Aṭṭhamaṃ upālittherāpadānaṃ (6)
[8] |8.438| Nagare haṃsavatiyā sujāto nāma brāhmaṇo
asītikoṭisannicayo 2- pahūtadhanadhaññavā.
|8.439| Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū
lakkhaṇe itihāse ca saddhamme pāramiṃ gato.
@Footnote: 1 Ma. abhāsayiṃ.. 2 Ma. Yu. asītikoṭinicayo.
|8.440| Paribbajā ekasikhā gotamā buddhasāvakā
carakā tāpasā ceva caranti mahiyā tadā.
|8.441| Tepi maṃ parivārenti brāhmaṇo vissuto iti
bahū janā maṃ pūjenti 1- nāhaṃ pūjemi kiñcinaṃ.
|8.442| Pūjārahaṃ na passāmi mānathaddho ahaṃ tadā
buddhoti vacanaṃ natthi tāva nuppajjate jino.
|8.443| Accayena ahorattaṃ padumuttaranāyako 2-
sabbaṃ tamaṃ vinodetvā loke uppajji cakkhumā.
|8.444| Vitthārike bahū jaññe puthubhūte ca sāsane
upāgami tadā buddho nagaraṃ haṃsasavhayaṃ.
|8.445| Pitu atthāya so buddho dhammaṃ desesi cakkhumā
tena kālena parisā samantā yojanaṃ tadā.
|8.446| Sammato manujānaṃ yo 3- sunando nāma tāpaso
yāvatā buddhaparisā pupphehicchādayi tadā.
|8.447| Catusaccaṃ pakāsento seṭṭhe ca pupphamaṇḍape
koṭisatasahassānaṃ dhammābhisamayo ahu.
|8.448| Sattarattindivaṃ buddho vassitvā dhammavuṭṭhiyā
aṭṭhame divase patte sunandaṃ kittayī jino.
|8.449| Devaloke manusse vā saṃsaranto ayaṃ bhave
sabbesaṃ pavaro hutvā bhavesu saṃsarissati.
@Footnote: 1 Ma. Yu. bahujjano maṃ pūjeti. 2 Ma. padumuttaranāmako. 3 Ma. Yu. so.
|8.450| Kappasatasahassamhi okkākakulasambhavo
gotamo nāma nāmena satthā loke bhavissati.
|8.451| Tassa dhammesu dāyādo oraso dhammanimmito
mantānīputto puṇṇoti hessati satthu sāvako.
|8.452| Evaṃ kittayi sambuddho sunandaṃ tāpasaṃ tadā
hāsayanto janaṃ sabbaṃ dassayanto sakaṃ balaṃ.
|8.453| Katañjalī namassanti sunandaṃ tāpasaṃ tadā 1-
buddhe kāraṃ karitvāna sodhesi gatimattano.
|8.454| Tattha me ahu saṅkappo sutvāna munino vacaṃ
ahaṃ 2- kāraṃ karissāmi yathā passāmi gotamaṃ.
|8.455| Evāhaṃ cintayitvāna kiriyaṃ cintayiṃ mamaṃ
kyāhaṃ kammaṃ ācarāmi puññakkhette anuttare.
|8.456| Ayañca pāṭhiko bhikkhu sabbapāṭhīna 3- sāsane
vinaye agganikkhitto taṃ ṭhānaṃ patthayiṃ 4- ahaṃ.
|8.457| Idaṃ me amitaṃ bhogaṃ akkhobhaṃ sāgarūpamaṃ
tena bhogena buddhassa ārāmaṃ māpaye ahaṃ.
|8.458| Sobhanaṃ nāma ārāmaṃ nagarassa puratthato
katvā 5- satasahassena saṅghārāmaṃ amāpayiṃ.
|8.459| Kūṭāgāre ca pāsāde maṇḍape hammiye guhā
caṅkame sukate katvā saṅghārāme 6- amāpayiṃ.
@Footnote: 1 Ma. janā. 2 Ma. ahampi kāraṃ kassāmi. 3 Ma. sabbapāṭhissa. Yu. sabbapāṭhikasāsane.
