ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [202]   Asappurisañca   vo   bhikkhave   desessāmi  asappurisena
asappurisatarañca    sappurisañca    sappurisena   sappurisatarañca   taṃ   suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū
bhagavato   paccassosuṃ   .   bhagavā   etadavoca   katamo   ca   bhikkhave
asappuriso   idha   bhikkhave   ekacco   assaddho  hoti  ahiriko  hoti
anottappī    hoti    appassuto    hoti    kusīto   hoti   muṭṭhassati
hoti duppañño hoti ayaṃ vuccati bhikkhave asappuriso.
     {202.1} Katamo ca bhikkhave asappurisena asappurisataro idha bhikkhave ekacco
attanā  ca  assaddho  hoti  parañca  assaddhiye 1- samādapeti attanā ca
@Footnote: 1 Yu. asaddhāya.
Ahiriko   hoti   parañca  ahirikatāya  samādapeti  attanā  ca  anottappī
hoti    parañca    anottappe   samādapeti   attanā   ca   appassuto
hoti   parañca   appassute   samādapeti   attanā   ca   kusīto   hoti
parañca   kosajje   samādapeti   attanā   ca   muṭṭhassati  hoti  parañca
muṭṭhasacce    samādapeti    attanā    ca    duppañño   hoti   parañca
duppaññatāya     samādapeti    ayaṃ    vuccati    bhikkhave    asappurisena
asappurisataro.
     {202.2}  Katamo  ca bhikkhave sappuriso idha bhikkhave ekacco saddho
hoti   hirimā   hoti   ottappī   hoti  bahussuto  hoti  āraddhaviriyo
hoti satimā hoti paññavā hoti ayaṃ vuccati bhikkhave sappuriso.
     {202.3}   Katamo   ca   bhikkhave   sappurisena  sappurisataro  idha
bhikkhave    ekacco    attanā    ca   saddhāsampanno   hoti   parañca
saddhāsampadāya   samādapeti  attanā  ca  hirimā  hoti  parañca  hirimatāya
samādapeti   attanā  ca  ottappī  hoti  parañca  ottappe  samādapeti
attanā   ca   bahussuto   hoti  parañca  bāhusacce  samādapeti  attanā
ca   āraddhaviriyo   hoti   parañca  viriyārambhe  samādapeti  attanā  ca
upaṭṭhitassati    hoti   parañca   satipaṭṭhāne   samādapeti   attanā   ca
paññāsampanno    hoti    parañca    paññāsampadāya    samādapeti   ayaṃ
vuccati bhikkhave sappurisena sappurisataroti.



             The Pali Tipitaka in Roman Character Volume 21 page 298-299. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=202&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=202&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=202&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=202&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=202              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10057              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10057              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :