ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [575]  Tena  samayena buddho bhagavā cetiyesu cārikaṃ caramāno yena
bhaddavatikā   tena   pāyāsi   .   addasaṃsu  kho  gopālakā  pasupālakā
kasakā  1-  pathāvino  bhagavantaṃ  durato  va  āgacchantaṃ  disvāna  bhagavantaṃ
etadavocuṃ   mā   kho   bhante   bhagavā  ambatitthaṃ  agamāsi  ambatitthe
bhante   jaṭilassa   assame   nāgo   paṭivasati   iddhimā  āsīviso  2-
ghoraviso  so  bhagavantaṃ  mā  viheṭhesīti  .  evaṃ  vutte  bhagavā  tuṇhī
ahosi   .  dutiyampi  kho  .pe.  tatiyampi   kho  gopālakā  pasupālakā
kasakā   3-   pathāvino   bhagavantaṃ  etadavocuṃ  mā  kho  bhante  bhagavā
ambatitthaṃ    agamāsi   ambatitthe   bhante   jaṭilassa   assame   nāgo
paṭivasati  iddhimā  āsīviso  4-  ghoraviso  so bhagavantaṃ mā viheṭhesīti.
Tatiyampi kho bhagavā tuṇhī ahosi.
     {575.1}   Athakho   bhagavā   anupubbena  cārikaṃ  caramāno  yena
bhaddavatikā   tadavasari   .   tatra   sudaṃ  bhagavā  bhaddavatikāyaṃ  viharati .
Athakho   āyasmā   sāgato   yena   ambatitthaṃ   5-  jaṭilassa  assamo
tenupasaṅkami     upasaṅkamitvā    agyāgāraṃ    pavisitvā    tiṇasanthārakaṃ
paññāpetvānisīdi    6-   pallaṅkaṃ   ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya
parimukhaṃ  satiṃ  upaṭṭhapetvā  .  addasā  kho  so nāgo āyasmantaṃ sāgataṃ
@Footnote: 1-3 Ma. kassakā .  2-4 Ma. āsiviso .  5 Ma. ambatitthassa. Sī. Yu.
@ambatitthakassa .  6 Ma. paññapetvā.

--------------------------------------------------------------------------------------------- page383.

Paviṭṭhaṃ disvāna dukkhī 1- dummano padhūpāsi 2- . Āyasmāpi sāgato padhūpāsi 2- . athakho so nāgo makkhaṃ asahamāno pajjali . Āyasmāpi sāgato tejodhātuṃ samāpajjitvā pajjali . athakho āyasmā sāgato tassa nāgassa tejasā tejaṃ pariyādayitvā 3- yena bhaddavatikā tenupasaṅkami . athakho bhagavā bhaddavatikāyaṃ yathābhirantaṃ viharitvā yena kosambī tena cārikaṃ pakkāmi . Assosuṃ kho kosambikā upāsakā ayyo kira sāgato ambatitthakena nāgena saddhiṃ saṅgāmesīti. {575.2} Athakho bhagavā anupubbena cārikaṃ caramāno yena kosambī tadavasari . athakho kosambikā upāsakā bhagavato paccuggamanaṃ karitvā yenāyasmā sāgato tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ sāgataṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho kosambikā upāsakā āyasmantaṃ sāgataṃ etadavocuṃ kiṃ bhante ayyānaṃ dullabhañca manāpañca kiṃ paṭiyādemāti . Evaṃ vutte chabbaggiyā bhikkhū kosambike upāsake etadavocuṃ atthāvuso kāpotikā nāma pasannā bhikkhūnaṃ dullabhā ca manāpā ca taṃ paṭiyādethāti . athakho kosambikā upāsakā ghare ghare kāpotikaṃ pasannaṃ paṭiyādetvā 4- āyasmantaṃ sāgataṃ piṇḍāya carantaṃ 5- disvāna āyasmantaṃ sāgataṃ etadavocuṃ pivatu bhante ayyo sāgato kāpotikaṃ pasannaṃ @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. padhūpāyi . 3 Ma. pariyādiyitvā . 4 ito paraṃ @addasaṃsūti pāṭhena bhavitabbaṃ . 5 Ma. Yu. paviṭṭhaṃ.

--------------------------------------------------------------------------------------------- page384.

Pivatu bhante ayyo sāgato kāpotikaṃ pasannanti . athakho āyasmā sāgato ghare ghare kāpotikaṃ pasannaṃ pivitvā nagaramhā nikkhamanto nagaradvāre paripati. {575.3} Athakho bhagavā sambahulehi bhikkhūhi saddhiṃ nagaramhā nikkhamanto addasa āyasmantaṃ sāgataṃ nagaradvāre paripatitaṃ disvāna bhikkhū āmantesi gaṇhatha bhikkhave sāgatanti . Evaṃ bhanteti kho te bhikkhū bhagavato paṭissuṇitvā āyasmantaṃ sāgataṃ ārāmaṃ netvā yena bhagavā tena sīsaṃ katvā nipātesuṃ . Athakho āyasmā sāgato parivattitvā yena bhagavā tena pāde katvā seyyaṃ kappesi . athakho bhagavā bhikkhū āmantesi nanu bhikkhave sāgato tathāgate sagāravo ahosi sappatissoti . evaṃ bhante . Api nu kho bhikkhave sāgato etarahi tathāgate sagāravo sappatissoti . no hetaṃ bhante . nanu bhikkhave sāgato ambatitthakena nāgena saṅgāmesīti . evaṃ bhante . api nu kho bhikkhave sāgato etarahi pahoti deḍḍubhenapi 1- saddhiṃ saṅgāmetunti . no hetaṃ bhante . api nu kho bhikkhave taṃ pātabbaṃ yaṃ pivitvā visaññī assāti . no hetaṃ bhante . Ananucchavikaṃ bhikkhave sāgatassa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma bhikkhave sāgato majjaṃ pivissati netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. @Footnote: 1 Ma. Yu. nāgena.

--------------------------------------------------------------------------------------------- page385.

Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {575.4} surāmerayapāne pācittiyanti. [576] Surā nāma piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttā . merayo nāma pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyutto . piveyyāti 1- antamaso kusaggenapi pivati āpatti pācittiyassa. [577] Majje majjasaññī pivati āpatti pācittiyassa . Majje vematiko pivati āpatti pācittiyassa . majje amajjasaññī pivati āpatti pācittiyassa . amajje majjasaññī āpatti dukkaṭassa . amajje vematiko āpatti dukkaṭassa . amajje amajjasaññī anāpatti. [578] Anāpatti amajjañca hoti majjavaṇṇaṃ majjagandhaṃ majjarasaṃ taṃ pivati sūpasaṃpāke maṃsasaṃpāke telasaṃpāke āmalakaphāṇite amajjaṃ ariṭṭhaṃ pivati ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. -------- @Footnote: 1 ayaṃ pāṭho vicāretabbo mātikāyaṃ anāgatattā.

--------------------------------------------------------------------------------------------- page386.

Dutiyasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 382-386. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=575&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=575&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=575&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=575&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=575              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9504              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9504              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :