ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [203]    Anāpatti   asañcicca   ajānantassa   namaraṇādhippāyassa
ummattakassa khittacittassa 1- vedanaṭṭassa 2- ādikammikassāti.
           Manussaviggahapārājikamhi paṭhamabhāṇavāraṃ niṭṭhitaṃ.
     [204] Saṃvaṇṇanā nisīdanto          musalodukkhalena ca
           vuḍḍhapabbajitā santo            laggaṃ maṃsaṃ visenapi 3-
           tayo ca vatthukammehi                iṭṭhakāhipare tayo
           vāsī gopānasī ceva                  aṭṭakotaraṇaṃ pati
           sedanatthuñca sambāho            nahāpanābbhañjanena ca
           uṭṭhāpento nipātento         annapānena māraṇaṃ
           jāragabbho sapattī ca                mātāputtaṃ ubho vadhi
@Footnote: 1-2 ime dve pāṭhā yuropiyamarammapotthakesu na dissanti.
@3 vuḍḍhapabbajitābhisanno aggaṃ vimaṃsanā visanti tesu potthakesu
@āgataṃ.
           Ubho na miyyare maddā              tāpaṃ vañjhā vijāyinī
           patodaṃ niggahe yakkho               vāḷayakkhañca pāhiṇi
           taṃ maññamāno pahari                saggañca nirayaṃ bhaṇe
           āḷaviyā tayo rukkhā               dāyehi apare tayo
           mā kilamesi na tuyhaṃ                 takkaṃ socirakena 1- cāti.
     [205]  Tena  kho  pana  samayena  aññataro  bhikkhu gilāno hoti.
Tassa    bhikkhū    kāruññena    maraṇavaṇṇaṃ   saṃvaṇṇesuṃ   .   so   bhikkhu
kālamakāsi   .   tesaṃ   kukkuccaṃ  ahosi  kacci  nu  kho  mayaṃ  pārājikaṃ
āpattiṃ    āpannāti   .   athakho   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
     [206]   Tena   kho  pana  samayena  aññataro  piṇḍacāriko  bhikkhu
pīṭhake  pilotikāya  paṭicchannaṃ  dārakaṃ  nisīdanto  ottharitvā  māresi .
Tassa   kukkuccaṃ   ahosi   kacci   nu   kho   ahaṃ   pārājikaṃ   āpattiṃ
āpannoti   .   athakho   so  bhikkhu  bhagavato  etamatthaṃ  ārocesi .
Anāpatti    bhikkhu    pārājikassa   na   ca   bhikkhave   appaṭivekkhitvā
āsane nisīditabbaṃ yo nisīdeyya āpatti dukkaṭassāti.
     [207]  Tena  kho  pana samayena aññataro bhikkhu bhattagge antaraghare
āsanaṃ  paññāpento  musale  ussite  ekaṃ  musalaṃ  aggahesi  .  dutiyo
musalo    paripatitvā   aññatarassa   dārakassa   matthake   avatthāsi  .
@Footnote: 1 Yu. Ma. takkasuvīrakena. Rā. takkaṃ sovirakena.
So   kālamakāsi   .   tassa   kukkuccaṃ   ahosi   .pe.  kiṃcitto  tvaṃ
bhikkhūti  .  asañcicco  ahaṃ  bhagavāti  .  anāpatti  bhikkhu  asañciccāti.
Tena   kho  pana  samayena  aññataro  bhikkhu  bhattagge  antaraghare  āsanaṃ
paññāpento   udukkhalabhaṇḍikaṃ   akkamitvā   pavaṭṭesi   aññataraṃ   dārakaṃ
ottharitvā   māresi   .   tassa   kukkuccaṃ   ahosi  .pe.  anāpatti
bhikkhu asañciccāti.
     [208]   Tena   kho  pana  samayena  pitāpattā  bhikkhūsu  pabbajitā
honti   .   kāle  ārocite  putto  pitaraṃ  etadavoca  gaccha  bhante
saṅgho   taṃ  paṭimānetīti  piṭṭhiyaṃ  gahetvā  paṇāmesi  .  so  papatitvā
kālamakāsi   .  tassa  kukkuccaṃ  ahosi  .pe.  kiṃcitto  tvaṃ  bhikkhūti .
Nāhaṃ bhagavā maraṇādhippāyoti. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {208.1}  Tena  kho  pana  samayena  pitāputtā  bhikkhūsu  pabbajitā
honti  .  kāle  ārocite  putto  pitaraṃ etadavoca gaccha bhante saṅgho
taṃ   paṭimānetīti   maraṇādhippāyo   piṭṭhayaṃ  gahetvā  paṇāmesi  .  so
papatitvā   kālamakāsi   .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ  tvaṃ
bhikkhu āpanno pārājikanti.
     {208.2}  Tena  kho  pana  samayena  pitāputtā  bhikkhūsu  pabbajitā
honti  .  kāle  ārocite  putto  pitaraṃ etadavoca gaccha bhante saṅgho
taṃ   paṭimānetīti   maraṇādhippāyo   piṭṭhiyaṃ  gahetvā  paṇāmesi  .  so
papatitvā  na  kālamakāsi  .  tassa  kukkuccaṃ  ahosi .pe. Anāpatti bhikkhu
Pārājikassa āpatti thullaccayassāti.
