaṃ   vā   bhojanīyaṃ   vā   sahatthā   paṭiggahetvā  bhuñjanto  kati
āpattiyo     āpajjati    .    aññātikāya    bhikkhuniyā    antaragharaṃ
paviṭṭhāya   hatthato   khādanīyaṃ  vā  bhojanīyaṃ  vā  sahatthā  paṭiggahetvā
bhuñjanto    dve    āpattiyo   āpajjati   bhuñjissāmīti   paṭiggaṇhāti
āpatti   dukkaṭassa   ajjhohāre   ajjhohāre  āpatti  pāṭidesanīyassa
aññātikāya   bhikkhuniyā   antaragharaṃ   paviṭṭhāya   hatthato   khādanīyaṃ  vā
bhojanīyaṃ   vā  sahatthā  paṭiggahetvā  bhuñjanto  imā  dve  āpattiyo
āpajjati.
     [384]   Bhikkhuniyā   vosāsantiyā   na   nivāretvā   bhuñjanto
dve    āpattiyo    āpajjati    bhuñjissāmīti   paṭiggaṇhāti   āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.
     [385]  Sekkhasammatesu   kulesu  khādanīyaṃ  vā bhojanīyaṃ vā sahatthā
paṭiggahetvā    bhuñjanto   dve   āpattiyo   āpajjati   bhuñjissāmīti
paṭiggaṇhāti     āpatti     dukkaṭassa     ajjhohāre     ajjhohāre
āpatti pāṭidesanīyassa.
     [386]   Āraññakesu   senāsanesu  pubbe  appaṭisaṃviditaṃ  khādanīyaṃ
vā   bhojanīyaṃ   vā   ajjhārāme   sahatthā   paṭiggahetvā   bhuñjanto
kati    āpattiyo   āpajjati   .   āraññakesu   senāsanesu   pubbe
appaṭisaṃviditaṃ    khādanīyaṃ    vā   bhojanīyaṃ   vā   ajjhārāme   sahatthā
Paṭiggahetvā    bhuñjanto   dve   āpattiyo   āpajjati   bhuñjissāmīti
paṭiggaṇhāti   āpatti   dukkaṭassa   ajjhohāre   ajjhohāre   āpatti
pāṭidesanīyassa     āraññakesu    senāsanesu    pubbe    appaṭisaṃviditaṃ
khādanīyaṃ   vā   bhojanīyaṃ   vā   ajjhārāme   sahatthā    paṭiggahetvā
bhuñjanto imā dve āpattiyo āpajjati.
               Cattāro pāṭidesanīyā niṭṭhitā.
     [387]  Anādariyaṃ  paṭicca  purato  vā  pacchato  vā olambento
nivāsento   kati   āpattiyo   āpajjati  .  anādariyaṃ  paṭicca  purato
vā   pacchato  vā  olambento  nivāsento  ekaṃ  āpattiṃ  āpajjati
dukkaṭaṃ   anādariyaṃ   paṭicca   purato   vā   pacchato  vā  olambento
nivāsento imaṃ ekaṃ āpattiṃ āpajjati.
     [388]  Anādariyaṃ  paṭicca  purato  vā  pacchato  vā olambento
pārupanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [389]   Anādariyaṃ  paṭicca  kāyaṃ  vivaritvā  antaraghare  gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [390]   Anādariyaṃ  paṭicca  kāyaṃ  vivaritvā  antaraghare  nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [391]   Anādariyaṃ   paṭicca   hatthaṃ  vā  pādaṃ  vā  kīḷāpento
antaraghare gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [392]   Anādariyaṃ   paṭicca   hatthaṃ  vā  pādaṃ  vā  kīḷāpento
antaraghare nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [393]   Anādariyaṃ   paṭicca   tahaṃ  tahaṃ  olokento  antaraghare
gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [394]   Anādariyaṃ   paṭicca   tahaṃ  tahaṃ  olokento  antaraghare
nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [395]   Anādariyaṃ   paṭicca   ukkhittakāya   antaraghare  gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [396]   Anādariyaṃ   paṭicca   ukkhittakāya   antaraghare  nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
                    Paṭhamo vaggo 1-.
