Upadinnadukam
paticcavaro
[340] Upadinnam dhammam paticca upadinno dhammo uppajjati
hetupaccaya: upadinnam ekam khandham paticca tayo khandha dve khandhe ...
Patisandhikkhane upadinnam ekam khandham paticca tayo khandha katatta ca
rupam dve khandhe ... khandhe paticca vatthu vatthum paticca khandha ekam
mahabhutam ... mahabhute paticca katattarupam upadarupam . upadinnam
dhammam paticca anupadinno dhammo uppajjati hetupaccaya: upadinne
khandhe paticca cittasamutthanam rupam . upadinnam dhammam paticca upadinno
ca anupadinno ca dhamma uppajjanti hetupaccaya: upadinnam ekam
khandham paticca tayo khandha cittasamutthananca rupam dve khandhe ....
{340.1} Anupadinnam dhammam paticca anupadinno dhammo
uppajjati hetupaccaya: anupadinnam ekam khandham paticca tayo
Khandha cittasamutthananca rupam dve khandhe ... ekam mahabhutam
paticca ... mahabhute paticca cittasamutthanam rupam upadarupam .
Upadinnanca anupadinnanca dhammam paticca anupadinno
dhammo uppajjati hetupaccaya: upadinne khandhe ca mahabhute
ca paticca cittasamutthanam rupam.
[341] Upadinnam dhammam paticca upadinno dhammo uppajjati
arammanapaccaya: upadinnam ekam khandham paticca tayo khandha dve
khandhe ... patisandhikkhane vatthum paticca khandha . anupadinnam
dhammam paticca anupadinno dhammo uppajjati arammanapaccaya:
anupadinnam ekam khandham paticca tayo khandha dve khandhe ....
[342] Anupadinnam dhammam paticca anupadinno dhammo uppajjati
adhipatipaccaya: anupadinnam ekam khandham paticca tayo khandha citta-
samutthananca rupam dve khandhe ... Ekam mahabhutam paticca ... Mahabhute
paticca cittasamutthanam rupam upadarupam. Sankhittam.
[343] Hetuya panca arammane dve adhipatiya ekam
anantare dve samanantare dve sahajate panca annamanne
dve nissaye panca upanissaye dve purejate dve
asevane ekam kamme panca vipake panca ahare panca
indriye panca jhane panca magge panca sampayutte dve
vippayutte panca atthiya panca natthiya dve vigate dve
Avigate panca.
[344] Upadinnam dhammam paticca upadinno dhammo uppajjati
nahetupaccaya: ahetukam upadinnam ekam khandham paticca tayo khandha
dve khandhe ... ahetukapatisandhikkhane upadinnam ekam khandham paticca
tayo khandha katatta ca rupam dve khandhe ... Khandhe paticca vatthu vatthum
paticca khandha ekam mahabhutam paticca ... mahabhute paticca katattarupam
upadarupam asannasattanam ekam mahabhutam paticca ... mahabhute paticca
katattarupam upadarupam . upadinnam dhammam paticca anupadinno dhammo
uppajjati nahetupaccaya: ahetuke upadinne khandhe paticca citta-
samutthanam rupam.
{344.1} Upadinnam dhammam paticca upadinno ca anupadinno
ca dhamma uppajjanti nahetupaccaya: ahetukam upadinnam ekam khandham
paticca tayo khandha cittasamutthananca rupam dve khandhe ....
Anupadinnam dhammam paticca anupadinno dhammo uppajjati nahetu-
paccaya: ahetukam anupadinnam ekam khandham paticca tayo khandha
cittasamutthananca rupam dve khandhe ... ekam mahabhutam ... Mahabhute
paticca cittasamutthanam rupam upadarupam bahiram ... aharasamutthanam
... utusamutthanam ekam mahabhutam ... mahabhute paticca upadarupam
vicikicchasahagate uddhaccasahagate khandhe paticca vicikicchasahagato
uddhaccasahagato moho . upadinnanca anupadinnanca dhammam
paticca anupadinno dhammo uppajjati nahetupaccaya: ahetuke
Upadinne khandhe ca mahabhute ca paticca cittasamutthanam rupam.
[345] Upadinnam dhammam paticca upadinno dhammo uppajjati
naarammanapaccaya: patisandhikkhane upadinne khandhe paticca
katattarupam khandhe paticca vatthu ekam mahabhutam ... Mahabhute paticca
katattarupam upadarupam asannasattanam ekam mahabhutam ... mahabhute
paticca katattarupam upadarupam . upadinnam dhammam paticca anupadinno
dhammo uppajjati naarammanapaccaya: upadinne khandhe paticca
cittasamutthanam rupam . anupadinnam dhammam paticca anupadinno
dhammo uppajjati naarammanapaccaya: anupadinne khandhe paticca
cittasamutthanam rupam ekam mahabhutam ... bahiram ... aharasamutthanam
... utusamutthanam ekam mahabhutam ... Mahabhute paticca upadarupam.
