[804] Tattha katamā cintāmayā paññā yogavihitesu vā
kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā
vijjaṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā
vedanā aniccāti vā saññā aniccāti vā saṅkhārā aniccāti
vā viññāṇaṃ aniccanti vā yaṃ evarūpiṃ anulomikaṃ khantiṃ diṭṭhiṃ
ruciṃ mutiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato assutvā paṭilabhati ayaṃ
vuccati cintāmayā paññā . tattha katamā sutamayā paññā
yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu
yogavihitesu vā vijjaṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ
aniccanti vā vedanā aniccāti vā saññā aniccāti vā saṅkhārā
aniccāti vā viññāṇaṃ aniccanti vā yaṃ evarūpiṃ anulomikaṃ khantiṃ
diṭṭhiṃ ruciṃ mutiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato sutvā paṭilabhati
ayaṃ vuccati sutamayā paññā . sabbāpi samāpannassa paññā
Bhāvanāmayā paññā.
[805] Tattha katamā dānamayā paññā dānaṃ ārabbha dānādhigaccha
gaccha yā uppajjati paññā pajānanā .pe. amoho dhammavicayo
sammādiṭṭhi ayaṃ vuccati dānamayā paññā . tattha katamā
sīlamayā paññā sīlaṃ ārabbha sīlādhigaccha yā uppajjati paññā
pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati
sīlamayā paññā . sabbāpi samāpannassa paññā bhāvanāmayā
paññā.
[806] Tattha katamā adhisīle paññā pātimokkhasaṃvarasaṃvutassa
yā uppajjati paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi
ayaṃ vuccati adhisīle paññā . tattha katamā adhicitte paññā
rūpāvacaraarūpāvacarasamāpattiṃ samāpajjantassa yā uppajjati
paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi
ayaṃ vuccati adhicitte paññā . tattha katamā adhipaññāya paññā
catūsu maggesu catūsu phalesu paññā ayaṃ vuccati adhipaññāya
paññā.
[807] Tattha katamaṃ āyakosallaṃ ime dhamme manasikaroto
anuppannā ceva akusalā dhammā na uppajjanti uppannā ca
akusalā dhammā pahīyanti ime vā panime dhamme manasikaroto
anuppannā ceva kusalā dhammā uppajjanti uppannā ca kusalā
Dhammā bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantīti
yā tattha paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi
idaṃ vuccati āyakosallaṃ . tattha katamaṃ apāyakosallaṃ ime dhamme
manasikaroto anuppannā ceva kusalā dhammā na uppajjanti uppannā
ca kusalā dhammā nirujjhanti ime vā panime dhamme manasikaroto
anuppannā ceva akusalā dhammā uppajjanti uppannā ca akusalā
dhammā bhiyyobhāvāya vepullāya saṃvattantīti yā tattha paññā
pajānanā .pe. amoho dhammavicayo sammādiṭṭhi idaṃ vuccati
apāyakosallaṃ. Sabbāpi tatrupāyā paññā upāyakosallaṃ.
[808] Catūsu bhūmīsu vipāke paññā vipākā paññā catūsu
bhūmīsu kusale paññā vipākadhammadhammā paññā tīsu bhūmīsu
kiriyābyākate paññā neva vipākanavipākadhammadhammā paññā.
[809] Tīsu bhūmīsu vipāke paññā upādinnupādāniyā paññā
tīsu bhūmīsu kusale tīsu bhūmīsu kiriyābyākate paññā anupādinnupādāniyā
paññā catūsu maggesu catūsu phalesu paññā anupādinnaanupādāniyā
paññā.
[810] Vitakkavicārasampayuttā paññā savitakkasavicārā paññā
vitakkavippayuttā vicārasampayuttā paññā avitakkavicāramattā paññā
vitakkavicāravippayuttā paññā avitakkaavicārā paññā.
[811] Pītisampayuttā paññā pītisahagatā paññā sukhasampayuttā
Paññā sukhasahagatā paññā upekkhāsampayuttā paññā
upekkhāsahagatā paññā.
