ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [738]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
bhikkhu    aciravatiyā    nadiyā    nhāyati   .   aññataropi   brāhmaṇo
pañcasatānaṃ   thavikaṃ  thale  nikkhipitvā  aciravatiyā  nadiyā  nhāyitvā  1-
vissaritvā   agamāsi   .   athakho   so   bhikkhu   tassāyaṃ  brāhmaṇassa
thavikā  mā  [2]-  nassīti  aggahesi  .  athakho  so brāhmaṇo saritvā
turito   ādhāvitvā   taṃ   bhikkhuṃ   etadavoca   api   me   bho  thavikaṃ
passeyyāsīti. Handa brāhmaṇāti adāsi.
     {738.1}   Athakho  tassa  brāhmaṇassa  etadahosi  kena  nu  kho
ahaṃ   upāyena   imassa  bhikkhuno  puṇṇapattaṃ  na  dadeyyanti  .  na  me
bho   pañcasatāni   sahassaṃ   meti   palibuddhitvā   muñci  .  athakho  so
bhikkhu  ārāmaṃ  gantvā  bhikkhūnaṃ  etamatthaṃ  ārocesi  .  ye  te bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
bhikkhu  ratanaṃ  uggahessatīti  .pe.  saccaṃ  kira tvaṃ bhikkhu ratanaṃ uggahesīti.
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa
ratanaṃ    uggahessasi   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya
pasannānaṃ    vā    bhiyyobhāvāya    .pe.    evañca   pana   bhikkhave
@Footnote: 1 Ma. Yu. nhāyanto .  2 Ma. idha.

--------------------------------------------------------------------------------------------- page489.

Imaṃ sikkhāpadaṃ uddiseyyātha {738.2} yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā uggaṇheyya vā uggaṇhāpeyya vā pācittiyanti. {738.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [739] Tena kho pana samayena sāvatthiyā ussavo hoti. Manussā alaṅkatapaṭiyattā uyyānaṃ gacchanti . visākhāpi migāramātā alaṅkatapaṭiyattā uyyānaṃ gamissāmīti gāmato nikkhamitvā kyāhaṃ karissāmi uyyānaṃ gantvā yannūnāhaṃ bhagavantaṃ payirupāseyyanti ābharaṇaṃ omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā dāsiyā adāsi handa je imaṃ bhaṇḍikaṃ gaṇhāhīti . athakho visākhā migāramātā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. {739.1} Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . Athakho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho sā dāsī taṃ bhaṇḍikaṃ vissaritvā agamāsi . bhikkhū passitvā bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave uggahetvā nikkhipathāti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave ratanaṃ vā ratanasammataṃ vā ajjhārāme uggahetvā vā uggahāpetvā vā nikkhipituṃ yassa

--------------------------------------------------------------------------------------------- page490.

Bhavissati so harissatīti . evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {739.2} yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā uggaṇheyya vā uggaṇhāpeyya vā pācittiyanti. {739.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [740] Tena kho pana samayena kāsīsu janapadesu 1- anāthapiṇḍikassa gahapatissa kammantagāmo hoti . tena ca gahapatinā antevāsī āṇatto hoti sace bhaddantā āgacchanti bhattaṃ kareyyāsīti . Tena kho pana samayena sambahulā bhikkhū kāsīsu janapadesu cārikaṃ caramānā yena anāthapiṇḍikassa gahapatissa kammantagāmo tenupasaṅkamiṃsu . addasā kho so puriso te bhikkhū dūrato va āgacchante disvāna yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū abhivādetvā etadavoca adhivāsentu bhante ayyā svātanāya gahapatino bhattanti . adhivāsesuṃ kho te bhikkhū tuṇhībhāvena . athakho so puriso tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kālaṃ ārocāpetvā aṅgulimuddikaṃ omuñcitvā te bhikkhū bhattena parivisitvā ayyā bhuñjitvā gacchantu ahaṃpi kammantaṃ gamissāmīti aṅgulimuddikaṃ vissaritvā agamāsi . bhikkhū passitvā sace mayaṃ gamissāma nassissatāyaṃ aṅgulimuddikāti tattheva acchiṃsu . athakho so puriso kammantā āgacchanto te bhikkhū passitvā etadavoca kissa bhante ayyā @Footnote: 1 Ma. janapade. evamuparipi.

--------------------------------------------------------------------------------------------- page491.

Idheva acchantīti . athakho te bhikkhū tassa purisassa etamatthaṃ ārocetvā sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipituṃ yassa bhavissati so harissatīti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {740.1} yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā pācittiyaṃ . ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṃ yassa bhavissati so harissatīti. Ayaṃ tattha sāmīcīti. [741] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . ratanaṃ nāma muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ etaṃ ratanaṃ nāma 1- . ratanasammataṃ nāma yaṃ manussānaṃ upabhogaparibhogaṃ etaṃ ratanasammataṃ nāma . aññatra ajjhārāmā vā ajjhāvasathā vāti ṭhapetvā ajjhārāmaṃ ajjhāvasathaṃ . ajjhārāmo nāma parikkhittassa ārāmassa antoārāmo aparikkhittassa upacāro . ajjhāvasatho nāma parikkhittassa āvasathassa @Footnote: 1 Ma. etaṃ ratanaṃ nāmāti idaṃ pāṭhattayaṃ natthi.

--------------------------------------------------------------------------------------------- page492.

Antoāvasatho aparikkhittassa upacāro . uggaṇheyyāti ayaṃ gaṇhāti āpatti pācittiyassa . uggaṇhāpeyyāti aññaṃ gaṇhāpeti āpatti pācittiyassa. [742] Ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbanti rūpena vā nimittena vā saññāṇaṃ katvā nikkhipitvā ācikkhitabbaṃ yassa bhaṇḍaṃ naṭṭhaṃ so āgacchatūti . sace tattha āgacchati so vattabbo āvuso kīdisante bhaṇḍanti . sace rūpena vā nimittena vā sampādeti dātabbaṃ . no ce sampādeti vicināhi āvusoti vattabbo . tamhā āvāsā pakkamantena ye tattha honti bhikkhū paṭirūpā tesaṃ hatthe nikkhipitvā pakkamitabbaṃ . no ce honti bhikkhū paṭirūpā ye tattha honti gahapatikā paṭirūpā tesaṃ hatthe nikkhipitvā pakkamitabbaṃ. Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā. [743] Anāpatti ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipati yassa bhavissati so harissatīti ratanasammataṃ vissāsaṃ gaṇhāti tāvakālikaṃ gaṇhāti paṃsukūlasaññissa ummattakassa ādikammikassāti. Dutiyasikkhāpadaṃ niṭṭhitaṃ. ---------

--------------------------------------------------------------------------------------------- page493.

Tatiyasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 488-493. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=738&items=6&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=738&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=738&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=738&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=738              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10156              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10156              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :