[389] |389.794| 5 Rūpaṃ disvā sati muṭṭhā piyanimittaṃ manasikaroto
sārattacitto vedeti tañca ajjhosa tiṭṭhati.
|389.795| Tassa vaḍḍhanti vedanā anekā rūpasambhavā
abhijjhā ca vihesā ca cittamassūpahaññati
evamācinato dukkhaṃ ārā nibbāna vuccati.
|389.796| Saddaṃ sutvā sati muṭṭhā piyanimittaṃ manasikaroto
sārattacitto vedeti tañca ajjhosa tiṭṭhati.
|389.797| Tassa vaḍḍhanti vedanā anekā saddasambhavā
abhijjhā ca vihesā ca cittamassūpahaññati
evamācinato dukkhaṃ ārā nibbāna vuccati.
|389.798| Gandhaṃ ghatvā sati muṭṭhā piyanimittaṃ manasikaroto
sārattacitto vedeti tañca ajjhosa tiṭṭhati.
|389.799| Tassa vaḍḍhanti vedanā anekā gandhasambhavā
abhijjhā ca vihesā ca cittamassūpahaññati
evamācinato dukkhaṃ ārā nibbāna vuccati.
|389.800| Rasaṃ bhotvā sati muṭṭhā piyanimittaṃ manasikaroto
sārattacitto vedeti tañca ajjhosa tiṭṭhati.
|389.801| Tassa vaḍḍhanti vedanā anekā rasasambhavā
abhijjhā ca vihesā ca cittamassūpahaññati
evamācinato dukkhaṃ ārā nibbāna vuccati.
|389.802| Phassaṃ phussa sati muṭṭhā piyanimittaṃ manasikaroto
sārattacitto vedeti tañca ajjhosa tiṭṭhati.
|389.803| Tassa vaḍḍhanti vedanā anekā phassasambhavā
abhijjhā ca vihesā ca cittamassūpahaññati
evamācinato dukkhaṃ ārā nibbāna vuccati.
|389.804| Dhammaṃ ñatvā sati muṭṭhā piyanimittaṃ manasikaroto
sārattacitto vedeti tañca ajjhosa tiṭṭhati.
|389.805| Tassa vaḍḍhanti vedanā anekā dhammasambhavā
abhijjhā ca vihesā ca cittamassūpahaññati
evamācinato dukkhaṃ ārā nibbāna vuccati.
|389.806| Na so rajjati rūpesu rūpaṃ disvā patissato
virattacitto vedeti tañca nājjhosa 1- tiṭṭhati.
|389.807| Yathāssa passato rūpaṃ sevato vāpi vedanaṃ
khiyyati nopaciyyati evaṃ so caratī sato
evaṃ apacinato dukkhaṃ santike nibbāna vuccati.
|389.808| Na so rajjati saddesu saddaṃ sutvā patissato
virattacitto vedeti tañca nājjhosa tiṭṭhati.
|389.809| Yathāssa suṇato saddaṃ sevato vāpi vedanaṃ
khiyyati nopaciyyati evaṃ so caratī sato
evaṃ apacinato dukkhaṃ santike nibbāna vuccati.
|389.810| Na so rajjati gandhesu gandhaṃ ghatvā patissato
virattacitto vedeti tañca nājjhosa tiṭṭhati.
|389.811| Yathāssa ghāyato gandhaṃ sevato vāpi vedanaṃ
khiyyati nopaciyyati evaṃ so caratī sato
evaṃ apacinato dukkhaṃ santike nibbāna vuccati.
@Footnote: 1 Yu. najjhosa .pe..
|389.812| Na so rajjati rasesu rasaṃ bhotvā patissato
virattacitto vedeti tañca nājjhosa tiṭṭhati.
|389.813| Yathāssa sāyato rasaṃ sevato vāpi vedanaṃ
khiyyati nopaciyyati evaṃ so caratī sato
evaṃ apacinato dukkhaṃ santike nibbāna vuccati.
|389.814| Na so rajjati phassesu phassaṃ phussa patissato
virattacitto vedeti tañca nājjhosa tiṭṭhati.
|389.815| Yathāssa phusato phassaṃ sevato vāpi vedanaṃ
khiyyati nopaciyyati evaṃ so caratī sato
evaṃ apacinato dukkhaṃ santike nibbāna vuccati.
|389.816| Na so rajjati dhammesu dhammaṃ ñatvā patissato
virattacitto vedeti tañca nājjhosa tiṭṭhati.
|389.817| Yathāssa vijānato dhammaṃ sevato vāpi vedanaṃ
khiyyati nopaciyyati evaṃ so caratī sato
evaṃ apacinato dukkhaṃ santike nibbāna vuccati.
Māluṅkayaputto thero.
The Pali Tipitaka in Roman Character Volume 26 page 380-383.
http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=389&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=389&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=389&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=26&item=389&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=26&i=389
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7618
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7618
Contents of The Tipitaka Volume 26
http://84000.org/tipitaka/read/?index_26
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com