@4 Ma. Yu. patthaye. 5 Ma. kiṇitvā. 6 Ma. saṅghārāmaṃ.
|8.460| Jantāgharaṃ aggisālaṃ atho udakamāḷakaṃ
nhānagharaṃ māpayitvā bhikkhusaṅghassadāsahaṃ.
|8.461| Āsandiyo ca pīṭhake paribhoge ca bhājane
ārāmikañca bhesajjaṃ sabbametaṃ adāsahaṃ.
|8.462| Ārakkhaṃ paṭṭhapetvāna pākāraṃ kārayiṃ daḷhaṃ
mā naṃ koci viheṭhesi santacittāna tādinaṃ.
|8.463| Āvāse 1- satasahasse saṅghārāme 2- amāpayiṃ
vepullataṃ māpayitvā sambuddhaṃ upanāmayiṃ.
|8.464| Niṭṭhāpito mayārāmo sampaṭiccha tuvaṃ muni
niyyādessāmi taṃ 3- dhīra adhivāsehi cakkhuma.
|8.465| Padumuttaro lokavidū āhutīnaṃ paṭiggaho
mama saṅkappamaññāya adhivāsehi nāyako.
|8.466| Adhivāsanamaññāya sabbaññussa mahesino
bhojanaṃ paṭiyādetvā kālamārocayiṃ ahaṃ.
|8.467| Ārocitamhi kālamhi padumuttaranāyako
khīṇāsavasahassehi ārāmaṃ me upāgami.
|8.468| Nisinnakālamaññāya annapānena tappayiṃ
bhuttāvīkālamaññāya idaṃ vacanamabraviṃ.
|8.469| Kīto satasahassena tattakeneva kārito
sobhano nāma ārāmo sampaṭiccha tuvaṃ muni.
@Footnote: 1 Ma. satasahassenāvāsaṃ. 2 Yu. saṅghārāmaṃ. 3 Yu. te vīra. Ma. taṃ vīra.
|8.470| Iminā bhūmidānena cetanāpaṇidhīhi ca
bhave nibbattamānohaṃ labhāmi mama patthitaṃ.
|8.471| Paṭiggahetvā sambuddho saṅghārāmaṃ sumāpitaṃ
bhikkhusaṅghe nisīditvā idaṃ vacanamabravi.
|8.472| Yo so buddhassa pādāsi saṅghārāmaṃ sumāpitaṃ
tamahaṃ kittayissāmi suṇātha mama bhāsato.
|8.473| Hatthī assā rathā pattī senā ca caturaṅginī
parivārentimaṃ niccaṃ saṅghārāmassidaṃ phalaṃ.
|8.474| Saṭṭhī turiyasahassāni bheriyo samalaṅkatā
parivārentimaṃ niccaṃ saṅghārāmassidaṃ phalaṃ.
|8.475| Chaḷāsītisahassāni nāriyo samalaṅkatā
vicittavatthābharaṇā āmuttamaṇikuṇḍalā.
|8.476| Āḷāramukhā 1- hasulā susaññā tanumajjhimā
parivāressantimaṃ niccaṃ saṅghārāmassidaṃ phalaṃ.
|8.477| Tiṃsakappasahassāni devaloke ramissati
sahassakkhattuṃ devindo devarajjaṃ karissati.
|8.478| Devarājena pattabbaṃ sabbaṃ paṭilabhissati
anūnabhogo hutvāna devarajjaṃ karissati.
|8.479| Sahassakkhattuṃ cakkavatti rājā raṭṭhe bhavissati.
Paṭhabyā rajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ 2-.
@Footnote: 1 Ma. Yu. āḷārapamhā. 2 Po. Ma. Yu. asaṅkhiyaṃ.
|8.480| Kappasatasahassamhi okkākakulasambhavo
gotamo nāma gottena satthā loke bhavissati.
|8.481| Tassa dhammesu dāyādo oraso dhammanimmito
upāli nāma nāmena hessati satthu sāvako.
|8.482| Vinaye pāramiṃ patvā ṭhānāṭhāne ca kovido
jinasāsanaṃ dhārayanto viharissatināsavo.
|8.483| Sabbametaṃ abhiññāya gotamo sakyapuṅgavo
bhikkhusaṅghe nisīditvā etadagge ṭhapessati.