     [397]   Anādariyaṃ   paṭicca   ujjagghikāya   antaraghare  gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [398]   Anādariyaṃ   paṭicca   ujjagghikāya   antaraghare  nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [399]    Anādariyaṃ   paṭicca   uccāsaddaṃ   mahāsaddaṃ   karonto
antaraghare gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [400]   Anādariyaṃ   paṭicca    uccāsaddaṃ   mahāsaddaṃ   karonto
antaraghare nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [401]   Anādariyaṃ   paṭicca   kāyappacālakaṃ  antaraghare  gacchanto
@Footnote: 1 Ma. Yu. parimaṇḍalavaggo paṭhamo.
Ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [402]   Anādariyaṃ   paṭicca   kāyappacālakaṃ  antaraghare  nīsīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [403]   Anādariyaṃ   paṭicca   bāhuppacālakaṃ  antaraghare  gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [404]   Anādariyaṃ   paṭicca   bāhuppacālakaṃ  antaraghare  nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [405]   Anādariyaṃ   paṭicca   sīsappacālakaṃ   antaraghare  gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [406]   Anādariyaṃ   paṭicca   sīsappacālakaṃ   antaraghare  nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
                    Dutiyo vaggo 1-.
     [407]    Anādariyaṃ   paṭicca   khambhakato   antaraghare   gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [408]    Anādariyaṃ   paṭicca   khambhakato   antaraghare   nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [409]   Anādariyaṃ   paṭicca   oguṇṭhito   antaraghare   gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [410]   Anādariyaṃ   paṭicca   oguṇṭhito   antaraghare   nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
@Footnote: 1 Ma. Yu. ujjagghikavaggo dutiyo.
     [411]   Anādariyaṃ   paṭicca   ukkuṭikāya   antaraghare   gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [412]   Anādariyaṃ   paṭicca   pallatthikāya   antaraghare  nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [413]   Anādariyaṃ   paṭicca   asakkaccaṃ   piṇḍapātaṃ  paṭiggaṇhanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [414]   Anādariyaṃ   paṭicca   tahaṃ   tahaṃ  olokento  piṇḍapātaṃ
paṭiggaṇhanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [415]    Anādariyaṃ    paṭicca    sūpaññeva   bahuṃ   paṭiggaṇhanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [416]    Anādariyaṃ   paṭicca   thūpīkataṃ   piṇḍapātaṃ   paṭiggaṇhanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
                    Tatiyo vaggo 1-.
     [417]    Anādariyaṃ    paṭicca   asakkaccaṃ   piṇḍapātaṃ   bhuñjanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [418]   Anādariyaṃ   paṭicca   tahaṃ   tahaṃ  olokento  piṇḍapātaṃ
bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [419]   Anādariyaṃ   paṭicca   tahaṃ   tahaṃ   omasitvā   piṇḍapātaṃ
bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [420]   Anādariyaṃ   paṭicca   sūpaññeva   bahuṃ   bhuñjanto   ekaṃ
@Footnote: 1 Ma. Yu. khambhakatavaggo tatiyo.
Āpattiṃ āpajjati dukkaṭaṃ.
     [421]   Anādariyaṃ   paṭicca   thūpato  1-  omadditvā  piṇḍapātaṃ
bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [422]   Anādariyaṃ   paṭicca   sūpaṃ   vā  byañjanaṃ  vā  odanena
paṭicchādento ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [423]   Anādariyaṃ   paṭicca   sūpaṃ   vā   odanaṃ  vā  agilāno
attano   atthāya   viññāpetvā   bhuñjanto   ekaṃ  āpattiṃ  āpajjati
dukkaṭaṃ.
     [424]  Anādariyaṃ  paṭicca  ujjhānasaññī  paresaṃ  pattaṃ olokento
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [425]  Anādariyaṃ  paṭicca  mahantaṃ  kabaḷaṃ  karonto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
     [426]  Anādariyaṃ  paṭicca  dīghaṃ  ālopaṃ  karonto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
                    Catuttho vaggo 2-.
