[430] Tena kho pana samayena sambahulā bhikkhū ajjhokāse
cīvarakammaṃ karonti . chabbaggiyā bhikkhū paṭivāte paṅgaṇe 2-
senāsanaṃ pappoṭesuṃ . bhikkhū rajena okiriyiṃsu 6- . ye te bhikkhū
@Footnote: 1 Ma. vāsaddo natthi. 2 Ma. aṅgaṇe. 3 Ma. Yu. okiriṃsu.
Appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi
nāma chabbaggiyā bhikkhū paṭivāte paṅgaṇe senāsanaṃ pappoṭessanti
bhikkhū rajena okiriyissantīti . athakho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhū paṭivāte
paṅgaṇe senāsanaṃ pappoṭenti bhikkhū rajena okiriyiṃsūti 3- .
Saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi
tenahi bhikkhave bhikkhūnaṃ senāsanavattaṃ paññāpessāmi yathā
bhikkhūhi senāsane sammā vattitabbaṃ.
[431] Yasmiṃ vihāre viharati sace so vihāro uklāpo hoti sace
ussahati sodhetabbo vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā
ekamantaṃ nikkhipitabbaṃ nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ
nikkhipitabbaṃ bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ
mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena
kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo pīṭhaṃ nīcaṃ
katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā
ekamantaṃ nikkhipitabbaṃ mañcapaṭipādakā nīharitvā ekamantaṃ
nikkhipitabbā kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo
apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhummattharaṇaṃ
yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ
@Footnote: 1 Ma. Yu. okiriṃsūti.
Sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ
ālokasandhikaṇṇabhāgā pamajjitabbā sace gerukaparikammakatā
bhitti kaṇṇakitā hoti coḷakaṃ temetvā piḷetvā pamajjitabbā
sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā
pīḷetvā pamajjitabbā sace akatā hoti bhūmi udakena
paripphositvā sammajjitabbā mā vihāro rajena ūhaññīti
saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ
{431.1} na bhikkhusāmantā senāsanaṃ pappoṭetabbaṃ na
vihārasāmantā senāsanaṃ pappoṭetabbaṃ na pānīyasāmantā
senāsanaṃ pappoṭetabbaṃ na paribhojanīyasāmantā senāsanaṃ
pappoṭetabbaṃ na paṭivāte paṅgaṇe senāsanaṃ pappoṭetabbaṃ
adhovāte senāsanaṃ pappoṭetabbaṃ
{431.2} bhummattharaṇaṃ ekamantaṃ otāpetvā sodhetvā
pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ
mañcapaṭipādakā ekamantaṃ otāpetvā pamajjitvā atiharitvā
yathāṭhāne ṭhapetabbā mañco ekamantaṃ otāpetvā sodhetvā
pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena
kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo pīṭhaṃ ekamantaṃ
otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena
asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ
paññāpetabbaṃ bhisibimbohanaṃ ekamantaṃ otāpetvā sodhetvā
Pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ
nisīdanapaccattharaṇaṃ ekamantaṃ otāpetvā sodhetvā pappoṭetvā
atiharitvā yathāpaññattaṃ paññāpetabbaṃ kheḷamallako ekamantaṃ
otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo
apassenaphalakaṃ ekamantaṃ otāpetvā pamajjitvā atiharitvā
yathāṭhāne ṭhapetabbaṃ pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena
ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ
vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca
anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena
ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ
vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ
{431.3} sace puratthimā sarakhā vātā vāyanti puratthimā
vātapānā thaketabbā sace pacchimā sarajā vātā vāyanti
pacchimā vātapānā thaketabbā sace uttarā sarajā vātā
vāyanti uttarā vātapānā thaketabbā sace dakkhiṇā sarajā
vātā vāyanti dakkhiṇā vātapānā thaketabbā sace sītakālo
hoti divā vātapānā vivaritabbā rattiṃ thaketabbā sace
uṇhakālo hoti divā vātapānā thaketabbā rattiṃ vivaritabbā
{431.4} sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ
sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo sace
Upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā
sace aggisālā uklāpā hoti aggisālā sammajjitabbā sace
vaccakuṭī 1- uklāpā hoti vaccakuṭī sammajjitabbā sace pānīyaṃ
na hoti pānīyaṃ upaṭṭhāpetabbaṃ sace paribhojanīyaṃ na hoti
paribhojanīyaṃ upaṭṭhāpetabbaṃ sace ācamanakumbhiyā udakaṃ na hoti
ācamanakumbhiyā udakaṃ āsiñcitabbaṃ
{431.5} sace vuḍḍhena saddhiṃ ekavihāre viharati na vuḍḍhaṃ
anāpucchā uddeso dātabbo na paripucchā dātabbā na sajjhāyo
kātabbo na dhammo bhāsitabbo na padīpo kātabbo na padīpo
vijjhāpetabbo na vātapānā vivaritabbā na vātapānā thaketabbā
sace vuḍḍhena saddhiṃ ekacaṅkame caṅkamati yena vuḍḍho tena
parivattitabbaṃ na ca vuḍḍho saṅghāṭikaṇṇena ghaṭṭetabbo
{431.6} idaṃ kho bhikkhave bhikkhūnaṃ senāsanavattaṃ yathā bhikkhūhi
senāsane sammā vattitabbanti.
The Pali Tipitaka in Roman Character Volume 7 page 235-239.
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=430&items=2
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=430&items=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=430&items=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=430&items=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=430
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com