ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1340]     Cattāri     kammāni     apalokanakammaṃ    ñattikammaṃ
ñattidutiyakammaṃ     ñatticatutthakammaṃ    .    imāni    cattāri    kammāni
katīhākārehi   vipajjanti   .   imāni  cattāri  kammāni  pañcahākārehi
vipajjanti   vatthuto   vā   ñattito   vā   anussāvanato   vā  sīmato
vā parisato vā.
     [1341]   Kathaṃ   vatthuto   kammāni   vipajjanti  .  sammukhākaraṇīyaṃ
kammaṃ   asammukhā   karoti   vatthuvipannaṃ   adhammakammaṃ   .  paṭipucchākaraṇīyaṃ
kammaṃ     appaṭipucchā     karoti     vatthuvipannaṃ     adhammakammaṃ    .
Paṭiññāya     karaṇīyaṃ     kammaṃ     appaṭiññāya    karoti    vatthuvipannaṃ
adhammakammaṃ    .    sativinayārahassa    amūḷhavinayaṃ    deti    vatthuvipannaṃ
adhammakammaṃ     .     amūḷhavinayārahassa    tassapāpiyasikākammaṃ    karoti
vatthuvipannaṃ    adhammakammaṃ    .   tassapāpiyasikākammārahassa   tajjanīyakammaṃ
karoti    vatthuvipannaṃ   adhammakammaṃ   .   tajjanīyakammārahassa   niyassakammaṃ
karoti   vatthuvipannaṃ   adhammakammaṃ   .   niyassakammārahassa  pabbājanīyakammaṃ
karoti      vatthuvipannaṃ     adhammakammaṃ     .     pabbājanīyakammārahassa
paṭisāraṇīyakammaṃ       karoti       vatthuvipannaṃ      adhammakammaṃ     .
Paṭisāraṇīyakammārahassa       ukkhepanīyakammaṃ      karoti      vatthuvipannaṃ
adhammakammaṃ    .    ukkhepanīyakammārahassa   parivāsaṃ   deti   vatthuvipannaṃ

--------------------------------------------------------------------------------------------- page539.

Adhammakammaṃ . parivāsārahaṃ mūlāya paṭikassati vatthuvipannaṃ adhammakammaṃ . mūlāya paṭikassanārahassa mānattaṃ deti vatthuvipannaṃ adhammakammaṃ . mānattārahaṃ abbheti vatthuvipannaṃ adhammakammaṃ . abbhānārahaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ . Anuposathe uposathaṃ karoti vatthuvipannaṃ adhammakammaṃ . apavāraṇāya pavāreti vatthuvipannaṃ adhammakammaṃ . evaṃ vatthuto kammāni vipajjanti. [1342] Kathaṃ ñattito kammāni vipajjanti . pañcahākārehi ñattito kammāni vipajjanti vatthuṃ na parāmasati saṅghaṃ na parāmasati puggalaṃ na parāmasati ñattiṃ na parāmasati pacchā vā ñattiṃ ṭhapeti . imehi pañcahākārehi ñattito kammāni vipajjanti. [1343] Kathaṃ anussāvanato kammāni vipajjanti . Pañcahākārehi anussāvanato kammāni vipajjanti vatthuṃ na parāmasati saṅghaṃ na parāmasati puggalaṃ na parāmasati sāvanaṃ hāpeti akāle vā sāveti . imehi pañcahākārehi anussāvanato kammāni vipajjanti. [1344] Kathaṃ sīmato kammāni vipajjanti . ekādasahākārehi sīmato kammāni vipajjanti atikhuddakaṃ sīmaṃ sammannati itimahatiṃ sīmaṃ sammannati khaṇḍanimittaṃ sīmaṃ sammannati chāyānimittaṃ

--------------------------------------------------------------------------------------------- page540.

Sīmaṃ sammannati animittaṃ sīmaṃ sammannati bahisīme ṭhito sīmaṃ sammannati nadiyā sīmaṃ sammannati samudde sīmaṃ sammannati jātassare sīmaṃ sammannati sīmāya sīmaṃ sambhindati sīmāya sīmaṃ ajjhottharati . imehi ekādasahākārehi sīmato kammāni vipajjanti. [1345] Kathaṃ parisato kammāni vipajjanti . dvādasahākārehi parisato kammāni vipajjanti catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā te anāgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā paṭikkosanti pañcavaggakaraṇe kamme .pe. dasavaggakaraṇe kamme .pe. vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā te anāgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā te āgatā honti

--------------------------------------------------------------------------------------------- page541.