     [427]   Anādariyaṃ  paṭicca  anāhaṭe  kabaḷe  mukhadvāraṃ  vivaranto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [428]  Anādariyaṃ  paṭicca  bhuñjanto  sabbaṃ  hatthaṃ  mukhe pakkhipanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [429]   Anādariyaṃ   paṭicca  sakabaḷena  mukhena  byāharanto  ekaṃ
@Footnote: 1 Po. thūpikato. Ma. Yu. thūpakato .  2 Ma. Yu. piṇḍapātavaggo catuttho.
Āpattiṃ āpajjati dukkaṭaṃ.
     [430]   Anādariyaṃ  paṭicca  piṇḍukkhepakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
     [431]  Anādariyaṃ  paṭicca  kabaḷāvacchedakaṃ  bhuñjanto  ekaṃ āpattiṃ
āpajjati dukkaṭaṃ.
     [432]  Anādariyaṃ  paṭicca  avagaṇḍakārakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
     [433]   Anādariyaṃ  paṭicca  hatthaniddhūnakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
     [434]  Anādariyaṃ  paṭicca  sitthāvakārakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
     [435]  Anādariyaṃ  paṭicca  jivhānicchārakaṃ  bhuñjanto  ekaṃ āpattiṃ
āpajjati dukkaṭaṃ.
     [436]   Anādariyaṃ  paṭicca  capucapukārakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
                    Pañcamo vaggo 1-.
     [437]   Anādariyaṃ  paṭicca  surusurukārakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
     [438]  Anādariyaṃ  paṭicca  hatthanillehakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
@Footnote: 1 Ma. Yu. kabaḷavaggo pañcamo.
     [439]  Anādariyaṃ  paṭicca  pattanillehakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
     [440]  Anādariyaṃ  paṭicca  oṭṭhanillehakaṃ  bhuñjanto  ekaṃ āpattiṃ
āpajjati dukkaṭaṃ.
     [441]    Anādariyaṃ   paṭicca   sāmisena   hatthena   pānīyathālakaṃ
paṭiggaṇhanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [442]    Anādariyaṃ   paṭicca   sasitthakaṃ   pattadhovanaṃ   antaraghare
chaḍḍento ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [443]   Anādariyaṃ   paṭicca  chattapāṇissa  dhammaṃ  desento  ekaṃ
āpattiṃ āpajjati dukkaṭaṃ.
     [444]    Anādariyaṃ    paṭicca   daṇḍapāṇissa   dhammaṃ   desento
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [445]   Anādariyaṃ   paṭicca  satthapāṇissa  dhammaṃ  desento  ekaṃ
āpattiṃ āpajjati dukkaṭaṃ.
     [446]    Anādariyaṃ   paṭicca   āvudhapāṇissa   dhammaṃ   desento
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
                    Chaṭṭho vaggo 1-.
     [447]   Anādariyaṃ   paṭicca   pādukārūḷhassa   dhammaṃ   desento
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [448]   Anādariyaṃ   paṭicca   upāhanārūḷhassa   dhammaṃ  desento
@Footnote: 1 Ma. Yu. surusuruvaggo chaṭuṭho.
Ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [449]   Anādariyaṃ   paṭicca   yānagatassa  dhammaṃ  desento  ekaṃ
āpattiṃ āpajjati dukkaṭaṃ.
     [450]   Anādariyaṃ   paṭicca   sayanagatassa  dhammaṃ  desento  ekaṃ
āpattiṃ āpajjati dukkaṭaṃ.
     [451]  Anādariyaṃ  paṭicca  pallatthikāya  nisinnassa  dhammaṃ desento
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [452]   Anādariyaṃ   paṭicca  veṭhitasīsassa  dhammaṃ  desento  ekaṃ
āpattiṃ āpajjati dukkaṭaṃ.
     [453]   Anādariyaṃ   paṭicca   oguṇṭhitasīsassa   dhammaṃ   desento
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [454]   Anādariyaṃ   paṭicca  chamāyaṃ  nisīditvā  āsane  nisinnassa
dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [455]  Anādariyaṃ  paṭicca  nīce  āsane  nisīditvā ucce āsane
nisinnassa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [456]   Anādariyaṃ   paṭicca   ṭhito   nisinnassa  dhammaṃ  desento
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [457]   Anādariyaṃ  paṭicca  pacchato  gacchanto  purato  gacchantassa
dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [458]  Anādariyaṃ  paṭicca  uppathena  gacchanto  pathena  gacchantassa
Dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [459]   Anādariyaṃ   paṭicca   ṭhito   uccāraṃ  vā  passāvaṃ  vā
karonto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [460]   Anādariyaṃ   paṭicca   harite  uccāraṃ  vā  passāvaṃ  vā
kheḷaṃ vā karonto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [461]   Anādariyaṃ   paṭicca   udake  uccāraṃ  vā  passāvaṃ  vā
kheḷaṃ    vā   karonto   kati   āpattiyo   āpajjati   .   anādariyaṃ
paṭicca   udake   uccāraṃ   vā   passāvaṃ   vā   kheḷaṃ  vā  karonto
ekaṃ    āpattiṃ    āpajjati    dukkaṭaṃ    anādariyaṃ    paṭicca   udake
uccāraṃ   vā   passāvaṃ  vā  kheḷaṃ  vā  karonto  imaṃ  ekaṃ  āpattiṃ
āpajjati.
                    Sattamo vaggo 1-.
                 Pañcasattati sekhiyā niṭṭhitā.
                 Katāpattivāraṃ niṭṭhitaṃ dutiyaṃ.
     [462]   Methunaṃ  dhammaṃ  paṭisevantassa  āpattiyo  catunnaṃ  vipattīnaṃ
kati   vipattiyo   bhajanti   .   methunaṃ   dhammaṃ  paṭisevantassa  āpattiyo
catunnaṃ   vipattīnaṃ   dve   vipattiyo   bhajanti   siyā   sīlavipattiṃ   siyā
ācāravipattiṃ   .pe.   anādariyaṃ  paṭicca  udake  uccāraṃ  vā  passāvaṃ
vā   kheḷaṃ   vā   karontassa  āpatti  catunnaṃ  vipattīnaṃ  kati  vipattiyo
bhajati   .   anādariyaṃ   paṭicca   udake   uccāraṃ   vā   passāvaṃ  vā
@Footnote: 1 Ma. Yu. pādakavaggo sattamo.
Kheḷaṃ    vā   karontassa   āpatti   catunnaṃ   vipattīnaṃ   ekaṃ   vipattiṃ
bhajati ācāravipattiṃ.
                  Vipattivāraṃ niṭṭhitaṃ tatiyaṃ.
     [463] Methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ
katīhi   āpattikkhandhehi   saṅgahitā   .   methunaṃ   dhammaṃ   paṭisevantassa
āpattiyo   sattannaṃ   āpattikkhandhānaṃ   tīhi  āpattikkhandhehi  saṅgahitā
siyā    pārājikāpattikkhandhena    siyā   thullaccayāpattikkhandhena   siyā
dukkaṭāpattikkhandhena   .pe.   anādariyaṃ   paṭicca   udake  uccāraṃ  vā
passāvaṃ   vā  kheḷaṃ  vā  karontassa  āpatti  sattannaṃ  āpattikkhandhānaṃ
katīhi    āpattikkhandhehi    saṅgahitā   .   anādariyaṃ   paṭicca   udake
uccāraṃ   vā   passāvaṃ   vā  kheḷaṃ  vā  karontassa  āpatti  sattannaṃ
āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahitā dukkaṭāpattikkhandhena.
                 Saṅgahitavāraṃ niṭṭhitaṃ catutthaṃ.