|8.484| Aparimeyyaṃ upādāya patthemi tava sāsanaṃ
so me attho anuppatto sabbasaṃyojanakkhayo.
|8.485| Yathā sūlāvuto poso rājadaṇḍena tajjito
sūle sātaṃ avindanto parimuttiṃva icchati.
|8.486| Tathevāhaṃ mahāvīra bhavadaṇḍena tajjito
kammasūlāvuto santo pipāsāvedanāṭṭhito.
|8.487| Bhave sātaṃ na vindāmi ḍayhanto tīhi aggihi
parimuttiṃ gavesāmi yathā ca rājadaṇḍato.
|8.488| Yathā visārado puriso visena paripīḷito
agadaṃ so gaveseyya visaghātāyupāyanaṃ 1- .
|8.489| Gavesamāno passeyya agadaṃ visaghātakaṃ
taṃ pivitvā sukhī assa visamhā parimuttiyā.
@Footnote: 1 Ma. visaghātāyupālanaṃ. Yu. .. pāyaso.
|8.490| Tathevāhaṃ mahāvīra yathā visagato 1- naro
sampīḷito avijjāya saddhammāgadamesahaṃ.
|8.491| Dhammāgadaṃ gavesanto addakkhiṃ sakyasāsanaṃ
aggasaccosathānantaṃ 2- sabbasallavinodanaṃ.
|8.492| Dhammosathaṃ pivitvāna visaṃ sabbaṃ samūhaniṃ
ajarāmaraṃ sītibhāvaṃ nibbānaṃ passayiṃ 3- ahaṃ.
|8.493| Yathā bhūtatajjito poso bhūtaggāhena pīḷito
bhūtavejjaṃ gaveseyya bhūtasmā parimuttiyā.
|8.494| Gavesamāno passeyya bhūtavijjāsu kovidaṃ
tassa so vihaññe bhūtaṃ samūlañca vināsaye.
|8.495| Tathevāhaṃ mahāvīra tamaggāhena pīḷito
ñāṇālokaṃ gavesāmi tamato parimuttiyā.
|8.496| Athaddasaṃ sakyamuniṃ kilesatamasodhanaṃ
so me tamaṃ vinodesi bhūtavejjova bhūtikaṃ 4-.
|8.497| Saṃsārasotaṃ sañchindiṃ taṇhāsotaṃ nivārayiṃ
bhavaṃ ugghātayiṃ sabbaṃ bhūtavejjova mūlato.
|8.498| Garuḷo yathā opatati pannagaṃ bhakkhamattano
samantā yojanasataṃ vikkhobheti mahāsaraṃ.
|8.499| Pannagaṃ so gahetvāna adhosīsaṃ viheṭhayaṃ
ādāya so pakkamati yena kāmaṃ vihaṅgamo.
@Footnote: 1 Ma. Yu. visahato. 2 Ma. aggaṃ sabbosadhānaṃ taṃ . Yu. aggasabbo ....
@3 Po. phussayiṃ. Ma. phassayiṃ. 4 Ma. bhūtakaṃ.
|8.500| Tathevāhaṃ mahāvīra yathāpi garuḷo balī
asaṅkhataṃ gavesanto dose vikkhālayiṃ ahaṃ.
|8.501| Diṭṭho ahaṃ dhammavaraṃ santipadaṃ anuttaraṃ
ādāya viharāmetaṃ garuḷo pannagaṃ yathā.
|8.502| Āsāvatī nāma latā jātā cittalatāvane
tassā vassasahassena ekaṃ nibbattate phalaṃ.
|8.503| Taṃ devā payirupāsanti tāva dūraphalaṃ 1- sakiṃ
devānaṃ sā piyā evaṃ āsāvatī phaluttamā 2-.
|8.504| Satasahassaṃ upādāya tāhaṃ paricare muniṃ 3-
sāyaṃ pātaṃ namassāmi devā āsāvatiṃ yathā.
|8.505| Avañjhā pāricariyā amoghā ca namassanā
dūrāgataṃpi maṃ santaṃ khaṇo maṃ 4- na virādhayi.
|8.506| Paṭisandhiṃ na passāmi vicinanto bhave ahaṃ
nirūpadhi vippamutto upasanto carāmahaṃ.
|8.507| Yathāpi padumaṃ nāma suriyaraṃsena pupphati
tathevāhaṃ mahāvīra buddharaṃsena pupphito.
|8.508| Yathā balākayonimhi na vijjati pumā 4- sadā
meghesu gajjamānesu gabbhaṃ gaṇhanti tā sadā.
|8.509| Ciraṃpi gabbhaṃ dhārenti yāva megho na gajjati
bhārato parimuccanti yadā megho pavassati.
