Aggivacchagottasuttaṃ
[244] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . atha kho vacchagotto
paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā
saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi.
[245] Ekamantaṃ nisinno kho vacchagotto paribbājako
bhagavantaṃ etadavoca kinnu kho bho gotama sassato loko idameva
saccaṃ moghamaññanti evaṃdiṭṭhī 1- bhavaṃ gotamoti.
{245.1} Na kho ahaṃ vaccha evaṃdiṭṭhī sassato loko idameva saccaṃ
moghamaññanti . kiṃ 2- pana bho gotama asassato loko idameva saccaṃ
moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti . na kho ahaṃ vaccha evaṃdiṭṭhī
asassato loko idameva saccaṃ moghamaññanti . kinnu kho bho gotama
antavā loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti.
{245.2} Na kho ahaṃ vaccha evaṃdiṭṭhī antavā loko
idameva saccaṃ moghamaññanti . kiṃ 3- pana bho gotama anantavā
loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti .
Na kho ahaṃ vaccha evaṃdiṭṭhī anantavā loko idameva saccaṃ
moghamaññanti . kinnu kho bho gotama taṃ jīvaṃ taṃ sarīraṃ
@Footnote: 1 Yu. sabbattha evaṃdiṭṭhi iti dissati . 2-3 Po. kinnukho. Ma. kiṃ nu kho.
Idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti . na kho
ahaṃ vaccha evaṃdiṭṭhī taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti .
Kiṃ 1- pana bho gotama aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ
moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti . na kho ahaṃ vaccha
evaṃdiṭṭhī aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti .
Kinnu kho bho gotama hoti tathāgato parammaraṇā idameva saccaṃ
moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti.
{245.3} Na kho ahaṃ vaccha evaṃdiṭṭhī hoti tathāgato parammaraṇā
idameva saccaṃ moghamaññanti . kiṃ 1- pana bho gotama na hoti
tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ
gotamoti . na kho ahaṃ vaccha evaṃdiṭṭhī na hoti tathāgato
parammaraṇā idameva saccaṃ moghamaññanti . kinnu kho bho
gotama hoti ca na ca hoti tathāgato parammaraṇā idameva
saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti.
{245.4} Na kho ahaṃ vaccha evaṃdiṭṭhī hoti ca na ca hoti tathāgato
parammaraṇā idameva saccaṃ moghamaññanti . kiṃ pana bho gotama neva
hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti
evaṃdiṭṭhī bhavaṃ gotamoti . na kho ahaṃ vaccha evaṃdiṭṭhī neva hoti na na
hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti.
@Footnote: 1 Po. kinnu kho. ito paraṃ sabbattha īdisameva.
[246] Kinnu kho bho gotama sassato loko idameva saccaṃ
moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na
kho ahaṃ vaccha evaṃdiṭṭhī sassato loko idameva saccaṃ moghamaññanti
vadesi . kiṃ pana bho gotama asassato loko idameva saccaṃ
moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno
na kho ahaṃ vaccha evaṃdiṭṭhī asassato loko idameva saccaṃ
moghamaññanti vadesi . kinnu kho bho gotama antavā loko
idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti
puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī antavā loko
idameva saccaṃ moghamaññanti vadesi.
{246.1} Kiṃ pana bho gotama anantavā loko idameva saccaṃ
moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho
ahaṃ vaccha evaṃdiṭṭhī anantavā loko idameva saccaṃ moghamaññanti
vadesi . kinnu kho bho gotama taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti
evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha
evaṃdiṭṭhī taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti vadesi .
Kiṃ pana bho gotama aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ
moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na
kho ahaṃ vaccha evaṃdiṭṭhī aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ
moghamaññanti vadesi.
{246.2} Kinnu kho bho gotama hoti tathāgato
Parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti
iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī hoti tathāgato
parammaraṇā idameva saccaṃ moghamaññanti vadesi . kiṃ pana bho gotama
na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti
evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha
evaṃdiṭṭhī na hoti tathāgato parammaraṇā idameva saccaṃ
moghamaññanti vadesi.
{246.3} Kinnu kho bho gotama hoti ca na ca hoti tathāgato
parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti
iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī hoti ca na ca hoti
tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi . kiṃ
pana bho gotama neva hoti na na hoti tathāgato parammaraṇā idameva
saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno
na kho ahaṃ vaccha evaṃdiṭṭhī neva hoti na na hoti tathāgato parammaraṇā
idameva saccaṃ moghamaññanti vadesi . kiṃ pana bhavaṃ gotamo ādīnavaṃ
sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagatoti.
[247] Sassato lokoti kho vaccha diṭṭhigatametaṃ diṭṭhigahaṇaṃ
diṭṭhikantāro 1- diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ sadukkhaṃ
savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na
nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya
@Footnote: 1 Yu. diṭṭhikantāraṃ.
Saṃvattati . asassato lokoti kho vaccha .pe. antavā
lokoti kho vaccha .pe. anantavā lokoti kho vaccha .pe.