     [464] Methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpattisamuṭṭhānānaṃ
katīhi     samuṭṭhānehi     samuṭṭhahanti     1-    .    methunaṃ    dhammaṃ
paṭisevantassa     āpattiyo     channaṃ    āpattisamuṭṭhānānaṃ    ekena
samuṭṭhānena   samuṭṭhahanti   kāyato   ca   cittato   ca   samuṭṭhahanti  na
vācato   .pe.   anādarayaṃ   paṭicca   udake   uccāraṃ   vā  passāvaṃ
vā    kheḷaṃ    vā   karontassa   āpatti   channaṃ   āpattisamuṭṭhānānaṃ
@Footnote: 1 Ma. Yu. sabbattha samuṭṭhantīti dissati.
Katīhi  samuṭṭhānehi  samuṭṭhāti  .  anādariyaṃ  paṭicca  udake  uccāraṃ  vā
passāvaṃ   vā  kheḷaṃ  vā  karontassa  āpatti  channaṃ  āpattisamuṭṭhānānaṃ
ekena   samuṭṭhānena   samuṭṭhāti   kāyato   ca  cittato  ca  samuṭṭhāti
na vācato.
                 Samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ.
     [465]  Methunaṃ  dhammaṃ  paṭisevantassa  āpattiyo  catunnaṃ adhikaraṇānaṃ
katamaṃ   adhikaraṇaṃ   .   methunaṃ   dhammaṃ   paṭisevantassa  āpattiyo  catunnaṃ
adhikaraṇānaṃ    āpattādhikaraṇaṃ    .pe.    anādariyaṃ    paṭicca    udake
uccāraṃ   vā   passāvaṃ   vā   kheḷaṃ  vā  karontassa  āpatti  catunnaṃ
adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ   .   anādariyaṃ   paṭicca   udake  uccāraṃ
vā   passāvaṃ   vā  kheḷaṃ  vā  karontassa  āpatti  catunnaṃ  adhikaraṇānaṃ
āpattādhikaraṇaṃ.
                  Adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ.
     [466]  Methunaṃ  dhammaṃ  paṭisevantassa  āpattiyo  sattannaṃ  samathānaṃ
katīhi   samathehi   sammanti   .   methunaṃ  dhammaṃ  paṭisevantassa  āpattiyo
sattannaṃ   samathānaṃ   tīhi   samathehi   sammanti   siyā  sammukhāvinayena  ca
paṭiññātakaraṇena    ca    siyā    sammukhāvinayena    ca   tiṇavatthārakena
ca   .pe.   anādariyaṃ   paṭicca   udake   uccāraṃ   vā  passāvaṃ  vā
kheḷaṃ   vā   karontassa   āpatti   sattannaṃ   samathānaṃ   katīhi  samathehi
sammati   .   anādariyaṃ   paṭicca   udake   uccāraṃ   vā  passāvaṃ  vā
Kheḷaṃ   vā   karontassa   āpatti   sattannaṃ   samathānaṃ   tīhi   samathehi
sammati    siyā    sammukhāvinayena    ca    paṭiññātakaraṇena   ca   siyā
sammukhāvinayena ca tiṇavatthārakena ca.
                  Samathavāraṃ niṭṭhitaṃ sattamaṃ.
     [467]  Methunaṃ  dhammaṃ  paṭisevanto  kati  āpattiyo  āpajjati .
Methunaṃ   dhammaṃ   paṭisevanto   tisso   āpattiyo  āpajjati  akkhāyite
sarīre   methunaṃ   dhammaṃ   paṭisevati   āpatti   pārājikassa   yebhuyyena
khāyite    sarīre    methunaṃ   dhammaṃ   paṭisevati   āpatti   thullaccayassa
vivaṭakate   1-  mukhe  acchupantaṃ  aṅgajātaṃ  paveseti  āpatti  dukkaṭassa
methunaṃ   dhammaṃ   paṭisevanto   imā   tisso   āpattiyo  āpajjati .
Tā   āpattiyo   catunnaṃ   vipattīnaṃ  kati  vipattiyo  bhajanti  .  sattannaṃ
āpattikkhandhānaṃ  katīhi āpattikkhandhehi saṅgahitā. Channaṃ āpattisamuṭṭhānānaṃ
katīhi samuṭṭhānehi samuṭṭhahanti.