     [209]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  bhuñjantassa
maṃsaṃ   kaṇṭhe   vilaggaṃ  hoti  .  aññataro  bhikkhu  tassa  bhikkhuno  gīvāyaṃ
pahāraṃ  adāsi  .  salohitaṃ  maṃsaṃ  pati  .  so  bhikkhu  kālamakāsi. Tassa
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu   namaraṇādhippāyassāti  .
Tena   kho   pana  samayena  aññatarassa  bhikkhuno  bhuñjantassa  maṃsaṃ  kaṇṭhe
vilaggaṃ  hoti  .  aññataro  bhikkhu  maraṇādhippāyo  tassa  bhikkhuno  gīvāyaṃ
pahāraṃ  adāsi  .  salohitaṃ  maṃsaṃ  pati  .  so  bhikkhu  kālamakāsi. Tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {209.1}  Tena  kho  pana  samayena  aññatarassa bhikkhuno bhuñjantassa
maṃsaṃ   kaṇṭhe   vilaggaṃ   hoti  .  aññataro  bhikkhu  maraṇādhippāyo  tassa
bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu na kālamakāsi.
Tassa   kukkuccaṃ   ahosi   .pe.  anāpatti  bhikkhu  pārājikassa  āpatti
thullaccayassāti.
     [210]   Tena   kho  pana  samayena  aññataro  piṇḍacāriko  bhikkhu
visagataṃ   piṇḍapātaṃ   labhitvā   paṭikkamanaṃ   haritvā   bhikkhūnaṃ   aggakārikaṃ
adāsi  .  te  bhikkhū  kālamakaṃsu  .  tassa  kukkuccaṃ ahosi .pe. Kiṃcitto
tvaṃ bhikkhūti. Nāhaṃ bhagavā jānāmīti. Anāpatti bhikkhu ajānantassāti.
     {210.1}    Tena    kho    pana    samayena   aññataro   bhikkhu
Vīmaṃsādhippāyo   aññatarassa   bhikkhuno   visaṃ   adāsi   .   so   bhikkhu
kālamakāsi    .    tassa    kukkuccaṃ   ahosi   .pe.   kiṃcitto   tvaṃ
bhikkhūti    .    vīmaṃsādhippāyo   ahaṃ   bhagavāti   .   anāpatti   bhikkhu
pārājikassa āpatti thullaccayassāti.
     [211]  Tena  kho  pana  samayena  āḷavikā  1-  bhikkhū vihāravatthuṃ
karonti   .   aññataro   bhikkhu   heṭṭhā   hutvā  silaṃ  uccāresi .
Uparimena   bhikkhunā   duggahitā   silā   heṭṭhimassa   bhikkhuno   matthake
avatthāsi   .   so   bhikkhu   kālamakāsi   .   tassa   kukkuccaṃ  ahosi
.pe. Anāpatti bhikkhu asañciccāti.
     {211.1} Tena kho pana samayena āḷavikā bhikkhū vihāravatthuṃ karonti.
Aññataro   bhikkhu   heṭṭhā   hutvā  silaṃ  uccāresi  .  uparimo  bhikkhu
maraṇādhippāyo   heṭṭhimassa  bhikkhuno  matthake  silaṃ  muñci  .  so  bhikkhu
kālamakāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti.
     {211.2} Tena kho pana samayena āḷavikā bhikkhū vihāravatthuṃ karonti.
Aññataro   bhikkhu   heṭṭhā   hutvā  silaṃ  uccāresi  .  uparimo  bhikkhu
maraṇādhippāyo   heṭṭhimassa  bhikkhuno  matthake  silaṃ  muñci  .  so  bhikkhu
na   kālamakāsi   .   tassa   kukkuccaṃ   ahosi  .pe.  anāpatti  bhikkhu
pārājikassa   āpatti   thullaccayassāti   .   tena   kho  pana  samayena
āḷavikā    bhikkhū    vihārassa    kuḍḍaṃ    uṭṭhāpenti   .   aññataro
@Footnote: 1 Yu. Ma. āḷavakā.
Bhikkhu   heṭṭhā   hutvā   iṭṭhakaṃ   uccāresi   .   uparimena  bhikkhunā
duggahitā   iṭṭhakā   heṭṭhimassa   bhikkhuno   matthake  avatthāsi  .  so
bhikkhu    kālamakāsi   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti
bhikkhu asañciccāti.
     {211.3}  Tena  kho  pana  samayena  āḷavikā bhikkhū vihārassa kuḍḍaṃ
uṭṭhāpenti  .  aññataro  bhikkhu  heṭṭhā  hutvā  iṭṭhakaṃ  uccāresi .
Uparimo   bhikkhu   maraṇādhippāyo   heṭṭhimassa   bhikkhuno  matthake  iṭṭhakaṃ
muñci  .  so  bhikkhu  kālamakāsi  .pe.  so  bhikkhu na kālamakāsi. Tassa
kukkuccaṃ    ahosi    .pe.    anāpatti   bhikkhu  pārājikassa   āpatti
thullaccayassāti.
     {211.4}  Tena  kho pana samayena āḷavikā bhikkhū navakammaṃ karonti.
Aññataro  bhikkhu  heṭṭhā  hutvā  vāsiṃ  uccāresi  .  uparimena bhikkhunā
duggahitā   vāsī  heṭṭhimassa  bhikkhuno  matthake  avatthāsi  .  so  bhikkhu
kālamakāsi. Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu asañciccāti.
     {211.5}  Tena  kho pana samayena āḷavikā bhikkhū navakammaṃ karonti.
Aññataro   bhikkhu   heṭṭhā  hutvā  vāsiṃ  uccāresi  .  uparimo  bhikkhu
maraṇādhippāyo  heṭṭhimassa  bhikkhuno  matthake  vāsiṃ  muñci  .  so  bhikkhu
kālamakāsi  .pe.  so  bhikkhu  na  kālamakāsi  .  tassa  kukkuccaṃ  ahosi
.pe.   anāpatti   bhikkhu   pārājikassa   āpatti   thullaccayassāti  .
Tena  kho  pana  samayena  āḷavikā bhikkhū navakammaṃ karonti. Aññataro bhikkhu
Heṭṭhā   hutvā  gopānasiṃ  uccāresi  .  uparimena  bhikkhunā  duggahitā
gopānasī   heṭṭhimassa   bhikkhuno   matthake   avatthāsi   .   so  bhikkhu
kālamakāsi    .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
asañciccāti.
     {211.6}   Tena   kho   pana  samayena  āḷavikā  bhikkhū  navakammaṃ
karonti   .  aññataro  bhikkhu  heṭṭhā  hutvā  gopānasiṃ  uccāresi .
Uparimo    bhikkhu    maraṇādhippāyo    heṭṭhimassa    bhikkhuno    matthake
gopānasiṃ   muñci   .   so   bhikkhu   kālamakāsi  .pe.  so  bhikkhu  na
kālamakāsi    .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
pārājikassa āpatti thullaccayassāti.
     {211.7}  Tena  kho  pana samayena āḷavikā bhikkhū navakammaṃ karontā
aṭṭakaṃ  bandhanti  .  aññataro  bhikkhu  aññataraṃ  bhikkhuṃ  etadavoca  āvuso
atra  ṭhito  bandhāhīti . So tatra ṭhito bandhanto paripatitvā kālamakāsi.
Tassa   kukkuccaṃ   ahosi  .pe.  kiṃcitto  tvaṃ  bhikkhūti  .  nāhaṃ  bhagavā
maraṇādhippāyoti. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {211.8}  Tena  kho  pana samayena āḷavikā bhikkhū navakammaṃ karontā
aṭṭakaṃ   bandhanti   .   aññataro   bhikkhu  maraṇādhippāyo  aññataraṃ  bhikkhuṃ
etadavoca  āvuso  atra  ṭhito  bandhāhīti  .  so  tatra ṭhito bandhanto
paripatitvā   kālamakāsi   .pe.   paripatitvā   na  kālamakāsi  .  tassa
kukkuccaṃ    ahosi    .pe.   anāpatti    bhikkhu   pārājikassa  āpatti
thullaccayassāti.
     [212]  Tena  kho  pana  samayena  aññataro bhikkhu vihāraṃ chādetvā
Otarati   .   aññataro   bhikkhu   taṃ   bhikkhuṃ  etadavoca  āvuso  ito
otarāhīti   .  so  tena  otaranto  paripatitvā  kālamakāsi  .  tassa
kukkuccaṃ ahosi .pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {212.1}  Tena  kho  pana samayena aññataro bhikkhu vihāraṃ chādetvā
otarati  .  aññataro  bhikkhu  maraṇādhippāyo  taṃ  bhikkhuṃ etadavoca āvuso
ito  otarāhīti  .  so  tena  otaranto  paripatitvā kālamakāsi .pe.
Paripatitvā   na  kālamakāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
     [213]   Tena   kho   pana  samayena  aññataro  bhikkhu  anabhiratiyā
pīḷito   gijjhakūṭaṃ   abhirūhitvā   papāte   papatanto   aññataraṃ  vilīvakāraṃ
ottharitvā   māresi   .   tassa   kukkuccaṃ   ahosi  .pe.  anāpatti
bhikkhu   pārājikassa  na  ca  bhikkhave  attānaṃ  pātetabbaṃ  yo  pāteyya
āpatti dukkaṭassāti.
     {213.1}   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  gijjhakūṭaṃ
pabbataṃ   abhirūhitvā   davāya   silaṃ   pavijjhiṃsu   .   sā   1-  aññataraṃ
gopālakaṃ   ottharitvā   māresi   2-   .   tesaṃ   kukkuccaṃ   ahosi
.pe.   anāpatti   bhikkhave   pārājikassa   na   ca   bhikkhave   davāya
silā pavijjhitabbā yo pavijjheyya āpatti dukkaṭassāti.
     [214]   Tena   kho   pana   samayena   aññataro  bhikkhu  gilāno
@Footnote: 1 yuropiyamarammapotthakesu ayaṃ pāṭho na dissati. rāmaññapotthake
@pana silāti dissati. 2 Yu. Ma. māresuṃ.
