Dutiyavaggo dutiyo
[198] Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto
evaṃ niraye katamehi dasahi pāṇātipātī hoti adinnādāyī hoti
kāmesu micchācārī hoti musāvādī hoti pisuṇavāco hoti pharusavāco
hoti samphappalāpī 3- hoti abhijjhālu hoti byāpannacitto hoti
micchādiṭṭhiko hoti imehi kho bhikkhave dasahi dhammehi
@Footnote: 1 dhammacariyāsamacariyātipi pāṭho. 2 Po. Ma. Yu. karajakāyavaggo. 3 Po. samphappalāpo.
Samannāgato yathābhataṃ nikkhitto evaṃ niraye . dasahi bhikkhave dhammehi
samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi dasahi pāṇātipātā
paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā
paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti
pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu
hoti abyāpannacitto hoti sammādiṭṭhiko hoti imehi kho bhikkhave
dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
[199] Vīsatiyā bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto
evaṃ niraye katamehi vīsatiyā attanā ca pāṇātipātī hoti parañca
pāṇātipāte samādapeti attanā ca adinnādāyī hoti parañca
adinnādāne samādapeti attanā ca kāmesu micchācārī hoti parañca
kāmesu micchācāre samādapeti attanā ca musāvādī hoti parañca
musāvāde samādapeti attanā ca pisuṇavāco hoti parañca pisuṇāya
vācāya samādapeti attanā ca pharusavāco hoti parañca pharusāya
vācāya samādapeti attanā ca samphappalāpī hoti parañca
samphappalāpe samādapeti attanā ca abhijjhālu hoti parañca
abhijjhāya samādapeti attanā ca byāpannacitto hoti parañca
byāpāde samādapeti attanā ca micchādiṭṭhiko hoti parañca
micchādiṭṭhiyā samādapeti imehi kho bhikkhave vīsatiyā
Dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
{199.1} Vīsatiyā bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto
evaṃ sagge katamehi vīsatiyā attanā ca pāṇātipātā paṭivirato hoti
parañca pāṇātipātā veramaṇiyā samādapeti attanā ca adinnādānā
paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti attanā
ca kāmesu micchācārā paṭivirato hoti parañca kāmesu micchācārā
veramaṇiyā samādapeti attanā ca musāvādā paṭivirato hoti parañca
musāvādā veramaṇiyā samādapeti attanā ca pisuṇāya vācāya
paṭivirato hoti parañca pisuṇāya vācāya veramaṇiyā samādapeti
attanā ca pharusāya vācāya paṭivirato hoti parañca pharusāya
vācāya veramaṇiyā samādapeti attanā ca samphappalāpā paṭivirato
hoti parañca samphappalāpā veramaṇiyā samādapeti attanā ca
anabhijjhālu hoti parañca anabhijjhāya samādapeti attanā
ca abyāpannacitto hoti parañca abyāpāde samādapeti
attanā ca sammādiṭṭhiko hoti parañca sammādiṭṭhiyā samādapeti
imehi kho bhikkhave vīsatiyā dhammehi samannāgato yathābhataṃ nikkhitto
evaṃ saggeti.
[200] Tiṃsāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto
evaṃ niraye katamehi tiṃsāya attanā ca pāṇātipātī hoti parañca
pāṇātipāte samādapeti pāṇātipāte ca samanuñño hoti
Attanā ca adinnādāyī hoti parañca adinnādāne samādapeti
adinnādāne ca samanuñño hoti attanā ca kāmesu micchācārī
hoti parañca kāmesu micchācāre samādapeti kāmesu micchācāre
ca samanuñño hoti attanā ca musāvādī hoti parañca musāvāde
samādapeti musāvāde ca samanuñño hoti attanā ca pisuṇavāco
hoti parañca pisuṇāya vācāya samādapeti pisuṇāya ca vācāya
samanuñño hoti attanā ca pharusavāco hoti parañca pharusāya
vācāya samādapeti pharusāya ca vācāya samanuñño hoti attanā
ca samphappalāpī hoti parañca samphappalāpe samādapeti samphappalāpe
ca samanuñño hoti attanā ca abhijjhālu hoti parañca abhijjhāya
samādapeti abhijjhāya ca samanuñño hoti attanā ca byāpannacitto
hoti parañca byāpāde samādapeti byāpāde ca samanuñño hoti
attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā ca samādapeti
micchādiṭṭhiyā ca samanuñño hoti imehi kho bhikkhave tiṃsāya dhammehi
samannāgato yathābhataṃ nikkhitto evaṃ niraye.
{200.1} Tiṃsāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto
evaṃ sagge katamehi tiṃsāya attanā ca pāṇātipātā paṭivirato
hoti parañca pāṇātipātā veramaṇiyā samādapeti pāṇātipātā
veramaṇiyā ca samanuñño hoti attanā ca adinnādānā paṭivirato
hoti parañca adinnādānā veramaṇiyā samādapeti adinnādānā
Veramaṇiyā ca samanuñño hoti attanā ca kāmesu micchācārā
paṭivirato hoti parañca kāmesu micchācārā veramaṇiyā samādapeti
kāmesu micchācārā veramaṇiyā ca samanuñño hoti attanā ca
musāvādā paṭivirato hoti parañca musāvādā veramaṇiyā ca samādapeti
musāvādā veramaṇiyā ca samanuñño hoti attanā ca pisuṇāya
vācāya paṭivirato hoti parañca pisuṇāya vācāya veramaṇiyā samādapeti
pisuṇāya vācāya veramaṇiyā ca samanuñño hoti attanā ca pharusāya
vācāya paṭivirato hoti parañca pharusāya vācāya veramaṇiyā samādapeti
pharusāya ca vācāya veramaṇiyā samanuñño hoti attanā ca samphappalāpā
paṭivirato hoti parañca samphappalāpā veramaṇiyā samādapeti
samphappalāpā veramaṇiyā ca samanuñño hoti attanā ca anabhijjhālu
hoti parañca anabhijjhāya samādapeti anabhijjhāya ca samanuñño
hoti attanā ca abyāpannacitto hoti parañca abyāpāde
samādapeti abyāpāde ca samanuñño hoti attanā ca sammādiṭṭhiko
hoti parañca sammādiṭṭhiyā samādapeti sammādiṭṭhiyā
ca samanuñño hoti imehi kho bhikkhave tiṃsāya dhammehi samannāgato
yathābhataṃ nikkhitto evaṃ saggeti.
[201] Cattāḷīsāya 1- bhikkhave dhammehi samannāgato yathābhataṃ
nikkhitto evaṃ niraye katamehi cattāḷīsāya attanā ca pāṇātipātī
hoti parañca pāṇātipāte samādapeti pāṇātipāte ca samanuñño
@Footnote: 1 Yu. cattālīsāya.
Hoti pāṇātipātassa ca vaṇṇaṃ bhāsati attanā ca adinnādāyī
hoti parañca adinnādāne samādapeti adinnādāne ca samanuñño
hoti adinnādānassa ca vaṇṇaṃ bhāsati attanā ca kāmesu
micchācārī hoti parañca kāmesu micchācāre samādapeti kāmesu
micchācāre ca samanuñño hoti kāmesu micchācārassa ca vaṇṇaṃ
bhāsati attanā ca musāvādī hoti parañca musāvāde samādapeti
musāvāde ca samanuñño hoti musāvādassa ca vaṇṇaṃ bhāsati
attanā ca pisuṇavāco hoti parañca pisuṇāya vācāya samādapeti
pisuṇāya ca vācāya samanuñño hoti pisuṇāya ca vācāya vaṇṇaṃ
bhāsati attanā ca pharusavāco hoti parañca pharusāya vācāya
samādapeti pharusāya ca vācāya samanuñño hoti pharusāya ca
vācāya vaṇṇaṃ bhāsati attanā ca samphappalāpī hoti parañca
samphappalāpe samādapeti samphappalāpe ca samanuñño hoti
samphappalāpassa ca vaṇṇaṃ bhāsati attanā ca abhijjhālu hoti
parañca abhijjhāya samādapeti abhijjhāya ca samanuñño hoti
abhijjhāya ca vaṇṇaṃ bhāsati attanā ca byāpannacitto hoti
parañca byāpāde samādapeti byāpāde ca samanuñño hoti
byāpādassa ca vaṇṇaṃ bhāsati attanā ca micchādiṭṭhi 1- hoti
parañca micchādiṭṭhiyā samādapeti micchādiṭṭhiyā ca samanuñño hoti
micchādiṭṭhiyā ca vaṇṇaṃ bhāsati imehi kho bhikkhave cattāḷīsāya dhammehi
@Footnote: 1 Ma. Yu. micchādiṭṭhiko hoti.
Samannāgato yathābhataṃ nikkhitto evaṃ niraye.
{201.1} Cattāḷīsāya bhikkhave dhammehi samannāgato yathābhataṃ
nikkhitto evaṃ sagge katamehi cattāḷīsāya attanā ca pāṇātipātā
veramaṇiyā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti
pāṇātipātā veramaṇiyā ca samanuñño hoti pāṇātipātā veramaṇiyā
ca vaṇṇaṃ bhāsati attanā ca adinnādānā paṭivirato hoti parañca
adinnādānā veramaṇiyā samādapeti adinnādānā veramaṇiyā ca
samanuñño hoti adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati attanā
ca kāmesu micchācārā paṭivirato hoti parañca kāmesu micchācārā
veramaṇiyā samādapeti kāmesu micchācārā veramaṇiyā ca samanuñño
hoti kāmesu micchācārā veramaṇiyā ca vaṇṇaṃ bhāsati attanā ca
musāvādā paṭivirato hoti parañca musāvādā veramaṇiyā samādapeti
musāvādā veramaṇiyā ca samanuñño hoti musāvādā veramaṇiyā
ca vaṇṇaṃ bhāsati attanā ca pisuṇāya vācāya paṭivirato hoti
parañca pisuṇāya vācāya veramaṇiyā samādapeti pisuṇāya vācāya
veramaṇiyā ca samanuñño hoti pisuṇāya vācāya veramaṇiyā ca vaṇṇaṃ
bhāsati attanā ca pharusāya vācāya paṭivirato hoti parañca
pharusāya vācāya veramaṇiyā samādapeti pharusāya vācāya veramaṇiyā
ca samanuñño hoti pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati
attanā ca samphappalāpā paṭivirato hoti parañca samphappalāpā
Veramaṇiyā ca samādapeti samphappalāpā veramaṇiyā ca samanuñño
hoti samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati attanā ca
anabhijjhālu hoti parañca anabhijjhāya samādapeti anabhijjhāya
ca samanuñño hoti anabhijjhāya ca vaṇṇaṃ bhāsati attanā ca
abyāpannacitto hoti parañca abyāpāde samādapeti abyāpāde
ca samanuñño hoti abyāpādassa ca vaṇṇaṃ bhāsati attanā
ca sammādiṭṭhiko hoti parañca sammādiṭṭhiyā samādapeti sammādiṭṭhiyā
ca samanuñño hoti sammādiṭṭhiyā ca vaṇṇaṃ bhāsati imehi kho bhikkhave
cattāḷīsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
[202] Dasahi bhikkhave dhammehi samannāgato khataṃ upahataṃ attānaṃ
pariharati ... akkhataṃ anupahataṃ attānaṃ pariharati ... Vīsatiyā bhikkhave ...
Tiṃsāya bhikkhave ... cattāḷīsāya bhikkhave dhammehi samannāgato khataṃ
upahataṃ attānaṃ pariharati ... akkhataṃ anupahataṃ attānaṃ pariharati .pe.
Imehi kho bhikkhave cattāḷīsāya dhammehi samannāgato akkhataṃ anupahataṃ
attānaṃ pariharatīti.
Dutiyavaggo dutiyo.
----------
The Pali Tipitaka in Roman Character Volume 24 page 325-332.
http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=198&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=198&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=198&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=24&item=198&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=24&i=198
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8550
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8550
Contents of The Tipitaka Volume 24
http://84000.org/tipitaka/read/?index_24
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com