     {467.1}  Catunnaṃ  adhikaraṇānaṃ  katamaṃ  adhikaraṇaṃ  .  sattannaṃ samathānaṃ
katīhi  samathehi  sammanti  .  tā  āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo
bhajanti   siyā  sīlavipattiṃ  siyā  ācāravipattiṃ . Sattannaṃ āpattikkhandhānaṃ
tīhi   āpattikkhandhehi   saṅgahitā   siyā   pārājikāpattikkhandhena  siyā
thullaccayāpattikkhandhena     siyā     dukkaṭāpattikkhandhena    .    channaṃ
āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena  samuṭṭhahanti  kāyato  ca cittato
ca   samuṭṭhahanti   na  vācato  .  catunnaṃ  adhikaraṇānaṃ  āpattādhikaraṇaṃ .
@Footnote: 1 Ma. vaṭṭakate. Yu. vattakate.
Sattannaṃ   samathānaṃ   tīhi   samathehi   sammanti   siyā  sammukhāvinayena  ca
paṭiññātakaraṇena    ca    siyā    sammukhāvinayena    ca   tiṇavatthārakena
ca   .pe.   anādariyaṃ   paṭicca   udake   uccāraṃ   vā  passāvaṃ  vā
kheḷaṃ   vā   karonto  kati  āpattiyo  āpajjati  .  anādariyaṃ  paṭicca
udake  uccāraṃ  vā  passāvaṃ  vā  kheḷaṃ  vā  karonto  ekaṃ  āpattiṃ
āpajjati   dukkaṭaṃ   .  anādariyaṃ  paṭicca  udake  uccāraṃ  vā  passāvaṃ
vā kheḷaṃ vā karonto imaṃ ekaṃ āpattiṃ āpajjati.
     {467.2}  Sā  āpatti  catunnaṃ  vipattīnaṃ  kati  vipattiyo  bhajati.
Sattannaṃ   āpattikkhandhānaṃ   katīhi   āpattikkhandhehi  saṅgahitā  .  channaṃ
āpattisamuṭṭhānānaṃ   katīhi  samuṭṭhānehi  samuṭṭhāti  .  catunnaṃ  adhikaraṇānaṃ
katamaṃ   adhikaraṇaṃ   .   sattannaṃ   samathānaṃ   katīhi   samathehi   sammati .
Sā   āpatti   catunnaṃ   vipattīnaṃ  ekaṃ  vipattiṃ  bhajati  ācāravipattiṃ .
Sattannaṃ     āpattikkhandhānaṃ    ekena    āpattikkhandhena    saṅgahitā
dukkaṭāpattikkhandhena   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhāti   kāyato   ca   cittato   ca   samuṭṭhāti   na   vācato  .
Catunnaṃ    adhikaraṇānaṃ    āpattādhikaraṇaṃ    .   sattannaṃ   samathānaṃ   tīhi
samathehi    sammati    siyā   sammukhāvinayena   ca   paṭiññātakaraṇena   ca
siyā sammukhāvinayena ca tiṇavatthārakena ca.
                 Samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ.
           Ime aṭṭha vārā sajjhāyamattena 1- likhitā.
@Footnote: 1 Ma. Yu. sajjhāyamaggena.
                         Tassuddānaṃ
     [468] Kattha paññatti katī ca         vipattisaṅgahena ca
           samuṭṭhānādhikaraṇā                  samatho ca samuccayoti.
                         ----------
     [469]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
methunaṃ   dhammaṃ   paṭisevanapaccayā   pārājikaṃ   kattha   paññattaṃ   .   kaṃ
ārabbha   .   kismiṃ  vatthusmiṃ  .pe.  kenābhaṭanti  .  yantena  bhagavatā
jānatā  passatā  arahatā  sammāsambuddhena  methunaṃ  dhammaṃ paṭisevanapaccayā
pārājikaṃ    kattha    paññattanti    .   vesāliyā   paññattaṃ   .   kaṃ
ārabbhāti   .   sudinnaṃ   kalandaputtaṃ  ārabbha  .  kismiṃ  vatthusminti .