Hoti   .   taṃ   bhikkhū   sedesuṃ   .  so  bhikkhu  kālamakāsi  .  tesaṃ
kukkuccaṃ ahosi .pe. Anāpatti bhikkhave namaraṇādhippāyassāti.
     {214.1}  Tena  kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ
bhikkhū  maraṇādhippāyā  sedesuṃ  .  so  bhikkhu  kālamakāsi .pe. So bhikkhu
na   kālamakāsi   .   tesaṃ  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhave
pārājikassa āpatti thullaccayassāti.
     {214.2}  Tena  kho  pana  samayena aññatarassa bhikkhuno sīsābhitāpo
hoti  .  tassa  bhikkhū  natthuṃ  adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ
ahosi   .pe.   anāpatti  bhikkhave  namaraṇādhippāyassāti  .  tena  kho
pana   samayena  aññatarassa  bhikkhuno  sīsābhitāpo   hoti  .  tassa  bhikkhū
maraṇādhippāyā  natthuṃ  adaṃsu  .  so  bhikkhu  kālamakāsi. .pe. So bhikkhu
na   kālamakāsi   .   tesaṃ  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhave
pārājikassa āpatti thullaccayassāti.
     {214.3}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ  bhikkhū  sambāhesuṃ  .  so  bhikkhu  kālamakāsi  .  tesaṃ kukkuccaṃ ahosi
.pe.   anāpatti   bhikkhave   namaraṇādhippāyassāti   .  tena  kho  pana
samayena    aññataro  bhikkhu  gilāno  hoti  .  taṃ  bhikkhū  maraṇādhippāyā
sambāhesuṃ  .   so  bhikkhu  kālamakāsi  .pe.  so bhikkhu na kālamakāsi.
Tesaṃ    kukkuccaṃ    ahosi   .pe.   anāpatti   bhikkhave   pārājikassa
āpatti     thullaccayassāti     .     tena    kho    pana    samayena
Aññataro   bhikkhu  gilāno  hoti  .  taṃ  bhikkhū  nahāpesuṃ  .  so  bhikkhu
kālamakāsi   .   tesaṃ   kukkuccaṃ   ahosi   .pe.   anāpatti  bhikkhave
namaraṇādhippāyassāti.
     {214.4}   Tena   kho   pana  samayena  aññataro  bhikkhu  gilāno
hoti  .  taṃ  bhikkhū  maraṇādhippāyā  nahāpesuṃ  .  so  bhikkhu  kālamakāsi
.pe.   so   bhikkhu   na  kālamakāsi  .  tesaṃ  kukkuccaṃ  ahosi  .pe.
Anāpatti    bhikkhave    pārājikassa    āpatti    thullaccayassāti   .
Tena  kho  pana  samayena  aññataro  bhikkhu  gilāno  hoti  .   taṃ  bhikkhū
telena   abbhañjiṃsu   .   so   bhikkhu   kālamakāsi   .  tesaṃ  kukkuccaṃ
ahosi     .pe.    anāpatti    bhikkhave    namaraṇādhippāyassāti   .
Tena   kho  pana  samayena  aññataro  bhikkhu  gilāno  hoti  .  taṃ  bhikkhū
maraṇādhippāyā   telena   abbhañjiṃsu   .  so  bhikkhu  kālamakāsi  .pe.
So   bhikkhu  na  kālamakāsi  .  tesaṃ  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhave pārājikassa āpatti thullaccayassāti.
     {214.5}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ  bhikkhū  uṭṭhāpesuṃ  .  so  bhikkhu  kālamakāsi  .  tesaṃ kukkuccaṃ ahosi
.pe.   anāpatti   bhikkhave   namaraṇādhippāyassāti   .  tena  kho  pana
samayena   aññataro   bhikkhu  gilāno  hoti  .  taṃ  bhikkhū  maraṇādhippāyā
uṭṭhāpesuṃ  .  so  bhikkhu kālamakāsi .pe. So bhikkhu na kālamakāsi. Tesaṃ
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhave   pārājikassa   āpatti
Thullaccayassāti.
     {214.6}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ  bhikkhū  nipātesuṃ  .  so bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi .pe.
Anāpatti   bhikkhave   namaraṇādhippāyassāti   .  tena  kho  pana  samayena
aññataro  bhikkhu  gilāno  hoti  .  taṃ  bhikkhū  maraṇādhippāyā nipātesuṃ.
So   bhikkhu   kālamakāsi   .pe.   so  bhikkhu  na  kālamakāsi  .  tesaṃ
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhave   pārājikassa   āpatti
thullaccayassāti   .   tena  kho  pana  samayena  aññataro  bhikkhu  gilāno
hoti  .  tassa  bhikkhū  annaṃ  adaṃsu  .  so  bhikkhu  kālamakāsi  .  tesaṃ
kukkuccaṃ ahosi .pe. Anāpatti bhikkhave namaraṇādhippāyassāti.
     {214.7}   Tena   kho  pana  samayena  aññataro  bhikkhu  gilāno
hoti   .   tassa   bhikkhū   maraṇādhippāyā   annaṃ  adaṃsu  .  so  bhikkhu
kālamakāsi  .pe.  so  bhikkhu  na  kālamakāsi  .  tesaṃ  kukkuccaṃ  ahosi
.pe.   anāpatti   bhikkhave   pārājikassa   āpatti  thullaccayassāti .
Tena   kho   pana   samayena   aññataro  bhikkhu  gilāno  hoti  .  tassa
bhikkhū   pānaṃ   adaṃsu   .   so   bhikkhu   kālamakāsi  .  tesaṃ  kukkuccaṃ
ahosi   .pe.   anāpatti   bhikkhave   namaraṇādhippāyassāti   .   tena
kho   pana   samayena   aññataro   bhikkhu  gilāno  hoti  .  tassa  bhikkhū
maraṇādhippāyā    pānaṃ   adaṃsu   .   so   bhikkhu   kālamakāsi   .pe.
So   bhikkhu  na  kālamakāsi  .  tesaṃ  kukkuccaṃ  ahosi  .pe.  anāpatti
Bhikkhave pārājikassa āpatti thullaccayassāti.
     [215]   Tena   kho  pana  samayena  aññatarā  itthī  pavutthapatikā
jārena   gabbhinī   hoti   .   sā   kulūpakaṃ  bhikkhuṃ  etadavoca  iṅghayya
gabbhapātanaṃ   jānāhīti   .  suṭṭhu  bhaginīti  tassā  gabbhapātanaṃ  adāsi .
Dārako   kālamakāsi   .   tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ  tvaṃ
bhikkhu āpanno pārājikanti.
     {215.1}   Tena   kho  pana  samayena  aññatarassa  purisassa  dve
pajāpatiyo   honti   ekā   vañjhā  ekā  vijāyinī  .  vañjhā  itthī
kulūpakaṃ  bhikkhuṃ  etadavoca  sace  sā  bhante  vijāyissati sabbassa kuṭumbassa
issarā  bhavissati  iṅghayya  tassā  gabbhapātanaṃ  jānāhīti  .  suṭṭhu bhaginīti
tassā   gabbhapātanaṃ   adāsi   .   dārako   kālamakāsi  .  mātā  na
kālamakāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti.
     {215.2}   Tena   kho  pana  samayena  aññatarassa  purisassa  dve
pajāpatiyo   honti   ekā   vañjhā  ekā  vijāyinī  .  vañjhā  itthī
kulūpakaṃ   bhikkhuṃ   etadavoca   sace   sā   bhante   vijāyissati  sabbassa
kuṭumbassa   issarā   bhavissati  iṅghayya  tassā  gabbhapātanaṃ  jānāhīti .
Suṭṭhu   bhaginīti   tassā   gabbhapātanaṃ   adāsi  .  mātā  kālamakāsi .
Dārako   na   kālamakāsi   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu   pārājikassa   āpatti   thullaccayassāti   .    tena   kho  pana
samayena    aññatarassa    purisassa   dve   pajāpatiyo   honti   ekā
Vañjhā   ekā   vijāyinī   .   vañjhā  itthī  kulūpakaṃ  bhikkhuṃ  etadavoca
sace   sā   bhante   vijāyissati   sabbassa  kuṭumbassa  issarā  bhavissati
iṅghayya   tassā   gabbhapātanaṃ   jānāhīti   .   suṭṭhu   bhaginīti   tassā
gabbhapātanaṃ   adāsi  .  ubho  kālamakaṃsu  .pe.  ubho  na  kālamakaṃsu .
Tassa   kukkuccaṃ   ahosi   .pe.  anāpatti  bhikkhu  pārājikassa  āpatti
thullaccayassāti.
     {215.3}    Tena    kho    pana   samayena   aññatarā   gabbhinī
itthī   kulūpakaṃ   bhikkhuṃ   etadavoca   iṅghayya   gabbhapātanaṃ  jānāhīti .
Tenahi   bhagini   maddassūti   .  sā  madditvā  gabbhaṃ  pātesi  .  tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {215.4}  Tena  kho pana samayena aññatarā gabbhinī itthī kulūpakaṃ bhikkhuṃ
etadavoca  iṅghayya  gabbhapātanaṃ  jānāhīti  .  tenahi  bhagini  tāpehīti.
Sā  tāpetvā  gabbhaṃ  pātesi  .  tassa  kukkuccaṃ  ahosi .pe. Āpattiṃ
tvaṃ  bhikkhu  āpanno  pārājikanti  .  tena  kho  pana  samayena aññatarā
vañjhā   itthī   kulūpakaṃ   bhikkhuṃ   etadavoca   iṅghayya  bhesajjaṃ  jānāhi
yenāhaṃ  vijāyeyyanti  .  suṭṭhu  bhaginīti  tassā  bhesajjaṃ  adāsi . Sā
kālamakāsi   .   kukkuccaṃ   ahosi  .pe.  anāpatti  bhikkhu  pārājikassa
āpatti dukkaṭassāti.
     {215.5}  Tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṃ bhikkhuṃ
etadavoca  iṅghayya bhesajjaṃ jānāhi yenāhaṃ na vijāyeyyanti. Suṭṭhu bhaginīti
tassā  bhesajjaṃ  adāsi  .  sā  kālamakāsi. Tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [216]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  sattarasavaggiyaṃ
bhikkhuṃ  aṅgulipatodakena  hāsesuṃ  .  so  bhikkhu uttasanto 1- anassāsako
kālamakāsi  .  tesaṃ  kukkuccaṃ  ahosi .pe. Anāpatti bhikkhave pārājikassa
āpatti pācittiyassāti 2-.