@Footnote: 1 Ma. tāva dūraphale sati. 2 Ma. Yu. latuttamā. 3 Ma. muni. 4 Ma. yaṃ.
@5 Po. Ma. pumo.
|8.510| Padumuttarabuddhassa dhammameghena gajjato 1-
saddena dhammameghassa dhammagabbhaṃ agaṇhahaṃ.
|8.511| Satasahassaṃ upādāya puññagabbhaṃ dharemahaṃ
nappamuñcāmi bhārato dhammamegho na gajjati.
|8.512| Yadā tuvaṃ sakyamuni ramme kāpilavatthave
gajjasi dhammameghena bhārato parimuccahaṃ.
|8.513| Suññataṃ animittañca athāpaṇihitaṃpi 2- ca
caturo ca phale sabbe dhammaṃ 3- vijaṭi taṃpihaṃ.
Dutiyabhāṇavāraṃ.
|8.514| Aparimeyyaṃ upādāya patthemi tava sāsanaṃ
so me attho anuppatto santipadaṃ anuttaraṃ.
|8.515| Vinaye pāramiṃ patto yathāpi pāṭhiko isī
na me samasamo atthi dhāremi sāsanaṃ ahaṃ.
|8.516| Vinaye khandhake cāpi tikacchedeva pañcake
ettha me vimati natthi akkhare byañjanepi vā.
|8.517| Niggahe paṭikamme ca ṭhānāṭhāne ca kovido
osāraṇe vuṭṭhāpane sabbattha pāramiṃ gato.
|8.518| Vinaye khandhake cāpi 4- nikkhipitvā padaṃ ahaṃ
ubhato 5- vibhaṅge ceva rasato osareyyahaṃ.
@Footnote: 1 Po. gajjito. 2 Ma. Yu. tathāppaṇihitampi ca. 3 Ma. dhammevaṃ vijanayiṃ ahaṃ.
@Yu. ... vijaṭāyahaṃ. 4 Ma. vāpi. 5 Ma. Yu. ubhato viniveṭhetvā.
|8.519| Niruttiyā ca kusalo 1- atthānatthe ca kovido
anaññātaṃ mayā natthi ekaggo satthu sāsane.
|8.520| Rūpadakkho ahaṃ ajja sakyaputtassa sāsane
kaṅkhaṃ sabbaṃ vinodemi chindāmi sabbasaṃsayaṃ.
|8.521| Padaṃ anupadañcāpi akkharañcāpi byañjanaṃ
nidāne pariyosāne sabbattha kovido ahaṃ.
|8.522| Yathāpi rājā balavā nihanitvā 2- parantape
vijinitvāna saṅgāmaṃ nagaraṃ tattha māpaye.
|8.523| Pākāraṃ parikkhañcāpi esikaṃ dvārakoṭṭhakaṃ
aṭṭālake ca vividhe kāraye nagare bahū.
|8.524| Siṃghāṭakaṃ paccurañca 3- suvibhattantarāpaṇaṃ
kārāpeyya 4- sabhaṃ tattha atthānatthavinicchayaṃ.
|8.525| Nigghāṭatthaṃ amittānaṃ chiddāchiddañca jānituṃ
balakāyassa rakkhāya senāmaccaṃ 5- ṭhapeti so.
|8.526| Ārakkhatthāya bhaṇḍassa nidhānakusalaṃ naraṃ
mā me bhaṇḍaṃ vinassīti bhaṇḍarakkhaṃ ṭhapeti so.
|8.527| Samaggo 6- hoti so 7- rañño vuḍḍhiṃ yassa ca icchati
tassādhikaraṇaṃ deti mittassa paṭipajjituṃ.
|8.528| Uppādesu 8- nimittesu lakkhaṇesu ca kovidaṃ
ajjhāyakaṃ mantadharaṃ porohicce ṭhapeti so.