Sudinno   kalandaputto   purāṇadutiyikāya   methunaṃ   dhammaṃ   paṭisevi  tasmiṃ
vatthusmiṃ   .   atthi   tattha  paññatti  anuppaññatti  anuppannapaññattīti .
Ekā      paññatti      dve     anuppaññattiyo     anuppannapaññatti
tasmiṃ    natthi    .   sabbattha   paññatti   padesapaññatīti   .   sabbattha
paññatti      .      sādhāraṇapaññatti      asādhāraṇapaññattīti     .
Sādhāraṇapaññatti    .    ekato    paññatti    ubhato   paññattīti  .
Ubhato   paññatti   .   pañcannaṃ   pātimokkhuddesānaṃ   katthogadhaṃ   kattha
pariyāpannanti   .   nidānogadhaṃ  nidānapariyāpannaṃ  .  katamena  uddesena
uddesaṃ  āgacchatīti  .  dutiyena  uddesena  uddesaṃ  āgacchati. Catunnaṃ
vipattīnaṃ   katamā   vipattīti   .  sīlavipatti  .  sattannaṃ  āpattikkhandhānaṃ
@Footnote: 1 Ma. samatho samuccayena ca. Yu. samathā samuccayena ca.
Katamo    āpattikkhandhoti    .    pārājikāpattikkhandho    .    channaṃ
āpattisamuṭṭhānānaṃ    katīhi    samuṭṭhānehi    samuṭṭhātīti   .   ekena
samuṭṭhānena   samuṭṭhāti  kāyato  ca  cittato  ca  samuṭṭhāti  na  vācato
.pe. Kenābhaṭanti. Pāramparābhaṭaṃ.
      Upāli dāsako ceva                  soṇako siggavo tathā
      moggalīputtena pañcamā          ete jambusirivhaye.
      Tato mahindo iṭṭiyo              uttiyo ceva sambalo
                     .pe.
      Ete nāgā mahāpaññā          vinayaññū maggakovidā
      vinayaṃ dīpe pakāsesuṃ                  piṭakaṃ tambapaṇṇiyāti.
     [470]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
adinnaṃ     ādiyanapaccayā     pārājikaṃ     kattha     paññattanti   .
Rājagahe    paññattaṃ   .   kaṃ   ārabbhāti   .   dhaniyaṃ   kumbhakāraputtaṃ
ārabbha  .  kismiṃ  vatthusminti  .  dhaniyo  kumbhakāraputto  rañño  dārūni
adinnaṃ    ādiyi    tasmiṃ    vatthusmiṃ    .   ekā   paññatti   ekā
anuppaññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    tīhi    samuṭṭhānehi
samuṭṭhāti   siyā   kāyato   ca   cittato   ca   samuṭṭhāti  na  vācato
siyā    vācato   ca   cittato   ca   samuṭṭhāti   na   kāyato   siyā
kāyato ca vācato ca cittato ca samuṭṭhāti.
     [471]     Sañcicca    manussaviggahaṃ    jīvitā    voropanapaccayā
Pārājikaṃ  kattha  paññattanti  .  vesāliyā  paññattaṃ  .  kaṃ ārabbhāti.
Sambahule   bhikkhū   ārabbha   .   kismiṃ  vatthusminti  .  sambahulā  bhikkhū
aññamaññaṃ   jīvitā   voropesuṃ   tasmiṃ   vatthusmiṃ   .   ekā  paññatti
ekā     anuppaññatti     .     channaṃ     āpattisamuṭṭhānānaṃ    tīhi
samuṭṭhānehi   samuṭṭhāti   siyā   kāyato   ca   cittato   ca  samuṭṭhāti
na   vācato   siyā   vācato   ca  cittato  ca  samuṭṭhāti  na  kāyato
siyā kāyato ca vācato ca cittato ca samuṭṭhāti.