     [217]  Tena  kho  pana  samayena  sattarasavaggiyā  bhikkhū  chabbaggiyaṃ
bhikkhuṃ  kammaṃ  karissāmāti  ottharitvā  māresuṃ  .  tesaṃ  kukkuccaṃ ahosi
.pe. Anāpatti bhikkhave pārājikassa āpatti pācittiyassāti 3-.
     [218]   Tena   kho  pana  samayena  aññataro  bhūtavejjako  bhikkhu
yakkhaṃ   jīvitā   voropesi  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
     [219]  Tena  kho  pana  samayena  aññataro  bhikkhu  aññataraṃ  bhikkhuṃ
vāḷayakkhaṃ   vihāraṃ  pāhesi  .  taṃ  yakkhā  jīvitā  voropesuṃ  .  tassa
kukkuccaṃ ahosi .pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {219.1}  Tena  kho  pana  samayena  aññataro bhikkhu maraṇādhippāyo
aññataraṃ  bhikkhuṃ  vāḷayakkhaṃ  vihāraṃ  pāhesi. Taṃ yakkhā jīvitā voropesuṃ.
.pe.  Taṃ  yakkhā  na  jīvitā  voropesuṃ  .  tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti.
     {219.2} Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷakantāraṃ
@Footnote: 1 Yu. Ma. uttanto. 2-3 Yu. Ma. anāpatti bhikkhave pārājikassāti.
Pāhesi   .   taṃ  vāḷā  jīvitā  voropesuṃ  .  tassa  kukkuccaṃ  ahosi
.pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {219.3}  Tena  kho  pana  samayena  aññataro bhikkhu maraṇādhippāyo
aññataraṃ  bhikkhuṃ  vāḷakantāraṃ  pāhesi . Taṃ vāḷā jīvitā voropesuṃ .pe.
Taṃ   vāḷā   jīvitā   na  voropesuṃ  .  tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti.
     {219.4}  Tena  kho  pana  samayena  aññataro  bhikkhu aññataraṃ bhikkhuṃ
corakantāraṃ  pāhesi . Taṃ corā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {219.5}  Tena  kho  pana  samayena  aññataro bhikkhu maraṇādhippāyo
aññataraṃ   bhikkhuṃ  corakantāraṃ  pāhesi  .  taṃ  corā  jīvitā  voropesuṃ
.pe.  taṃ  corā  na jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi. Anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
     [220]  Tena  kho  pana  samayena  aññataro  bhikkhu  taṃ  maññamāno
taṃ   jīvitā  voropesi  .  taṃ  maññamāno  aññaṃ  jīvitā  voropesi .
Aññaṃ    maññamāno   taṃ   jīvitā   voropesi   .   aññaṃ   maññamāno
aññaṃ   jīvitā   voropesi   .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
     [221]   Tena   kho   pana  samayena  aññataro  bhikkhu  amanussena
gahito   hoti   .   aññataro  bhikkhu  tassa  bhikkhuno  pahāraṃ  adāsi .
So   bhikkhu   kālamakāsi   .   tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
Bhikkhu namaraṇādhippāyassāti.
     {221.1}   Tena  kho  pana  samayena  aññataro  bhikkhu  amanussena
gahito  hoti  .  aññataro  bhikkhu  maraṇādhippāyo  tassa  bhikkhuno  pahāraṃ
adāsi  .  so  bhikkhu  kālamakāsi  .pe.  so bhikkhu na kālamakāsi. Tassa
kukkuccaṃ    ahosi    .pe.   anāpatti   bhikkhu   pārājikassa   āpatti
thullaccayassāti.
     [222]  Tena  kho  pana  samayena  aññataro  bhikkhu  kalyāṇakammassa
saggakathaṃ   kathesi   .   so   adhimutto   kālamakāsi  .  tassa  kukkuccaṃ
ahosi    .pe.    anāpatti   bhikkhu   namaraṇādhippāyassāti   .   tena
kho   pana   samayena   aññataro   bhikkhu   maraṇādhippāyo  kalyāṇakammassa
saggakathaṃ   kathesi   .  so  adhimutto  kālamakāsi  .pe.  so  adhimutto
na   kālamakāsi   .   tassa   kukkuccaṃ   ahosi  .pe.  anāpatti  bhikkhu
pārājikassa āpatti thullaccayassāti.
     {222.1}   Tena  kho  pana  samayena  aññataro  bhikkhu  nerayikassa
nirayakathaṃ  kathesi  .  so  uttasitvā  kālamakāsi  .  tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {222.2}  Tena  kho  pana  samayena  aññataro bhikkhu maraṇādhippāyo
nerayikassa  nirayakathaṃ  kathesi  .  so  uttasitvā  kālamakāsi  .pe.  so
uttasitvā   na  kālamakāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
     [223]   Tena   kho   pana   samayena   āḷavikā  bhikkhū  navakammaṃ
karontā    rukkhaṃ    chindanti   .   aññataro   bhikkhu   aññataraṃ   bhikkhuṃ
Etadavoca   āvuso  atra  ṭhito  chindāhīti  .  taṃ  tatra  ṭhitaṃ  chindantaṃ
rukkho  ottharitvā  māresi  .  tassa  kukkuccaṃ  ahosi  .pe. Anāpatti
bhikkhu namaraṇādhippāyassāti.
