ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [129]  Puna  caparaṃ  mahārāja  bhikkhu pītiyā ca virāgā upekkhako ca
viharati  sato  ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ  ariyā
ācikkhanti    upekkhako   satimā   sukhavihārīti   tatiyajjhānaṃ   upasampajja
viharati  .  so  imameva  kāyaṃ  nippītikena  sukhena  abhisandeti parisandeti
paripūreti   parippharati   nāssa   kiñci   sabbāvato   kāyassa  nippītikena
sukhena apphuṭaṃ hoti.
     {129.1}   Seyyathāpi   mahārāja   uppaliniyaṃ  vā  paduminiyaṃ  vā
puṇḍarīkiniyaṃ   vā  appekaccāni  uppalāni  vā  padumāni  vā  puṇḍarīkāni
Vā   udake  jātāni  udake  saṃvaḍḍhāni  udakānugatāni  antonimuggaposīni
tāni   yāva   ca   aggā  yāva  ca  mūlā  sītena  vārinā  abhisannāni
paripūrāni    paripphaṭāni    nāssa    kiñci   sabbāvataṃ   uppalānaṃ   vā
padumānaṃ   vā  puṇḍarīkānaṃ  vā  sītena  vārinā  apphuṭaṃ  assa  evameva
kho   mahārāja   bhikkhu   imeva   kāyaṃ   nippītikena  sukhena  abhisandeti
parisandeti   paripūreti   parippharati   nāssa   kiñci   sabbāvato  kāyassa
nippītikena   sukhena   apphuṭaṃ   hoti  .  idaṃpi  kho  mahārāja  sandiṭṭhikaṃ
sāmaññaphalaṃ    purimehi    sandiṭṭhikehi    sāmaññaphalehi    abhikkantatarañca
paṇītatarañca.



             The Pali Tipitaka in Roman Character Volume 9 page 99-100. https://84000.org/tipitaka/read/roman_item.php?book=9&item=129&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=129&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=129&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=129&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=129              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]