     [472]   Asantaṃ  abhūtaṃ  uttarimanussadhammaṃ  ullapanapaccayā  pārājikaṃ
kattha  paññattanti  .  vesāliyā paññattaṃ. Kaṃ ārabbhāti. Vaggumudātīriye
bhikkhū   ārabbha   .   kismiṃ  vatthusminti  .  vaggumudātīriyā  bhikkhū  gihīnaṃ
aññamaññassa   uttarimanussadhammassa   vaṇṇaṃ  bhāsiṃsu  1-  tasmiṃ  vatthusmiṃ .
Ekā   paññatti   ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi  samuṭṭhānehi  samuṭṭhāti  siyā  kāyato  ca  cittato  ca  samuṭṭhāti na
vācato  siyā  vācato  ca  cittato  ca samuṭṭhāti na kāyato siyā kāyato
ca vācato ca cittato ca samuṭṭhāti.
     [473]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
upakkamitvā   asuciṃ   mocanapaccayā   saṅghādiseso   kattha  paññatto .
Kaṃ  ārabbha  .  kismiṃ  vatthusmiṃ  .pe.  kenābhaṭanti  .  yantena bhagavatā
jānatā    passatā    arahatā    sammāsambuddhena   upakkamitvā   asuciṃ
mocanapaccayā       saṅghādiseso       kattha      paññattoti     .
@Footnote: 1 Po. vaṇṇayiṃsu.
Sāvatthiyā   paññatto   .   kaṃ   ārabbhāti   .  āyasmantaṃ  seyyasakaṃ
ārabbha   .   kismiṃ   vatthusminti  .  āyasmā  seyyasako  upakkamitvā
asuciṃ   mocesi   tasmiṃ   vatthusmiṃ  .  atthi  tattha  paññatti  anuppaññatti
anuppannapaññattīti     .    ekā    paññatti    ekā    anuppaññatti
anuppannapaññatti   tasmiṃ   natthi  .  sabbattha  paññatti  padesapaññattīti .
Sabbattha    paññatti    .    sādhāraṇapaññatti    asādhāraṇapaññattīti  .
Asādhāraṇapaññatti    .    ekato    paññatti   ubhato   paññattīti  .
Ekato    paññatti    .    pañcannaṃ    pātimokkhuddesānaṃ    katthogadhaṃ
kattha pariyāpannanti. Nidānogadhaṃ nidānapariyāpannaṃ.
     {473.1}   Katamena  uddesena  uddesaṃ  āgacchatīti  .  tatiyena
uddesena   uddesaṃ  āgacchati  .  catunnaṃ  vipattīnaṃ  katamā  vipattīti .
Sīlavipatti   .   sattannaṃ   āpattikkhandhānaṃ   katamo  āpattikkhandhoti .
Saṅghādisesāpattikkhandho  .  channaṃ  āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi
samuṭṭhāti   .  ekena  samuṭṭhānena  samuṭṭhāti  kāyato  ca  cittato  ca
samuṭṭhāti na vācato .pe. Kenābhaṭanti. Paramparābhaṭaṃ.
          Upāli dāsako ceva              soṇako siggavo tathā
          moggalīputtena pañcamā      ete jambusirivhaye.
          Tato mahindo iṭṭiyo          uttiyo ceva sambalo
                          .pe.
          Ete nāgā mahāpaññā      vinayaññū maggakovidā
          Vinayaṃ dīpe pakāsesuṃ              piṭakaṃ tambapaṇṇiyāti.
     [474]    Mātugāmena    saddhiṃ    kāyasaṃsaggaṃ   samāpajjanapaccayā
saṅghādiseso   kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ
ārabbhāti   .   āyasmantaṃ   udāyiṃ  ārabbha  .  kismiṃ  vatthusminti .
Āyasmā   udāyi   mātugāmena   saddhiṃ   kāyasaṃsaggaṃ   samāpajji   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena
samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato.



             The Pali Tipitaka in Roman Character Volume 8 page 104-122. https://84000.org/tipitaka/read/roman_item.php?book=8&item=383&items=92              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=383&items=92&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=383&items=92              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=383&items=92              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=383              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]