[64] Assosuṃ kho manussā bhagavatā kira bhikkhūnaṃ yāgu [2]-
anuññātā madhugoḷakañcāti . te kālasseva bhojjayāguṃ 3- [4]-
paṭiyādenti madhugoḷakañca . bhikkhū kālasseva bhojjayāguyā 5- dhātā
madhugoḷakena ca bhattagge na cittarūpaṃ bhuñjanti 6-. Tena kho pana samayena
aññatarena taruṇappasannena mahāmattena svātanāya buddhappamukho
bhikkhusaṅgho 7- nimantito hoti. Athakho tassa taruṇappasannassa mahāmattassa
etadahosi yannūnāhaṃ aḍḍhatelasannaṃ bhikkhusatānaṃ aḍḍhatelasāni
maṃsapātīsatāni paṭiyādeyyaṃ ekamekassa bhikkhuno ekamekaṃ
maṃsapātiṃ upanāmeyyanti.
{64.1} Athakho so taruṇappasanno mahāmatto tassā rattiyā
accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā aḍḍhatelasāni
ca maṃsapātīsatāni bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ
bhattanti . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena tassa taruṇappasannassa mahāmattassa nivesanaṃ tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
{64.2} Athakho so taruṇappasanno mahāmatto bhattagge
bhikkhū parivisati . bhikkhū evamāhaṃsu thokaṃ āvuso dehi thokaṃ
āvuso dehīti . mā kho tumhe bhante ayaṃ taruṇappasanno
@Footnote: 1 Po. Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ na dissati. 2-4 Po. ca. 3 Sī. bhojjaṃ
@yāguṃ. 5 Sī. bhojjāya yāguyā. 6 Ma. paribhuñjanti. 7 Sī. saṅgho.
Mahāmattoti thokaṃ thokaṃ paṭiggaṇhatha 1- bahuṃ me khādanīyaṃ
bhojanīyaṃ paṭiyattaṃ aḍḍhatelasāni ca maṃsapātīsatāni ekamekassa
bhikkhuno ekamekaṃ maṃsapātiṃ upanāmessāmi 2- paṭiggaṇhatha bhante
yāvadatthanti . na kho mayaṃ āvuso etaṃkāraṇā thokaṃ thokaṃ
paṭiggaṇhāma apica mayaṃ kālasseva bhojjayāguyā dhātā
madhugoḷakena ca tena mayaṃ thokaṃ thokaṃ paṭiggaṇhāmāti . athakho so
taruṇappasanno mahāmatto ujjhāyati khīyati vipāceti kathaṃ hi nāma
bhaddantā 4- mayā nimantitā aññassa bhojjayāguṃ paribhuñjissanti
na cāhaṃ paṭibalo yāvadatthaṃ dātunti kupito anattamano āsādanāpekkho
bhikkhūnaṃ patte pūrento agamāsi bhuñjatha vā haratha vāti.
{64.3} Athakho so taruṇappasanno mahāmatto buddhappamukhaṃ
bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā
sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi .
Ekamantaṃ nisinnaṃ kho taṃ taruṇappasannaṃ mahāmattaṃ bhagavā dhammiyā
kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.
{64.4} Athakho tassa taruṇappasannassa mahāmattassa
acirapakkantassa bhagavato ahudeva kukkuccaṃ ahu vippaṭisāro
alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me
suladdhaṃ yohaṃ kupito anattamano āsādanāpekkho
@Footnote: 1 Sī. paṭigaṇhittha. 2 Ma. Yu. upanāmessāmīti. 3 Po. kāraṇaṃ. 4 Sī.
@bhadantā.
Bhikkhūnaṃ patte pūrento agamāsiṃ bhuñjatha vā haratha vāti
kinnu kho mayā bahuṃ pasutaṃ puññaṃ vā apuññaṃ vāti . athakho
so taruṇappasanno mahāmatto yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .
Ekamantaṃ nisinno kho so taruṇappasanno mahāmatto
bhagavantaṃ etadavoca idha mayhaṃ bhante acirapakkantassa
bhagavato ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata
me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ
yohaṃ kupito anattamano āsādanāpekkho bhikkhūnaṃ patte
pūrento agamāsiṃ bhuñjatha vā haratha vāti kinnu kho mayā
bahuṃ pasutaṃ puññaṃ vā apuññaṃ vāti kinnu kho mayā
bhante bahuṃ pasutaṃ puññaṃ vā apuññaṃ vāti.
{64.5} Yadaggena tayā āvuso svātanāya buddhappamukho
bhikkhusaṅgho 1- nimantito tadaggena te bahuṃ puññaṃ pasutaṃ
yadaggena te ekamekena bhikkhunā ekamekaṃ sitthaṃ paṭiggahitaṃ
tadaggena te bahuṃ puññaṃ pasutaṃ saggā te āraddhāti .
Athakho so taruṇappasanno mahāmatto lābhā kira me suladdhaṃ
kira me bahuṃ kira mayā puññaṃ pasutaṃ saggā kira me āraddhāti
haṭṭho udaggo uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
@Footnote: 1 Sī. saṅgho.
Bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū aññatra nimantitā
aññassa bhojjayāguṃ paribhuñjantīti . saccaṃ bhagavāti . vigarahi
buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā aññatra
nimantitā aññassa bhojjayāguṃ paribhuñjissanti netaṃ bhikkhave
appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā
bhikkhū āmantesi na bhikkhave aññatra nimantitena aññassa
bhojjayāgu paribhuñjitabbā yo paribhuñjeyya yathādhammo
kāretabboti.
The Pali Tipitaka in Roman Character Volume 5 page 79-82.
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=64&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=64&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=64&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=5&item=64&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=5&i=64
Contents of The Tipitaka Volume 5
http://84000.org/tipitaka/read/?index_5
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com