![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
![]() |
![]() |
[84] Tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharitvā ārāmaṃ avaharitvā bhājesuṃ . Bhikkhū evamāhaṃsu mahāpuññattha tumhe āvuso bahuṃ tumhākaṃ cīvaraṃ uppannanti . kuto āvuso amhākaṃ puññaṃ idāni mayaṃ rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharimhāti . nanu āvuso bhagavatā sikkhāpadaṃ paññattaṃ kissa tumhe āvuso rajakabhaṇḍikaṃ Avaharitthāti . saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ tañca kho gāme no araññeti . nanu āvuso tatheva taṃ hoti ananucchavikaṃ āvuso ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe āvuso rajakabhaṇḍikaṃ avaharissatha netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti . athakho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. {84.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharitthāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā ananucchavikaṃ moghapurisā ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā rajakabhaṇḍikaṃ avaharissatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. Pasannānañca ekaccānaṃ aññathattāyāti. {84.2} Athakho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubbharatāya .pe. viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha yo pana bhikkhu gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya yathārūpe Adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā corosi bālosi mūḷhosi thenosīti tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti.The Pali Tipitaka in Roman Character Volume 1 page 83-85. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=84&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=84&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=84&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=84&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=84 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7524 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7524 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]