[247] Idha pana bhikkhave tadahupavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ
ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho āyasmā
aparisuddhakāyasamācāro aparisuddhavacīsamācāro aparisuddhaājīvo
bālo abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātunti .
Alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti
omadditvā saṅghena pavāretabbaṃ.
{247.1} Idha pana bhikkhave tadahupavāraṇāya bhikkhu bhikkhussa
pavāraṇaṃ ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho
āyasmā parisuddhakāyasamācāro aparisuddhavacīsamācāro
aparisuddhaājīvo bālo abyatto na paṭibalo anuyuñjiyamāno
anuyogaṃ dātunti . alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ
mā vivādanti omadditvā saṅghena pavāretabbaṃ.
{247.2} Idha pana bhikkhave tadahupavāraṇāya bhikkhu bhikkhussa
pavāraṇaṃ ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho
āyasmā parisuddhakāyasamācāro parisuddhavacīsamācāro aparisuddhaājīvo
bālo abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātunti .
Alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā
saṅghena pavāretabbaṃ.
{247.3} Idha pana bhikkhave tadahupavāraṇāya bhikkhussa pavāraṇaṃ
ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho āyasmā
Parisuddhakāyasamācāro parisuddhavacīsamācāro parisuddhaājīvo bālo
abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātunti . alaṃ bhikkhu
mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena
pavāretabbaṃ.
{247.4} Idha pana bhikkhave tadahupavāraṇāya bhikkhu bhikkhussa
pavāraṇaṃ ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho
āyasmā parisuddhakāyasamācāro parisuddhavacīsamācāro parisuddhaājīvo
paṇḍito byatto medhāvī paṭibalo anuyuñjiyamāno anuyogaṃ
dātunti . so evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno
pavāraṇaṃ ṭhapesi kimhi naṃ ṭhapesi sīlavipattiyā [1]- ṭhapesi ācāravipattiyā [2]-
ṭhapesi diṭṭhivipattiyā [3]- ṭhapesīti. So ce evaṃ vadeyya sīlavipattiyā [4]-
ṭhapemi ācāravipattiyā ṭhapemi diṭṭhivipattiyā ṭhapemīti.
{247.5} So evamassa vacanīyo jānāti panāyasmā sīlavipattiṃ
jānāti ācāravipattiṃ jānāti diṭṭhivipattinti . so ce evaṃ
vadeyya jānāmi kho ahaṃ āvuso sīlavipattiṃ jānāmi ācāravipattiṃ
jānāmi diṭṭhivipattinti . so evamassa vacanīyo katamā panāvuso
sīlavipatti katamā ācāravipatti katamā diṭṭhivipattīti . so ce
evaṃ vadeyya cattāri pārājikāni terasa saṅghādisesā ayaṃ
sīlavipatti thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ
dubbhāsitaṃ ayaṃ ācāravipatti micchādiṭṭhi antaggāhikā
diṭṭhi ayaṃ diṭṭhivipattīti . so evamassa vacanīyo yaṃ kho
@Footnote:1-2-3 Ma. vā . 4 Ma. evamupari.
Tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi diṭṭhena ṭhapesi
sutena ṭhapesi parisaṅkāya ṭhapesīti . so ce evaṃ vadeyya
diṭṭhena vā ṭhapemi sutena vā ṭhapemi parisaṅkāya vā ṭhapemīti .
So evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno
diṭṭhena pavāraṇaṃ ṭhapesi kinte diṭṭhaṃ kinti te diṭṭhaṃ kadā
te diṭṭhaṃ kattha te diṭṭhaṃ pārājikaṃ ajjhāpajjanto diṭṭho
saṅghādisesaṃ ajjhāpajjanto diṭṭho thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ
dukkaṭaṃ dubbhāsitaṃ ajjhāpajjanto diṭṭho kattha ca tvaṃ
ahosi kattha cāyaṃ bhikkhu ahosi kiñci 1- tvaṃ karosi kiñcāyaṃ
bhikkhu karotīti.
{247.6} So ce evaṃ vadeyya na kho ahaṃ āvuso imassa
bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi apica sutena pavāraṇaṃ ṭhapemīti .
So evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno sutena
pavāraṇaṃ ṭhapesi kinte sutaṃ kinti te sutaṃ kadā te sutaṃ kattha
te sutaṃ pārājikaṃ ajjhāpannoti sutaṃ saṅghādisesaṃ ajjhāpannoti
sutaṃ thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ
ajjhāpannoti sutaṃ bhikkhussa sutaṃ bhikkhuniyā sutaṃ sikkhamānāya
sutaṃ sāmaṇerassa sutaṃ sāmaṇeriyā sutaṃ upāsakassa sutaṃ
upāsikāya sutaṃ rājūnaṃ sutaṃ rājamahāmattānaṃ sutaṃ titthiyānaṃ
sutaṃ titthiyasāvakānaṃ sutanti . so ce evaṃ vadeyya na kho ahaṃ
āvuso imassa bhikkhuno sutena pavāraṇaṃ
@Footnote: 1 Po. Ma. Yu. kiñca.
Ṭhapemi apica parisaṅkāya pavāraṇaṃ ṭhapemīti . so evamassa vacanīyo
yaṃ kho tvaṃ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi kiṃ
parisaṅkasi kinti parisaṅkasi kadā parisaṅkasi kattha parisaṅkasi pārājikaṃ
ajjhāpannoti parisaṅkasi saṅghādisesaṃ ajjhāpannoti parisaṅkasi
thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti
parisaṅkasi bhikkhussa sutvā parisaṅkasi bhikkhuniyā sutvā parisaṅkasi
sikkhamānāya sutvā parisaṅkasi sāmaṇerassa sutvā parisaṅkasi
sāmaṇeriyā sutvā parisaṅkasi upāsakassa sutvā parisaṅkasi
upāsikāya sutvā parisaṅkasi rājūnaṃ sutvā parisaṅkasi
rājamahāmattānaṃ sutvā parisaṅkasi titthiyānaṃ sutvā parisaṅkasi
titthiyasāvakānaṃ sutvā parisaṅkasīti.
{247.7} So ce evaṃ vadeyya na kho ahaṃ āvuso imassa bhikkhuno
parisaṅkāya pavāraṇaṃ ṭhapemi apica ahampi 1- na jānāmi kenapāhaṃ 2-
imassa bhikkhuno pavāraṇaṃ ṭhapemīti . so ce bhikkhave codako bhikkhu
anuyogena viññūnaṃ sabrahmacārīnaṃ cittaṃ na ārādheti ananuvādo
cudito bhikkhūti alaṃ vacanāya . so ce bhikkhave codako bhikkhu anuyogena
viññūnaṃ sabrahmacārīnaṃ cittaṃ ārādheti sānuvādo cudito bhikkhūti
alaṃ vacanāya . so ce bhikkhave codako bhikkhu amūlakena pārājikena
anuddhaṃsitaṃ paṭijānāti saṅghādisesaṃ āropetvā saṅghena pavāretabbaṃ.
@Footnote: 1 Sī. Ma. Yu. ahaṃ . 2 Sī. Ma. Yu. kena ahaṃ. Sī. Ma. Yu. kenapahaṃ.
@Sī. Ma. Yu. kena panāhaṃ.
So ce bhikkhave codako bhikkhu amūlakena saṅghādisesena anuddhaṃsitaṃ
paṭijānāti yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ . so
ce bhikkhave codako bhikkhu amūlakena thullaccayena pācittiyena
pāṭidesanīyena dukkaṭena dubbhāsitena anuddhaṃsitaṃ paṭijānāti
yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ . so ce bhikkhave cudito
bhikkhu pārājikaṃ ajjhāpannoti paṭijānāti nāsetvā saṅghena
pavāretabbaṃ . so ce bhikkhave cudito bhikkhu saṅghādisesaṃ
ajjhāpannoti paṭijānāti saṅghādisesaṃ āropetvā saṅghena
pavāretabbaṃ . so ce bhikkhave cudito bhikkhu thullaccayaṃ pācittiyaṃ
pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti paṭijānāti
yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ.
The Pali Tipitaka in Roman Character Volume 4 page 348-352.
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=247&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=247&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=247&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=247&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=247
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com