[383] Athakho devadatto yena kokāliko kaṭamorakatissako 3-
khaṇḍadeviyāputto samuddadatto tenupasaṅkami upasaṅkamitvā
kokālikaṃ kaṭamorakatissakaṃ 3- khaṇḍadeviyāputtaṃ samuddadattaṃ
etadavoca etha mayaṃ āvuso samaṇassa gotamassa saṅghabhedaṃ karissāma
cakkabhedanti . evaṃ vutte kokāliko devadattaṃ etadavoca
samaṇo kho āvuso gotamo mahiddhiko mahānubhāvo kathaṃ mayaṃ
samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti.
{383.1} Etha mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañca
vatthūni yācissāma bhagavā bhante anekapariyāyena appicchassa
santuṭṭhassa sallekhassa dhūtassa pāsādikassa apacayassa viriyārambhassa
vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena appicchatāya
santuṭṭhatāya 4- sallekhāya dhūtāya 5- pāsādikatāya apacayāya
viriyārambhāya saṃvattanti sādhu bhante bhikkhū yāvajīvaṃ āraññakā 6-
assu yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya yāvajīvaṃ piṇḍapātikā
assu yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Ma. Yu. kulānuddayāya. 3 Ma. kaṭamodakatissako.
@4 Ma. Yu. santuṭṭhiyā. 5 Ma. Yu. dhutatāya. 6 Ma. āraññikā.
Paṃsukūlikā assu yo gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya
yāvajīvaṃ rukkhamūlikā assu yo channaṃ upagaccheyya vajjaṃ naṃ
phuseyya yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya
vajjaṃ naṃ phuseyyāti imāni pañca vatthūni 1- samaṇo gotamo
nānujānissati te ca 2- mayaṃ imehi pañcahi vatthūhi janaṃ
saññāpessāmāti . sakkā kho āvuso imehi pañcahi vatthūhi
samaṇassa gotamassa saṅghabhedo kātuṃ cakkabhedo lūkhappasannā hi
āvuso manussāti.
[384] Athakho devadatto sapariso yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho devadatto bhagavantaṃ etadavoca bhagavā bhante
anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa
pāsādikassa apacayassa viriyārambhassa vaṇṇavādī imāni bhante
pañca vatthūni anekapariyāyena appicchatāya santuṭṭhatāya sallekhāya
dhūtāya pāsādikatāya apacayāya viriyārambhāya saṃvattanti sādhu
bhante bhikkhū yāvajīvaṃ āraññakā assu yo gāmantaṃ osareyya
vajjaṃ naṃ phuseyya yāvajīvaṃ piṇḍapātikā assu yo nimantanaṃ
sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ paṃsukūlikā assu yo
@Footnote: 1 Yu. idaṃ pāṭhadvayaṃ na dissati. 2 Ma. Yu. casaddo na dissati.
Gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ rukkhamūlikā
assu yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya yāvajīvaṃ
macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya vajjaṃ naṃ
phuseyyāti . alaṃ devadatta yo icchati āraññako hotu yo
icchati gāmante viharatu yo icchati piṇḍapātiko hotu
yo icchati nimantanaṃ sādiyatu yo icchati paṃsukūliko hotu
yo icchati gahapaticīvaraṃ sādiyatu aṭṭha māse kho mayā devadatta
rukkhamūlasenāsanaṃ anuññātaṃ tikoṭiparisuddhaṃ macchamaṃsaṃ adiṭṭhaṃ
assutaṃ aparisaṅkitanti . athakho devadatto na bhagavā imāni
pañca vatthūni anujānātīti haṭṭho udaggo sapariso uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
[385] Athakho devadatto sapariso rājagahaṃ pavisitvā pañcahi
vatthūhi janaṃ saññāpesi mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā
pañca vatthūni yācimhā bhagavā bhante anekapariyāyena
appicchassa .pe. viriyārambhassa vaṇṇavādī imāni bhante
pañca vatthūni anekapariyāyena appicchatāya .pe. viriyārambhāya
saṃvattanti sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu yo gāmantaṃ
osareyya vajjaṃ naṃ phuseyya .pe. yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ
yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyāti imāni pañca
vatthūni samaṇo gotamo nānujānāti te ca mayaṃ imehi pañcahi
Vatthūhi samādāya vattāmāti.
[386] Tattha ye te manussā assaddhā appasannā dubbuddhino
te evamāhaṃsu ime kho samaṇā sakyaputtiyā dhūtā 1- sallekhavuttino
samaṇo pana gotamo bāhulliko bāhullāya cetetīti . ye pana te
manussā saddhā pasannā paṇḍitā buddhimanto te ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma devadatto 2- saṅghabhedāya
parakkamissati cakkabhedāyāti . assosuṃ kho bhikkhū tesaṃ manussānaṃ
ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā
.pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma devadatto
saṅghabhedāya parakkamissati cakkabhedāyāti.
{386.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ
kira tvaṃ devadatta saṅghabhedāya parakkamasi cakkabhedāyāti . saccaṃ
bhagavāti . alaṃ devadatta mā te rucci saṅghabhedo garuko kho devadatta
saṅghabhedo yo kho devadatta samaggaṃ bhindati kappaṭṭhitikaṃ 3- kibbisaṃ
pasavati kappaṃ nirayamhi paccati yo ca kho devadatta bhinnaṃ saṅghaṃ samaggaṃ
karoti brahmapuññaṃ pasavati kappaṃ saggamhi modati alaṃ devadatta mā
te rucci saṅghabhedo garuko kho devadatta saṅghabhedoti.
[387] Athakho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi . addasā kho devadatto
@Footnote: 1 Ma. Yu. dhutā. 2 Ma. Yu. bhagavato. 3 Ma. Yu. kappaṭṭhikaṃ.
Āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ disvāna yenāyasmā
ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ
etadavoca ajjataggedānāhaṃ āvuso ānanda aññatreva bhagavatā
aññatreva bhikkhusaṅghā uposathaṃ karissāmi saṅghakammaṃ karissāmīti .
Athakho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
{387.1} Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ
etadavoca idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
rājagahaṃ piṇḍāya pāvisiṃ addasā kho maṃ bhante devadatto rājagahe
piṇḍāya carantaṃ disvāna yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ
etadavoca ajjataggedānāhaṃ āvuso ānanda aññatreva bhagavatā
aññatreva bhikkhusaṅghā uposathaṃ karissāmi saṅghakammaṃ karissāmīti
ajja 1- bhante devadatto saṅghaṃ bhindissatīti . athakho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
[388] Sukaraṃ sādhunā sādhu sādhu pāpena dukkaraṃ.
Pāpaṃ pāpena sukaraṃ pāpamariyehi dukkaranti.
Dutiyabhāṇavāraṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 7 page 191-195.
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=383&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=383&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=383&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=383&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=383
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com