     {223.1}  Tena  kho  pana samayena āḷavikā bhikkhū navakammaṃ karontā
rukkhaṃ   chindanti   .   aññataro   bhikkhu   maraṇādhippāyo  aññataraṃ  bhikkhuṃ
etadavoca  āvuso  atra  ṭhito  chindāhīti . Taṃ tatra ṭhitaṃ chindantaṃ rukkho
ottharitvā  māresi  .pe.  rukkho  ottharitvā  na  māresi  .  tassa
kukkuccaṃ    ahosi    .pe.   anāpatti   bhikkhu   pārājikassa   āpatti
thullaccayassāti.
     [224]  Tena  kho  pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpesuṃ.
Manussā   daḍḍhā  kālamakaṃsu  .  tesaṃ  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhave namaraṇādhippāyassāti.
     {224.1}  Tena  kho  pana  samayena chabbaggiyā bhikkhū maraṇādhippāyā
dāyaṃ  ālimpesuṃ  .  manussā  daḍḍhā  kālamakaṃsu  .pe.  manussā  daḍḍhā
na  kālamakaṃsu  .  tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave pārājikassa
āpatti thullaccayassāti.
     [225]   Tena   kho   pana   samayena  aññataro  bhikkhu  āghātanaṃ
gantvā   coraghātakaṃ   etadavoca   āvuso   māyimaṃ   kilamesi  ekena
pahārena   jīvitā   voropehīti   .  suṭṭhu  bhanteti  ekena  pahārena
jīvitā   voropesi   .   tassa   kukkuccaṃ  ahosi  .pe.  āpattiṃ  tvaṃ
bhikkhu   āpanno   pārājikanti   .  tena  kho  pana  samayena  aññataro
bhikkhu    āghātanaṃ   gantvā   coraghātaṃ   etadavoca   āvuso   māyimaṃ
Kilamesi   ekena   pahārena  jīvitā  voropehīti  .  so  nāhaṃ  tuyhaṃ
vacanaṃ   karissāmīti   taṃ   jīvitā   voropesi  .  tassa  kukkuccaṃ  ahosi
.pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [226]  Tena  kho  pana  samayena  aññataro  puriso  kulaghare  1-
hatthapādacchinno    ñātakehi    samparikiṇṇo    hoti    .    aññataro
bhikkhu   te   manusse   etadavoca  āvuso  icchatha  imassa  maraṇanti .
Āma   bhante   icchāmāti   .   tenahi  takkaṃ  pāyethāti  .  te  taṃ
takkaṃ   pāyesuṃ   .  so  kālamakāsi  .  tassa  kukkuccaṃ  ahosi  .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {226.1}   Tena   kho  pana  samayena  aññataro  puriso  kulaghare
hatthapādacchinno    ñātakehi    samparikiṇṇo    hoti    .    aññatarā
bhikkhunī   te   manusse  etadavoca  āvuso  icchatha  imassa  maraṇanti .
Āmayye  icchāmāti  .  tenahi  loṇasocirakaṃ  2-  pāyethāti . Te taṃ
loṇasocirakaṃ  pāyesuṃ  .  so  kālamakāsi  .  tassā  kukkuccaṃ  ahosi.
Athakho  sā  bhikkhunī  bhikkhunīnaṃ  etamatthaṃ  ārocesi  .  bhikkhuniyo  bhikkhūnaṃ
etamatthaṃ  ārocesuṃ  .  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ. Āpattiṃ
sā bhikkhave bhikkhunī āpannā pārājikanti.
                   Tatiyapārājikaṃ niṭṭhitaṃ.
                     ------------
@Footnote: 1 Yu. Ma. ñātighare. 2-3 Yu. Ma. loṇasucīrakaṃ.
                    Catutthapārājikakaṇḍaṃ
     [227]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena  sambahulā  sandiṭṭhā
sambhattā   bhikkhū   vaggumudāya   nadiyā  tīre  vassaṃ  upagacchiṃsu  .  tena
kho   pana   samayena   vajjī   dubbhikkhā   hoti   dvīhitikā   setaṭṭhikā
salākāvuttā   na  sukarā  uñchena  paggahena  yāpetuṃ  .  athakho  tesaṃ
bhikkhūnaṃ   etadahosi  etarahi  kho  vajjī  dubbhikkhā  dvīhitikā  setaṭṭhikā
salākāvuttā   na   sukarā   uñchena  paggahena  yāpetuṃ  kena  nu  kho
mayaṃ   upāyena   samaggā   sammodamānā   avivadamānā   phāsukaṃ   vassaṃ
vaseyyāma na ca piṇḍakena kilameyyāmāti.