Taṃ jīvaṃ taṃ sarīranti kho vaccha .pe. aññaṃ jīvaṃ aññaṃ sarīranti
kho vaccha .pe. hoti tathāgato parammaraṇāti kho vaccha .pe.
Na hoti tathāgato parammaraṇāti kho vaccha .pe. hoti ca na
ca hoti tathāgato parammaraṇāti kho vaccha .pe. neva hoti
na na hoti tathāgato parammaraṇāti kho vaccha diṭṭhigatametaṃ
diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ
sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya
na nirodhāya na upasamāya na abhiññāya na sambodhāya na
nibbānāya saṃvattati . imaṃ kho ahaṃ vaccha ādīnavaṃ sampassamāno
evaṃ imāni sabbaso diṭṭhigatāni anupagatoti.
{247.1} Atthi pana bhoto gotamassa kiñci diṭṭhigatanti .
Diṭṭhigatanti kho vaccha apanītametaṃ tathāgatassa diṭṭhañhetaṃ vaccha
tathāgatena iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti
vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo iti saññā
iti saññāya samudayo iti saññāya atthaṅgamo iti saṅkhārā iti
saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo iti viññāṇaṃ iti
viññāṇassa samudayo iti viññāṇassa atthaṅgamoti tasmā tathāgato
sabbamaññitānaṃ sabbamatthitānaṃ sabbāhaṅkāramamaṅkāramānānusayānaṃ 1-
@Footnote: 1 Ma. ahaṅkāra....
Khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimuttoti
vadāmīti.
[248] Evaṃ vimuttacitto pana bho gotama bhikkhu kuhiṃ uppajjatīti 1-.
Uppajjatīti kho vaccha na upeti . tenahi bho gotama na uppajjatīti.
Na uppajjatīti kho vaccha na upeti . tenahi bho gotama uppajjati
ca na ca uppajjatīti . uppajjati ca na ca uppajjatīti kho vaccha na
upeti . tenahi bho gotama neva uppajjati na na uppajjatīti .
Neva uppajjati na na uppajjatīti kho vaccha na upeti.
[249] Evaṃ vimuttacitto pana bho gotama bhikkhu kuhiṃ
uppajjatīti iti puṭṭho samāno uppajjatīti 2- vaccha na upetīti
vadesi . tenahi bho gotama na uppajjatīti iti puṭṭho samāno
na uppajjatīti kho vaccha na upetīti vadesi . tenahi bho gotama
uppajjati ca na ca uppajjatīti iti puṭṭho samāno uppajjati
ca na ca uppajjatīti kho vaccha na upetīti vadesi . tenahi bho
gotama neva uppajjati na na uppajjatīti iti puṭṭho samāno
neva uppajjati na na uppajjatīti kho vaccha na upetīti vadesi .
Etthāhaṃ bho gotama aññāṇamāpādiṃ ettha sammohamāpādiṃ .
Yāpi me esā bhoto gotamassa purimena kathāsallāpena ahu
@Footnote: 1 upapajjatītipi pāṭho. Ma. sabbattha upapajjatīti dissati.
@2 Ma. upapajjatīti kho vaccha.
Pasādamattā sāpi me etarahi antarahitāti.
[250] Alañhi te vaccha aññāṇāya alaṃ sammohāya gambhīro
hayaṃ 1- vaccha dhammo duddaso duranubodho santo paṇīto atakkāvacaro
nipuṇo paṇḍitavedaniyo so tayā dujjāno aññadiṭṭhikena
aññakkhantikena aññarucikena aññatthayogena 2- aññatthācariyakena
{250.1} tenahi vaccha taṃyevettha paṭipucchissāmi yathā te
khameyya tathā taṃ 3- byākareyyāsi taṃ kiṃ maññasi vaccha sace
te purato aggi jaleyya jāneyyāsi tvaṃ ayaṃ me purato
aggi jalatīti . sace me bho gotama purato aggi jaleyya
jāneyyāhaṃ ayaṃ me purato aggi jalatīti . sace pana taṃ
vaccha evaṃ puccheyya yo te ayaṃ purato aggi jalati ayaṃ aggi
kiṃ paṭicca jalatīti evaṃ puṭṭho tvaṃ vaccha kinti byākareyyāsīti .
Sace maṃ bho gotama evaṃ puccheyya yo te ayaṃ purato aggi
jalati ayaṃ aggi kiṃ paṭicca jalatīti evaṃ puṭṭho ahaṃ bho
gotama evaṃ byākareyyaṃ yo me purato aggi jalati ayaṃ aggi
tiṇakaṭṭhupādānaṃ paṭicca jalatīti . sace 4- vaccha purato so aggi
nibbāyeyya jāneyyāsi tvaṃ ayaṃ me purato aggi nibbutoti .
Sace me bho gotama purato so aggi nibbāyeyya jāneyyāhaṃ
ayaṃ me purato aggi nibbutoti . sace pana taṃ vaccha evaṃ
puccheyya yo te ayaṃ purato aggi nibbuto so aggi ito
@Footnote: 1 Po. cāyaṃ. Ma. tathāyeva . 2 Ma. aññatrayogena aññatra ācariyakena.
