Paccayavaro
[310] Upada dhammam paccaya noupada dhammo uppajjati
hetupaccaya: vatthum paccaya noupada khandha patisandhikkhane
.pe. noupada dhammam paccaya noupada dhammo uppajjati
hetupaccaya: tini . noupadamulake tinipi paticcasadisa
ninnanakarana . upada ca noupada ca dhammam paccaya noupada
dhammo uppajjati hetupaccaya: noupada ekam khandhanca vatthunca
paccaya tayo khandha dve khandhe ... Patisandhi.
[311] Upada dhammam paccaya noupada dhammo uppajjati
arammanapaccaya: cakkhayatanam paccaya cakkhuvinnanam kayayatanam
paccaya kayavinnanam vatthum paccaya noupada khandha patisandhi .
Noupada dhammam paccaya noupada dhammo uppajjati
arammanapaccaya: ekam paticcasadisam . upada ca noupada ca
dhammam paccaya noupada dhammo uppajjati arammanapaccaya:
Cakkhuvinnanasahagatam ekam khandhanca cakkhayatananca paccaya tayo
khandha dve khandhe ... kayavinnanasahagatam ... noupada ekam
khandhanca vatthunca paccaya tayo khandha dve khandhe ... Patisandhi.
Sankhittam.
[312] Hetuya panca arammane tini adhipatiya panca
anantare tini samanantare tini sahajate panca annamanne
panca nissaye panca upanissaye tini purejate tini asevane
tini kamme panca. Evam ganetabbam. Avigate panca.
[313] Upada dhammam paccaya noupada dhammo uppajjati
nahetupaccaya: cakkhayatanam paccaya cakkhuvinnanam kayayatanam
paccaya kayavinnanam vatthum paccaya ahetuka noupada khandha
ahetukapatisandhikkhane vatthum paccaya vicikicchasahagato uddhacca-
sahagato moho . noupada dhammam paccaya noupada dhammo
uppajjati nahetupaccaya: ahetukam noupada ekam khandham paccaya
tayo khandha noupada ca cittasamutthanam rupam dve khandhe ... Ahetuka-
patisandhikkhane ekam mahabhutam yava asannasatta vicikicchasahagate
uddhaccasahagate khandhe paccaya vicikicchasahagato uddhaccasahagato
moho.
{313.1} Tinipi paticcasadisa ninnanakaranam . upada ca
noupada ca dhammam paccaya noupada dhammo uppajjati nahetupaccaya:
cakkhuvinnanasahagatam ekam khandhanca cakkhayatananca paccaya tayo khandha
Dve khandhe ... kayavinnanasahagatam ... noupada ekam khandhanca
vatthunca paccaya tayo khandha dve khandhe ... Patisandhikkhane
vicikicchasahagate uddhaccasahagate khandhe ca vatthunca paccaya
vicikicchasahagato uddhaccasahagato moho . ... naarammanapaccaya:
tini naasevanapaccaya: panca.
[314] Upada dhammam paccaya noupada dhammo uppajjati
nakammapaccaya: vatthum paccaya noupada cetana . noupada dhammam
paccaya noupada dhammo uppajjati nakammapaccaya: noupada
khandhe paccaya sampayuttaka cetana bahiram ... Aharasamutthanam ...
Utusamutthanam ... dve mahabhute paccaya dve mahabhuta. Noupada
dhammam paccaya upada dhammo uppajjati nakammapaccaya: bahire ...
Aharasamutthane ... utusamutthane mahabhute paccaya upadarupam .
Noupada dhammam paccaya upada ca noupada ca dhamma uppajjanti
nakammapaccaya: bahiram ... aharasamutthanam ... utusamutthanam ekam
mahabhutam paccaya tayo mahabhuta upada ca rupam dve .... Upada
ca noupada ca dhammam paccaya noupada dhammo uppajjati
nakammapaccaya: noupada khandhe ca vatthunca paccaya noupada
cetana . ... navipakapaccaya: panca naaharapaccaya: tini
naindriyapaccaya: tini.
[315] Upada dhammam paccaya noupada dhammo uppajjati
Najhanapaccaya: cakkhayatanam paccaya cakkhuvinnanam kayayatanam
paccaya kayavinnanam . noupada dhammam paccaya noupada
dhammo uppajjati najhanapaccaya: pancavinnanasahagatam ekam
khandham paccaya tayo khandha dve khandhe ... Bahiram ... Aharasamutthanam
... utusamutthanam ... asannasattanam dve mahabhute paccaya dve
mahabhuta . noupada dhammam paccaya upada dhammo uppajjati
najhanapaccaya: bahire ... aharasamutthane ... Utusamutthane ...
Asannasattanam mahabhute paccaya upada katattarupam.
{315.1} Noupada dhammam paccaya upada ca noupada ca
dhamma uppajjanti najhanapaccaya: bahiram ... aharasamutthanam ...
Utusamutthanam ... asannasattanam ekam mahabhutam paccaya tayo mahabhuta
upada ca katattarupam dve .... Upada ca noupada ca dhammam paccaya
noupada dhammo uppajjati najhanapaccaya: cakkhuvinnanasahagatam
ekam khandhanca cakkhayatananca paccaya tayo khandha dve khandhe ....
... Namaggapaccaya: panca nasampayuttapaccaya: tini navippayuttapaccaya:
tini nonatthipaccaya: tini novigatapaccaya: tini.
[316] Nahetuya panca naarammane tini naadhipatiya
panca nakamme panca navipake panca naahare tini
naindriye tini najhane panca namagge panca nasampayutte
tini navippayutte tini nonatthiya tini novigate tini .
Evam itare dve gananapi nissayavaropi katabba.
The Pali Tipitaka in Roman Character Volume 43 page 188-192.
http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=310&items=7&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=310&items=7&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=310&items=7&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=43&item=310&items=7&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=310
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com