[812] Tīsu bhūmīsu kusale paññā ācayagāminī paññā catūsu
maggesu paññā apacayagāminī paññā catūsu bhūmīsu vipāke tīsu
bhūmīsu kiriyābyākate paññā nevaācayagāminīnaapacayagāminī paññā.
[813] Catūsu maggesu tīsu phalesu paññā sekkhā paññā
upariṭṭhime arahattaphale paññā asekkhā paññā tīsu bhūmīsu kusale
tīsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā nevasekkhānāsekkhā
paññā.
[814] Kāmāvacarakusalābyākate paññā parittā paññā
rūpāvacarārūpāvacarakusalābyākate paññā mahaggatā paññā
catūsu maggesu catūsu phalesu paññā appamāṇā paññā.
[815] Tattha katamā parittārammaṇā paññā paritte dhamme
ārabbha yā uppajjati paññā pajānanā .pe. amoho dhammavicayo
sammādiṭṭhi ayaṃ vuccati parittārammaṇā paññā . tattha katamā
mahaggatārammaṇā paññā mahaggate dhamme ārabbha yā uppajjati
paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ
vuccati mahaggatārammaṇā paññā . tattha katamā appamāṇārammaṇā
paññā appamāṇe dhamme ārabbha yā uppajjati paññā
pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati
Appamāṇārammaṇā paññā.
[816] Tattha katamā maggārammaṇā paññā ariyamaggaṃ ārabbha
yā uppajjati paññā pajānanā .pe. amoho dhammavicayo
sammādiṭṭhi ayaṃ vuccati maggārammaṇā paññā . catūsu maggesu
paññā maggahetukā paññā . tattha katamā maggādhipatinī paññā
ariyamaggaṃ adhipatiṃ karitvā yā uppajjati paññā pajānanā .pe.
Amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati maggādhipatinī paññā.
[817] Catūsu bhūmīsu vipāke paññā siyā uppannā siyā
uppādinī na vattabbā anuppannāti catūsu bhūmīsu kusale tīsu
bhūmīsu kiriyābyākate paññā siyā uppannā siyā anuppannā na
vattabbā uppādinīti.
[818] Sabbāva paññā siyā atītā siyā anāgatā siyā
paccuppannā.
[819] Tattha katamā atītārammaṇā paññā atīte dhamme
ārabbha yā uppajjati paññā pajānanā .pe. amoho dhammavicayo
sammādiṭṭhi ayaṃ vuccati atītārammaṇā paññā . tattha katamā
anāgatārammaṇā paññā anāgate dhamme ārabbha yā uppajjati
paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ
vuccati anāgatārammaṇā paññā . tattha katamā paccuppannārammaṇā
paññā paccuppanne dhamme ārabbha yā uppajjati paññā
Pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati
paccuppannārammaṇā paññā.
[820] Sabbāva paññā siyā ajjhattā siyā bahiddhā siyā
ajjhattabahiddhā.
[821] Tattha katamā ajjhattārammaṇā paññā ajjhatte
dhamme ārabbha yā uppajjati paññā pajānanā .pe. amoho
dhammavicayo sammādiṭṭhi ayaṃ vuccati ajjhattārammaṇā paññā .
Tattha katamā bahiddhārammaṇā paññā bahiddhā dhamme ārabbha yā
uppajjati paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi
ayaṃ vuccati bahiddhārammaṇā paññā . tattha katamā ajjhatta-
bahiddhārammaṇā paññā ajjhattabahiddhā dhamme ārabbha yā
uppajjati paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi
ayaṃ vuccati ajjhattabahiddhārammaṇā paññā.
Evaṃ tividhena ñāṇavatthu.
The Pali Tipitaka in Roman Character Volume 35 page 438-443.
http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=804&items=18
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=804&items=18&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=804&items=18
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=35&item=804&items=18
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=35&i=804
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10166
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10166
Contents of The Tipitaka Volume 35
http://84000.org/tipitaka/read/?index_35
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com