Upadinnanca anupadinnanca dhammam paticca anupadinno dhammo
uppajjati naarammanapaccaya: upadinne khandhe ca mahabhute ca
paticca cittasamutthanam rupam.
[346] Upadinnam dhammam paticca upadinno dhammo uppajjati
naadhipatipaccaya: . ... naanantarapaccaya: nasamanantarapaccaya:
naannamannapaccaya: naupanissayapaccaya:.
[347] Upadinnam dhammam paticca upadinno dhammo uppajjati
napurejatapaccaya: arupe upadinnam ekam khandham paticca tayo khandha
dve khandhe ... patisandhikkhane upadinnam ekam khandham paticca tayo
Khandha katatta ca rupam yava asannasatta . upadinnam dhammam
paticca anupadinno dhammo uppajjati napurejatapaccaya: upadinne
khandhe paticca cittasamutthanam rupam . anupadinnam dhammam paticca
anupadinno dhammo uppajjati napurejatapaccaya: arupe anupadinnam
ekam khandham paticca tayo khandha dve khandhe ... Anupadinne khandhe
paticca cittasamutthanam rupam ekam mahabhutam yava asannasatta
utusamutthanam . upadinnanca anupadinnanca dhammam paticca
anupadinno dhammo uppajjati napurejatapaccaya: upadinne
khandhe ca mahabhute ca paticca cittasamutthanam rupam. ... Napacchajata-
paccaya: naasevanapaccaya:.
[348] Anupadinnam dhammam paticca anupadinno dhammo uppajjati
nakammapaccaya: anupadinne khandhe paticca anupadinna cetana
bahiram ... Aharasamutthanam ... Utusamutthanam ... .pe. Mahabhute paticca
upadarupam.
[349] Upadinnam dhammam paticca upadinno dhammo uppajjati
navipakapaccaya: asannasattanam ekam mahabhutam ... mahabhute paticca
katattarupam upadarupam . anupadinnam dhammam paticca anupadinno
dhammo uppajjati navipakapaccaya: anupadinnam ekam khandham paticca
tayo khandha cittasamutthananca rupam dve khandhe ... Ekam mahabhutam
yava utusamutthanam.
[350] Upadinnam dhammam paticca upadinno dhammo uppajjati
naaharapaccaya: asannasattanam ekam mahabhutam ... . anupadinnam
dhammam paticca anupadinno dhammo uppajjati naaharapaccaya:
bahiram ... Utusamutthanam ... .pe.
[351] Upadinnam dhammam paticca upadinno dhammo uppajjati
naindriyapaccaya: asannasattanam mahabhute paticca rupajivitindriyam .
Anupadinnam dhammam paticca anupadinno dhammo uppajjati naindriya-
paccaya: bahiram ... Aharasamutthanam ... Utusamutthanam ... .pe.
[352] Upadinnam dhammam paticca upadinno dhammo uppajjati
najhanapaccaya: pancavinnanasahagatam ekam khandham paticca tayo khandha
dve khandhe ... asannasattanam .pe. anupadinnam dhammam paticca
anupadinno dhammo uppajjati najhanapaccaya: bahiram ... ahara-
samutthanam ... Utusamutthanam ... .pe.
[353] Upadinnam dhammam paticca upadinno dhammo uppajjati
namaggapaccaya: nahetusadisam moho natthi. ... Nasampayuttapaccaya:.
[354] Upadinnam dhammam paticca anupadinno dhammo uppajjati
navippayuttapaccaya: arupe upadinnam ekam khandham paticca tayo khandha
dve khandhe ... asannasattanam ekam mahabhutam paticca .... Anupadinnam
dhammam paticca anupadinno dhammo uppajjati navippayuttapaccaya:
arupe anupadinnam ekam khandham paticca tayo khandha dve khandhe ...
Bahiram ... aharasamutthanam ... Utusamutthanam ... .pe. ... Nonatthi-
paccaya: novigatapaccaya:.
[355] Nahetuya panca naarammane cattari naadhipatiya
panca naanantare cattari nasamanantare cattari naannamanne
cattari naupanissaye cattari napurejate cattari napacchajate
panca naasevane panca nakamme ekam navipake dve naahare
dve naindriye dve najhane dve namagge panca nasampayutte
cattari navippayutte dve nonatthiya cattari novigate cattari.
[356] Hetupaccaya naarammane cattari ... naadhipatiya panca
napurejate cattari napacchajate panca naasevane panca
nakamme ekam navipake ekam nasampayutte cattari navippayutte
dve nonatthiya cattari novigate cattari.
[357] Nahetupaccaya arammane dve ... anantare dve
samanantare dve sahajate panca annamanne dve nissaye panca
upanissaye dve purejate dve asevane ekam kamme panca
vipake panca magge ekam sampayutte dve .pe. Avigate panca.
Sahajatavaro paticcavarasadiso.
The Pali Tipitaka in Roman Character Volume 43 page 205-211.
http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=340&items=18&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=340&items=18&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=340&items=18&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=43&item=340&items=18&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=340
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com