     {227.1}  Ekacce  evamāhaṃsu  handa  mayaṃ  āvuso gihīnaṃ kammantaṃ
adhiṭṭhema   evante   amhākaṃ   dātuṃ   maññissanti  evaṃ  mayaṃ  samaggā
sammodamānā   avivadamānā   phāsukaṃ   vassaṃ  vasissāma  na  ca  piṇḍakena
kilamissāmāti  .  ekacce  evamāhaṃsu  alaṃ  āvuso  kiṃ  gihīnaṃ  kammantaṃ
adhiṭṭhitena  handa  mayaṃ  āvuso  gihīnaṃ  dūteyyaṃ  harāma  evante amhākaṃ
dātuṃ  maññissanti  evaṃ  mayaṃ  samaggā  sammodamānā  avivadamānā  phāsukaṃ
vassaṃ  vasissāma  na  ca  piṇḍakena kilamissāmāti. Ekacce evamāhaṃsu alaṃ
āvuso  kiṃ  gihīnaṃ  kammantaṃ  adhiṭṭhitena  kiṃ  gihīnaṃ dūteyyaṃ haṭena 1- handa
@Footnote: 1 haraṇenātipi pāṭho.
Mayaṃ     āvuso    gihīnaṃ    aññamaññassa    uttarimanussadhammassa    vaṇṇaṃ
bhāsissāma   asuko   bhikkhu   paṭhamassa   jhānassa   lābhī   asuko   bhikkhu
dutiyassa    jhānassa   lābhī   asuko   bhikkhu   tatiyassa   jhānassa   lābhī
asuko   bhikkhu   catutthassa   jhānassa   lābhī   asuko  bhikkhu  sotāpanno
asuko   bhikkhu   sakadāgāmī   asuko   bhikkhu   anāgāmī   asuko   bhikkhu
arahā   asuko   bhikkhu   tevijjo   asuko  bhikkhu  chaḷabhiññoti  evante
amhākaṃ    dātuṃ    maññissanti    evaṃ   mayaṃ   samaggā   sammodamānā
avivadamānā  phāsukaṃ  vassaṃ  vasissāma  na  ca  piṇḍakena  kilamissāmāti .
Esoyeva   kho   āvuso   seyyo   yo  amhākaṃ  gihīnaṃ  aññamaññassa
uttarimanussadhammassa vaṇṇo bhāsitoti.
     {227.2}  Athakho  te  bhikkhū  gihīnaṃ aññamaññassa uttarimanussadhammassa
vaṇṇaṃ  bhāsiṃsu  asuko  bhikkhu  paṭhamassa  jhānassa  lābhī  .pe.  asuko bhikkhu
catutthassa  jhānassa  lābhī  asuko  bhikkhu  sotāpanno  .pe.  asuko bhikkhu
chaḷabhiññoti  .  athakho  te  manussā  lābhā  vata no suladdhaṃ vata no yesaṃ
no  evarūpā  bhikkhū  vassaṃ  upagatā  na  vata  no  ito pubbe evarūpā
bhikkhū   vassaṃ   upagatā   yathayime   bhikkhū   sīlavanto  kalyāṇadhammāti .
Te  1-  na  2-  tādisāni  bhojanāni  attanā  bhuñjanti  na  mātāpitūnaṃ
denti   na   puttadārassa   denti   na  dāsakammakaraporisassa  denti  na
mittāmaccānaṃ    denti    na    ñātisālohitānaṃ    denti    yādisāni
@Footnote: 1-2 Yu. Ma. potthakesu ayaṃ pāṭho sabbattha vāresu āgato.
Bhikkhūnaṃ    denti   na   tādisāni   khādanīyāni   attanā   khādanti   na
mātāpitūnaṃ   denti   .pe.   na   ñātisālohitānaṃ   denti   yādisāni
bhikkhūnaṃ   denti   na   1-   tādisāni  sāyanīyāni  attanā  sāyanti  na
mātāpitūnaṃ   denti   .pe.   na   ñātisālohitānaṃ   denti   yādisāni
bhikkhūnaṃ  denti  na  2-  tādisāni  pānāni  attanā  pivanti na mātāpitūnaṃ
denti     na     puttadārassa     denti    na    dāsakammakaraporisassa
denti    na    mittāmaccānaṃ    denti   na   ñātisālohitānaṃ   denti
yādisāni   bhikkhūnaṃ   denti   .   athakho  te  bhikkhū  vaṇṇavanto  ahesuṃ
pīnindriyā pasannamukhavaṇṇā vippasannacchavivaṇṇā.
     {227.3}   Āciṇṇaṃ  kho  panetaṃ  vassaṃ  vutthānaṃ  bhikkhūnaṃ  bhagavantaṃ
dassanāya  upasaṅkamituṃ  .  athakho  te  bhikkhū  vassaṃ  vutthā temāsaccayena
senāsanaṃ   saṃsāmetvā   pattacīvaramādāya  yena  vesālī  tena  pakkamiṃsu
anupubbena  cārikaṃ  3-  caramānā  4-  yena  vesālī yena mahāvanaṃ yena
kūṭāgārasālā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu.



             The Pali Tipitaka in Roman Character Volume 1 page 147-167. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=203&items=25              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=203&items=25&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=203&items=25              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=203&items=25              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=203              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=11910              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=11910              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :