Dasamasaṅghādisesaṃ
[592] Tena samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe . athakho devadatto yena kokāliko kaṭamorakatissako
khaṇḍadeviyā putto samuddadatto tenupasaṅkami upasaṅkamitvā
kokālikaṃ kaṭamorakatissakaṃ khaṇḍadeviyā puttaṃ samuddadattaṃ etadavoca
etha mayaṃ āvuso samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti.
Evaṃ vutte kokāliko devadattaṃ etadavoca samaṇo kho
āvuso gotamo mahiddhiko mahānubhāvo kathaṃ mayaṃ samaṇassa gotamassa
saṅghabhedaṃ karissāma cakkabhedanti . etha mayaṃ āvuso samaṇaṃ gotamaṃ
upasaṅkamitvā pañca vatthūni yācissāma bhagavā bhante anekapariyāyena
appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa appaccayassa
viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena
appicchatāya santuṭṭhatāya 1- sallekhāya dhūtāya 2- pāsādikāya 3-
viriyārambhāya saṃvattanti sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu
yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya yāvajīvaṃ piṇḍapātikā
assu yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ paṃsukūlikā
assu yo gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ
rukkhamūlikā assu yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya yāvajīvaṃ
@Footnote: 1 Yu. Ma. santuṭṭhiyā. 2 Yu. Ma. dhuttāya. 3 Yu. Ma. pāsādikatāya.
Macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyāti
imāni samaṇo gotamo nānujānissati te mayaṃ imehi pañcahi
vatthūhi janaṃ saññāpessāmāti . sakkā kho āvuso imehi
pañcahi vatthūhi samaṇassa gotamassa saṅghabhedaṃ 1- kātuṃ cakkabhedaṃ 2-
lūkhappasannā hi āvuso manussāti.
[593] Athakho devadatto sapariso yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ
nisinno kho devadatto bhagavantaṃ etadavoca bhagavā bhante anekapariyāyena
appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa appaccayassa
viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena
appicchatāya santuṭṭhatāya sallekhāya dhūtāya pāsādikāya
appaccayāya viriyārambhāya saṃvattanti sādhu bhante bhikkhū
yāvajīvaṃ āraññakā assu yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya
yāvajīvaṃ piṇḍapātikā assu yo nimantanaṃ sādiyeyya vajjaṃ naṃ
phuseyya yāvajīvaṃ paṃsukūlikā assu yo gahapaticīvaraṃ sādiyeyya vajjaṃ
naṃ phuseyya yāvajīvaṃ rukkhamūlikā assu yo channaṃ upagaccheyya vajjaṃ
naṃ phuseyya yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya
vajjaṃ naṃ phuseyyāti . alaṃ devadatta yo icchati āraññako
hotu yo icchati gāmante viharatu yo icchati piṇḍapātiko hotu
@Footnote: 1 Yu. Ma. saṅghabhedo. 2 Yu. Ma. cakkabhedo.
Yo icchati nimantanaṃ sādiyatu yo icchati paṃsukūliko hotu yo
icchati gahapaticīvaraṃ sādiyatu aṭṭhamāse kho mayā devadatta
rukkhamūlasenāsanaṃ anuññātaṃ tikoṭiparisuddhaṃ macchamaṃsaṃ adiṭṭhaṃ
assutaṃ aparisaṅkitanti.
[594] Athakho devadatto na bhagavā imāni pañca vatthūni
anujānātīti haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho devadatto sapariso 1-
rājagahaṃ pavisitvā pañcahi vatthūhi janaṃ saññāpesi mayaṃ āvuso
samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācimhā bhagavā bhante
anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa
appaccayassa viriyārambhassa vaṇṇavādī imāni bhante pañca
vatthūni anekapariyāyena appicchatāya santuṭṭhatāya sallekhāya dhūtāya
pāsādikāya appaccayāya viriyārambhāya saṃvattanti sādhu bhante
bhikkhū yāvajīvaṃ āraññakā assu yo gāmantaṃ osareyya vajjaṃ naṃ
phuseyya yāvajīvaṃ piṇḍapātikā assu yo nimantanaṃ sādiyeyya
vajjaṃ naṃ phuseyya yāvajīvaṃ paṃsukūlikā assu yo gahapaticīvaraṃ
sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ rukkhamūlikā assu yo channaṃ
upagaccheyya vajjaṃ naṃ phuseyya yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ yo
macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyāti imāni samaṇo gotamo
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
Nānujānāti te mayaṃ imehi pañcahi vatthūhi samādāya vattāmāti.
[595] Tattha ye te manussā assaddhā appasannā dubbuddhino
te evamāhaṃsu ime kho samaṇā sakyaputtiyā dhūtā sallekhavuttino
samaṇo pana gotamo bāhulliko bāhullāya cetetīti . ye pana
te manussā saddhā pasannā paṇḍitā buddhimanto te ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma devadatto bhagavato saṅghabhedāya
parakkamissati cakkabhedāyāti . assosuṃ kho bhikkhū tesaṃ manussānaṃ
ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā
.pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma devadatto
saṅghabhedāya parakkamissati cakkabhedāyāti.
{595.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
devadattaṃ paṭipucchi saccaṃ kira tvaṃ devadatta saṅghabhedāya parakkamasi
cakkabhedāyāti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ
moghapurisa .pe. kathaṃ hi nāma tvaṃ moghapurisa saṅghabhedāya parakkamissasi
cakkabhedāya netaṃ moghapurisa appasannānaṃ vā pasādāya .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{595.2} yo pana bhikkhu samaggassa saṅghassa bhedāya
parakkameyya bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha
tiṭṭheyya so bhikkhu bhikkhūhi evamassa vacanīyo mā āyasmā
samaggassa saṅghassa bhedāya parakkami bhedanasaṃvattanikaṃ
Vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi sametāyasmā saṅghena
samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu
viharatīti . evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya
so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya .
Yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya iccetaṃ kusalaṃ
no ce paṭinissajjeyya saṅghādisesoti.
[596] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe adhippeto bhikkhūti . samaggo nāma saṅgho samānasaṃvāsako
samānasīmāya ṭhito . bhedāya parakkameyyāti kathaṃ ime nānā assu
vinā assu vaggā assūti pakkhaṃ pariyesati gaṇaṃ bandhati. Bhedanasaṃvattanikaṃ
vā adhikaraṇanti aṭṭhārasabhedakaravatthūni . samādāyāti ādāya .
Paggayhāti dīpeyya. Tiṭṭheyyāti nappaṭinissajjeyya.
[597] So bhikkhūti yo so saṅghabhedako bhikkhu . bhikkhūhīti
aññehi bhikkhūhi . ye passanti ye suṇanti tehi vattabbo mā
āyasmā samaggassa saṅghassa bhedāya parakkami bhedanasaṃvattanikaṃ vā
adhikaraṇaṃ samādāya paggayha aṭṭhāsi sametāyasmā saṅghena samaggo
hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatīti .
Dutiyampi vattabbo tatiyampi vattabbo . sace paṭinissajjati iccetaṃ
kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa . sutvā na
Vadanti āpatti dukkaṭassa . so bhikkhu saṅghamajjhaṃpi ākaḍḍhitvā
vattabbo mā āyasmā samaggassa saṅghassa bhedāya parakkami bhedana
saṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi sametāyasmā
saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu
viharatīti . dutiyampi vattabbo tatiyampi vattabbo . sace paṭinissajjati
iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa.
[598] So bhikkhu samanubhāsitabbo . evañca pana bhikkhave
samanubhāsitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{598.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu
samaggassa saṅghassa bhedāya parakkamati . so taṃ vatthuṃ nappaṭinissajjati.
Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ samanubhāseyya
tassa vatthussa paṭinissaggāya. Esā ñatti.
{598.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu samaggassa
saṅghassa bhedāya parakkamati . so taṃ vatthuṃ nappaṭinissajjati . Saṅgho
itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya .
Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa
vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.
{598.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi.
Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu samaggassa saṅghassa
bhedāya parakkamati . so taṃ vatthuṃ nappaṭinissajjati . saṅgho
itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya .
Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa
vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.
{598.4} Samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa
paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
[599] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā
kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa
ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti .
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
[600] Dhammakamme dhammakammasaññī nappaṭinissajjati āpatti
saṅghādisesassa . dhammakamme vematiko nappaṭinissajjati āpatti
saṅghādisesassa . dhammakamme adhammakammasaññī nappaṭinissajjati
āpatti saṅghādisesassa . adhammakamme dhammakammasaññī āpatti
dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . adhammakamme
adhammakammasaññī āpatti dukkaṭassa.
[601] Anāpatti asamanubhāsantassa paṭinissajjantassa ummattakassa 1-
ādikammikassāti.
Dasamasaṅghādisesaṃ niṭṭhitaṃ.
--------------
@Footnote: 1 ito paraṃ yuropiyapotthakeyeva khittacittassa vedanaṭṭassāti dissati.
The Pali Tipitaka in Roman Character Volume 1 page 398-404.
http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=592&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=592&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=590&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=1&item=590&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=1&i=590
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2371
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2371
Contents of The Tipitaka Volume 1
http://84000.org/tipitaka/read/?index_1
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]