[248] Idha pana bhikkhave bhikkhu tadahupavāraṇāya thullaccayaṃ
ajjhāpanno hoti . ekacce bhikkhū thullaccayadiṭṭhino honti
ekacce bhikkhū saṅghādisesadiṭṭhino honti . ye te bhikkhave bhikkhū
thullaccayadiṭṭhino tehi so bhikkhave bhikkhu ekamantaṃ apanetvā
yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo yaṃ
kho so āvuso bhikkhu āpattiṃ āpanno sāssa yathādhammaṃ
paṭikatā yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti.
{248.1} Idha pana bhikkhave bhikkhu tadahupavāraṇāya thullaccayaṃ ajjhāpanno
hoti . ekacce bhikkhū thullaccayadiṭṭhino honti ekacce bhikkhū
Pācittiyadiṭṭhino honti ekacce bhikkhū thullaccayadiṭṭhino honti
ekacce bhikkhū pāṭidesanīyadiṭṭhino honti ekacce bhikkhū
thullaccayadiṭṭhino honti ekacce bhikkhū dukkaṭadiṭṭhino honti
ekacce bhikkhū thullaccayadiṭṭhino honti ekacce bhikkhū
dubbhāsitadiṭṭhino honti . ye te bhikkhave bhikkhū thullaccayadiṭṭhino
tehi so bhikkhave bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā
saṅghaṃ upasaṅkamitvā evamassa vacanīyo yaṃ kho so āvuso bhikkhu
āpattiṃ āpanno sāssa yathādhammaṃ paṭikatā yadi saṅghassa pattakallaṃ
saṅgho pavāreyyāti.
{248.2} Idha pana bhikkhave bhikkhu tadahupavāraṇāya pācittiyaṃ
ajjhāpanno hoti pāṭidesanīyaṃ ajjhāpanno hoti dukkaṭaṃ
ajjhāpanno hoti dubbhāsitaṃ ajjhāpanno hoti . ekacce
bhikkhū dubbhāsitadiṭṭhino honti ekacce bhikkhū saṅghādisesadiṭṭhino
honti . ye te bhikkhave bhikkhū dubbhāsitadiṭṭhino tehi so bhikkhave
bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ
upasaṅkamitvā evamassa vacanīyo yaṃ kho so āvuso bhikkhu āpattiṃ
āpanno sāssa yathādhammaṃ paṭikatā yadi saṅghassa pattakallaṃ
saṅgho pavāreyyāti.
{248.3} Idha pana bhikkhave bhikkhu tadahupavāraṇāya dubbhāsitaṃ
ajjhāpanno hoti . ekacce bhikkhū dubbhāsitadiṭṭhino honti
ekacce bhikkhū thullaccayadiṭṭhino honti ekacce bhikkhū
dubbhāsitadiṭṭhino honti ekacce bhikkhū pācittiyadiṭṭhino
Honti ekacce bhikkhū dubbhāsitadiṭṭhino honti ekacce bhikkhū
pāṭidesanīyadiṭṭhino honti ekacce bhikkhū dubbhāsitadiṭṭhino
honti ekacce bhikkhū dukkaṭadiṭṭhino honti . ye te bhikkhave
bhikkhū dubbhāsitadiṭṭhino tehi so bhikkhave bhikkhu ekamantaṃ apanetvā
yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo yaṃ
kho so āvuso bhikkhu āpattiṃ āpanno sāssa yathādhammaṃ
paṭikatā yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti.
The Pali Tipitaka in Roman Character Volume 4 page 352-354.
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=248&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=248&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=248&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=248&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=248
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com