ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [374]   Seyyathāpi   vāseṭṭha  puriso  evaṃ  vadeyya  ahaṃ  yā
imasmiṃ   janapade   janapadakalyāṇī   taṃ  icchāmi  taṃ  kāmemīti  .  tamenaṃ
evaṃ   vadeyyuṃ   ambho   purisa  yaṃ  tvaṃ  janapadakalyāṇiṃ  icchasi  kāmesi
jānāsi   taṃ   janapadakalyāṇiṃ   khattiyiṃ   vā  brāhmaṇiṃ  vā  vessiṃ  vā
suddiṃ   vāti  .  iti  puṭṭho  noti  vadeyya  .  tamenaṃ  evaṃ  vadeyyuṃ
ambho   purisa   yaṃ   tvaṃ   janapadakalyāṇiṃ   icchasi  kāmesi  jānāsi  taṃ
janapadakalyāṇiṃ   evaṃnāmā   vā   evaṃgottā   vā  dīghā  vā  rassā
vā  majjhimā  vā  kāḷikā  vā  sāmā  vā  maṅguracchavi  vāti  amukasmiṃ
gāme  vā  nigame  vā  nagare  vāti  .  iti  puṭṭho  noti vadeyya.
Tamenaṃ   evaṃ   vadeyyuṃ  ambho  purisa  yaṃ  tvaṃ  na  jānāsi  na  passasi
taṃ tvaṃ icchasi kāmesīti. Iti puṭṭho āmāti vadeyya.
     {374.1}  Taṃ  kiṃ  maññasi  vāseṭṭha  nanu evaṃ sante tassa purisassa
appāṭihirikataṃ  bhāsitaṃ  sampajjatīti  .  addhā  kho  bho gotama evaṃ sante
tassa   purisassa   appāṭihirikataṃ   bhāsitaṃ   sampajjatīti  .  evameva  kho
vāseṭṭha na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho .pe.



             The Pali Tipitaka in Roman Character Volume 9 page 302. https://84000.org/tipitaka/read/roman_item.php?book=9&item=374&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=374&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=374&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=374&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=374              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]