@Footnote: 1 Ma. sukusalo. 2 Ma. Yu. niggaṇhitvā. 3 Ma. Yu. siṃghāṭakaṃ caccarañca.
@4 Ma. Yu. kārayeyya. 5 Ma. Yu. senāpaccaṃ. 6 Po. samatto. Ma. mamatto.
@Yu. sāmako. 7 Po. Ma. Yu. yo. 8 Po. Ma. uppātesu.
|8.529| Etehaṅgehi sampanno khattiyoti pavuccati
sadā rakkhanti rājānaṃ cakkavākova dukkhinaṃ 1-.
|8.530| Tatheva tvaṃ mahāvīra hatāmittova khattiyo
sadevakassa lokassa dhammarājāti vuccati.
|8.531| Titthiye nīharitvāna 2- mārañcāpi sasenakaṃ
tamandhakāraṃ vidhaṃsetvā 3- dhammanagaraṃ amāpayi.
|8.532| Sīlaṃ pākārikaṃ tattha ñāṇante dvārakoṭṭhakaṃ
saddhā te esikā dhīra dvārapālo ca saṃvaro.
|8.533| Satipaṭṭhānamaṭṭālaṃ paññā te caccaraṃ mune
iddhipādañca siṅghāṭaṃ dhammavīthi 4- sumāpitaṃ 5-.
|8.534| Suttantaṃ abhidhammañca vinayaṃ cāpi kevalaṃ
navaṅgaṃ buddhavacanaṃ esā dhammasabhā tava.
|8.535| Suññataṃ animittañca vihārañcāpaṇīhitaṃ
anejo ca nirodho ca esā dhammakuṭī tava.
|8.536| Paññāya aggo nikkhitto paṭibhāṇe ca kovido
sārīputtoti nāmena dhammasenāpatī tava.
|8.537| Cutūpapātakusalo iddhiyā pāramiṃ gato
kolito nāma nāmena porohicco tava 6- mune.
|8.538| Porāṇakavaṃsadharo uggatejo durāsado
dhutavādiguṇe aggo akkhadasso tava mune.
@Footnote: 1 Ma. Yu. dukkhitaṃ. 2 Ma. nīhanitvāna. 3 Ma. Yu. vidhamitvā. 4 Yu. dhammavīthiṃ.
@5 Ma. sumāpitā. 6 Po. tuvaṃ.. Ma. tvaṃ. ito paraṃ īdisameva.
|8.539| Bahussuto dhammadharo sabbapāṭhī ca sāsane
ānando nāma nāmena dhammarakkho tava mune.
|8.540| Ete sabbe atikkamma mahesī bhagavā mama
vinicchayaṃ me pādāsi vinaye viññudesitaṃ.
|8.541| Yo koci vinaye pañhaṃ pucchati buddhasāvako
tattha me cintanā natthi taññevatthaṃ kathemahaṃ.
|8.542| Yāvatā buddhakhettamhi ṭhapetvā ca 1- mahāmuniṃ
vinaye mādiso natthi kuto bhiyyo bhavissati.
|8.543| Bhikkhusaṅghe nisīditvā evaṃ gajjati gotamo
upālissa samo natthi vinaye khandhakesu ca.
|8.544| Yāvatā buddhabhaṇitaṃ navaṅgaṃ satthusāsanaṃ
vinaye 2- kathitaṃ sabbaṃ vinayamūlapassino.
|8.545| Mama kammaṃ saritvāna gotamo sakyapuṅgavo
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ.
|8.546| Satasahassaṃ upādāya imaṃ ṭhānaṃ apatthayiṃ
so me attho anuppatto vinaye pāramiṃ gato.
|8.547| Sakyānaṃ nandijanako 3- kappako āsihaṃ pure
vijahitvāna taṃ jātiṃ putto jāto mahesino.
|8.548| Ito dutiyake kappe añjaso nāma khattiyo
anantatejo amitayaso bhūmipālo mahaddhano.