@3 Ma. naṃ . 4 Yu. sace te vaccha.
Katamaṃ disaṃ gato puratthimaṃ 1- vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ
vāti evaṃ puṭṭho tvaṃ vaccha kinti byākareyyāsīti . na upeti
bho gotama yañhi so bho gotama aggi tiṇakaṭṭhupādānaṃ paṭicca
jalati 2- tassa ca pariyādānā aññassa ca anupahārā 3-
anāhāro nibbutotveva saṅkhyaṃ gacchatīti.
[251] Evameva kho vaccha yena rūpena tathāgataṃ paññāpayamāno
paññāpeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ
anabhāvaṅgataṃ 4- āyatiṃ anuppādadhammaṃ rūpasaṅkhāvimutto kho vaccha
tathāgato gambhīro appameyyo duppariyogāḷho . seyyathāpi
mahāsamuddo uppajjatīti 5- na upeti na uppajjatīti na upeti
uppajjati ca na ca uppajjatīti na upeti neva uppajjati na na
uppajjatīti na upeti.
{251.1} Yāya vedanāya tathāgataṃ paññāpayamāno
paññāpeyya sā vedanā tathāgatassa pahīnā ucchinnamūlā
tālāvatthukatā anabhāvaṅgatā 6- āyatiṃ anuppādadhammā
vedanāsaṅkhāvimutto 7- kho vaccha tathāgato gambhīro appameyyo
duppariyogāḷho . seyyathāpi mahāsamuddo uppajjatīti na
upeti na uppajjatīti na upeti uppajjati ca na ca uppajjatīti
na upeti neva uppajjati na na uppajjatīti na upeti.
{251.2} Yāya saññāya tathāgataṃ paññāpayamāno
paññāpeyya sā saññā tathāgatassa
@Footnote: 1 Ma. puratthimaṃ vā dakkhiṇaṃ vā pacchimaṃ vā uttaraṃ vāti . 2 Yu. ajalīti dissati.
@3 Po. anupādānā . 5 Po. upapajjatīti sabbattha dissati.
@4-6 Po. ...kataṃ ...katā. 7 Ma. vedanāsaṅkhyavimutto.
Pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ
anuppādadhammā saññāsaṅkhāvimutto 1- kho vaccha tathāgato
gambhīro appameyyo duppariyogāḷho . seyyathāpi mahāsamuddo
uppajjatīti na upeti na uppajjatīti na upeti uppajjati ca na ca
uppajjatīti na upeti neva uppajjati na na uppajjatīti na upeti.
{251.3} Yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya
te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā
anabhāvaṅgatā āyatiṃ anuppādadhammā saṅkhārasaṅkhāvimutto kho
vaccha tathāgato gambhīro appameyyo duppariyogāḷho . seyyathāpi
mahāsamuddo uppajjatīti na upeti na uppajjatīti na upeti
uppajjatīti ca na ca uppajjatīti na upeti neva uppajjati na na
uppajjatīti na upeti.
{251.4} Yena viññāṇena tathāgataṃ paññāpayamāno paññāpeyya
taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ
āyatiṃ anuppādadhammaṃ viññāṇasaṅkhāvimutto kho vaccha tathāgato
gambhīro appameyyo duppariyogāḷho . seyyathāpi mahāsamuddo
uppajjatīti na upeti na uppajjatīti na upeti uppajjati ca na ca
uppajjatīti na upeti neva uppajjati na na uppajjatīti na upetīti 2-.
[252] Evaṃ vutte vacchagotto paribbājako bhagavantaṃ
etadavoca seyyathāpi bho gotama gāmassa vā nigamassa vā
@Footnote: 1 Ma. ...saṅkhYu... . 2 Ma. itisaddo natthi.
Avidūre mahāsālarukkho tassa aniccatā sākhāpalāsaṃ 1- palujjeyya
tacapappaṭikā palujjeyyuṃ pheggu 2- palujjeyya so aparena samayena
apagatasākhāpalāso apagatatacapappaṭiko apagataphegguko suddhe 3- sāre
patiṭṭhito evameva bhoto gotamassa pāvacanaṃ apagatasākhāpalāsaṃ
apagatatacapappaṭikaṃ apagatapheggukaṃ suddhe 4- sāre patiṭṭhitaṃ abhikkantaṃ
bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ
vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷahassa vā maggaṃ
ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto
rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo
pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca
bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṅgatanti.
Aggivacchagottasuttaṃ niṭṭhitaṃ dutiyaṃ.
------------
@Footnote: 1 Ma. sākhāpalāsā palujjeyyuṃ. 2 Ma. pheggū palujjeyyuṃ. 3 Yu. suddho assa.
@4 Ma. Yu. suddhanti dissati.
The Pali Tipitaka in Roman Character Volume 13 page 240-249.
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=244&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=244&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=244&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=244&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=244
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3661
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3661
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]