@Footnote: 1 Ma. Yu. taṃ mahāmuni. 2 Ma. Yu. vinayogadhaṃ taṃ sabbaṃ. 3 Ma. Yu. nandijanano.
|8.549| Tassa rañño ahaṃ putto candano nāma khattiyo
jātimadena patthaddho yasobhogamadena ca.
|8.550| Nāgasatasahassāni sabbālaṅkārabhūsitā
tidhā pabhinnā mātaṅgā parivārenti maṃ sadā.
|8.551| Sabalehi paretohaṃ uyyānaṃ gantukāmako
āruyha sirikaṃ nāgaṃ nagarā nikkhamiṃ tadā.
|8.552| Caraṇena ca sampanno guttadvāro susaṃvuto
devalo nāma sambuddho āgacchi purato mamaṃ.
|8.553| Pesetvā sirikaṃ nāgaṃ buddhaṃ āsādayiṃ tadā
tato sañjātakopova 1- nāgo nuddharako 2- padaṃ.
|8.554| Nāgaṃ ruṇṇamanaṃ 3- disvā buddhe kopaṃ akāsahaṃ
viheṭhayitvā sambuddhaṃ uyyānaṃ agamāsahaṃ.
|8.555| Sātaṃ tattha na vindāmi siro pajjalito yathā
pariḷāhena ḍayhāmi macchova balisādako.
|8.556| Sasāgarantā paṭhavī ādittā viya hoti me
pitu santikupāgamma idaṃ vacanamabraviṃ.
|8.557| Āsīvisaṃva kupitaṃ aggikkhandhaṃva āgataṃ
mattaṃva kuñjaraṃ dantiṃ yaṃ sayambhuṃ asādayiṃ.
|8.558| Āsādito mayā buddho ghoro uggatapo jino
purā sabbe vinassāma khamāpessāma taṃ muniṃ.
@Footnote: 1 Ma. Yu. sañjātakopo so. 2 Ma. Yu. nuddharate. 3 Yu. duṭṭhamanaṃ.
|8.559| No ce taṃ nijjhāpessāma attadantaṃ samāhitaṃ
orena 1- sattame divase raṭṭhamme vidhamissati.
|8.560| Sumekhalo kosiyo ca siggavo cāpi sattako
āsādayitvā isayo duggatā te sasenakā.
|8.561| Yadā kuppanti isayo saññatā brahmacārino
sadevakaṃ vināsenti sasāgaraṃ sapabbataṃ.
|8.562| Tiyojanasahassamhi purise sannipātayiṃ
accayaṃ desanatthāya sayambhuṃ upasaṅkamiṃ.
|8.563| Allavatthā allasirā sabbeva pañjalīkatā
buddhassa pāde nipatitvā idaṃ vacanamabravuṃ.
|8.564| Khamassu tvaṃ mahāvīra abhiyācati taṃ jano
pariḷāhaṃ vinodehi mā ca 2- raṭṭhaṃ vināsaye.
|8.565| Sadevamānusā sabbe sadānavā sarakkhasā
ayomayena kūṭena siraṃ bhindeyyu me sadā.
|8.566| Udake aggi na saṇṭhāti vījaṃ sele na rūhati
agade kimi na saṇṭhāti kopo buddhe na jāyati.
|8.567| Yathā ca bhūmi acalā appameyyo ca sāgaro
anantako ca ākāso evaṃ buddhā 3- akhobhiyā.
|8.568| Attadantā 4- mahāvīrā khamitā ca tapassino
khantānaṃ khamitānaṃ ca gamanaṃ vo 5- na vijjati.
@Footnote: 1 Ma. orena sattadivasā. 2 Ma. no. 3 Yu. buddho akhobhiyo.
@4 Ma. Yu. sadā khantā. 5 Po. te. Ma. taṃ.
|8.569| Idaṃ vatvāna sambuddho pariḷāhaṃ vinodayi 1-
mahājanassa purato nabhaṃ abbhuggamī tadā.
|8.570| Tena kammenahaṃ vīra 2- hīnattaṃ ajjhupāgato
samatikkamma taṃ jātiṃ pāvisiṃ abhayaṃ puraṃ.
|8.571| Tadāpi maṃ mahāvīra ḍayhamānaṃ susaṇṭhitaṃ 3-
pariḷāhaṃ vinodesi sayambhuṃ ca khamāpayiṃ.
|8.572| Ajjāpi maṃ mahāvīra ḍayhamānaṃ tihaggibhi
nibbāpesi tayo aggī sītibhāvañca pāpayiṃ.
|8.573| Yesaṃ 4- sotāvadhānatthi suṇātha mama bhāsato
atthaṃ tuyhaṃ pavakkhāmi yathādiṭṭhaṃ padaṃ mamaṃ.
|8.574| Sayambhuṃ taṃ vimānetvā santacittaṃ samāhitaṃ
tena kanmenahaṃ ajja jātomhi nīcayoniyaṃ.
|8.575| Mā vo khaṇaṃ virādhetha khaṇātītā hi socare
sadatthe vāyameyyātha khaṇo vo paṭipādito.
|8.576| Ekaccānañca vamanaṃ ekaccānaṃ virecanaṃ
visaṃ halāhalaṃ eke 5- ekaccānañca osathaṃ.
|8.577| Vamanaṃ paṭipannānaṃ phalaṭṭhānaṃ virecanaṃ
osathaṃ phalalābhīnaṃ puññakkhettaṃ gavesinaṃ.
|8.578| Sāsanena viruddhānaṃ visaṃ halāhalaṃ yathā
āsīviso duṭṭhaviso 6- ekaṃ 7- jhāpeti taṃ naraṃ.
@Footnote: 1 Ma. vinodayaṃ. 2 Yu. dhīra. 3 Po. sukhe ṭhitaṃ. 4 Po. saṃsāre sassatā natthi.
@5 Yu. ete. 6 Ma. diṭṭhaviso. Yu. daṭṭhaviso. 7 Po. Ma. Yu. evaṃ.
|8.579| Sakiṃ pītaṃ halāhalaṃ uparuddheti jīvitaṃ
sāsanena virujjhitvā kappakoṭimhi ḍayhati.
|8.580| Khantiyā avihiṃsāya mettacittavatāya ca
sadevakaṃ so tarati tasmā te 1- avirodhiyā 2-.
|8.581| Lābhālābhe na sajjanti sammānane vimānane
paṭhavīsadisā buddhā tasmā te na virodhiyā 3-.
|8.582| Devadatte ca vadhake core caṅgulimālake
rāhule dhanapāle ca sabbesaṃ samako muni.
|8.583| Etesaṃ paṭighaṃ natthi rāgomesaṃ na vijjati
sabbesaṃ samako buddho vadhakassorasassa ca.
|8.584| Panthe disvāna kāsāvaṃ chaḍḍitaṃ miḷhamakkhitaṃ
sirasā 4- añjaliṃ katvā vanditabbaṃ isiddhajaṃ.
|8.585| Abbhatītā ca ye buddhā vattamānā anāgatā
dhajenānena sujjhanti tasmā ete namassiyā.
|8.586| Satthukappaṃ suvinayaṃ dhāremi hadayenahaṃ
namassamāno vinayaṃ viharissāmi sabbadā.
|8.587| Vinayo āsayo mayhaṃ vinayo ṭhānacaṅkamaṃ
kappemi vinaye vāsaṃ vinayo mayha gocaro.
|8.588| Vinaye pāramippatto samathe cāpi kovido
upāli taṃ mahāvīra pāde vandati satthuno.
@Footnote: 1 Yu. vo. 2-3 Ma. avirādhiyā. 4 Ma. sirasmiṃ.
|8.589| So ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ
namassamāno sambuddhaṃ dhammassa ca sudhammataṃ.
|8.590| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
sabbāsavā parikkhīṇā natthi dāni punabbhavo.
|8.591| Svāgataṃ vata me āsi buddhaseṭṭhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|8.592| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo
abhāsitthāti.
Upālittherassa apadānaṃ samattaṃ.
The Pali Tipitaka in Roman Character Volume 32 page 53-69.
http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=8&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=8&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=8&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=32&item=8&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=32&i=8
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=8280
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=8280
Contents of The Tipitaka Volume 32
http://84000.org/tipitaka/read/?index_32
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com