Chandārahānaṃ chando āhaṭo hoti sammukhībhūtā paṭikkosanti . Imehi dvādasahākārehi parisato kammāni vipajjanti. [1346] Catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammappattā avasesā pakatattā chandārahā yassa saṅgho kammaṃ karoti so neva kammappatto napi chandāraho apica kammāraho . pañcavaggakaraṇe kamme pañca bhikkhū pakatattā kammappattā avasesā pakatattā chandārahā yassa saṅgho kammaṃ karoti so neva kammappatto napi chandāraho apica kammāraho . dasavaggakaraṇe kamme dasa bhikkhū pakatattā kammappattā avasesā pakatattā chandārahā yassa saṅgho kammaṃ karoti so neva kammappatto napi chandāraho apica kammāraho . Vīsativaggakaraṇe kamme vīsati bhikkhū pakatattā kammappattā avasesā pakatattā chandārahā yassa saṅgho kammaṃ karoti so neva kammappatto napi chandāraho apica kammāraho. [1347] Cattāri kammāni apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ . imāni cattāri kammāni katīhākārehi vipajjanti . imāni cattāri kammāni pañcahākārehi vipajjanti vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā. [1348] Kathaṃ vatthuto kammāni vipajjanti . paṇḍakaṃ

--------------------------------------------------------------------------------------------- page542.

Upasampādeti vatthuvipannaṃ adhammakammaṃ . theyyasaṃvāsakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ . titthiyapakkantakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ . tiracchānagataṃ upasampādeti vatthuvipannaṃ adhammakammaṃ . mātughātakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ . Pitughātakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ . arahantaghātakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ . bhikkhunīdūsakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ . saṅghabhedakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ . lohituppādakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ . ubhatobyañjanakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ . ūnavīsativassaṃ puggalaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ. Evaṃ vatthuto kammāni vipajjanti. [1349] Kathaṃ ñattito kammāni vipajjanti . pañcahākārehi ñattito kammāni vipajjanti vatthuṃ na parāmasati saṅghaṃ na parāmasati puggalaṃ na parāmasati ñattiṃ na parāmasati pacchā vā ñattiṃ ṭhapeti . imehi pañcahākārehi ñattito kammāni vipajjanti. [1350] Kathaṃ anussāvanato kammāni vipajjanti . Pañcahākārehi anussāvanato kammāni vipajjanti vatthuṃ na parāmasati saṅghaṃ na parāmasati puggalaṃ na parāmasati sāvanaṃ hāpeti akāle vā sāveti . imehi pañcahākārehi anussāvanato

--------------------------------------------------------------------------------------------- page543.

Kammāni vipajjanti. [1351] Kathaṃ sīmato kammāni vipajjanti . ekādasahākārehi sīmato kammāni vipajjanti atikhuddakaṃ sīmaṃ sammannati atimahatiṃ sīmaṃ sammannati khaṇḍanimittaṃ sīmaṃ sammannati chāyānimittaṃ sīmaṃ sammannati animittaṃ sīmaṃ sammannati bahisīme ṭhito sīmaṃ sammannati nadiyā sīmaṃ sammannati samudde sīmaṃ sammannati jātassare sīmaṃ sammannati sīmāya sīmaṃ sambhindati sīmāya sīmaṃ ajjhottharati. Imehi ekādasahākārehi sīmato kammāni vipajjanti. [1352] Kathaṃ parisato kammāni vipajjanti . dvādasahākārehi parisato kammāni vipajjanti catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā te anāgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā paṭikkosanti pañcavaggakaraṇe kamme .pe. dasavaggakaraṇe kamme .pe. Vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā te anāgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā

--------------------------------------------------------------------------------------------- page544.

Te āgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā paṭikkosanti . imehi dvādasahākārehi parisato kammāni vipajjanti. [1353] Apalokanakammaṃ kati ṭhānāni gacchati ñattikammaṃ kati ṭhānāni gacchati ñattidutiyakammaṃ kati ṭhānāni gacchati ñatticatutthakammaṃ kati ṭhānāni gacchati . apalokanakammaṃ pañca ṭhānāni gacchati ñattikammaṃ nava ṭhānāni gacchati ñattidutiyakammaṃ satta ṭhānāni gacchati ñatticatutthakammaṃ satta ṭhānāni gacchati. [1354] Apalokanakammaṃ katamāni pañca ṭhānāni gacchati . Osāraṇaṃ nissāraṇaṃ bhaṇḍukammaṃ brahmadaṇḍaṃ kammalakkhaṇaññeva pañcamaṃ. Apalokanakammaṃ imāni pañca ṭhānāni gacchati. [1355] Ñattikammaṃ katamāni nava ṭhānāni gacchati . osāraṇaṃ nissāraṇaṃ uposathaṃ pavāraṇaṃ sammatiṃ dānaṃ paṭiggahaṃ paccukkaḍḍhanaṃ kammalakkhaṇaññeva navamaṃ . ñattikammaṃ imāni nava ṭhānāni gacchati. [1356] Ñattidutiyakammaṃ katamāni satta ṭhānāni gacchati . Osāraṇaṃ nissāraṇaṃ sammatiṃ dānaṃ uddharaṇaṃ desanaṃ kammalakkhaṇaññeva sattamaṃ. Ñattidutiyakammaṃ imāni satta ṭhānāni gacchati.

--------------------------------------------------------------------------------------------- page545.

[1357] Ñatticatutthakammaṃ katamāni satta ṭhānāni gacchati . Osāraṇaṃ nissāraṇaṃ sammatiṃ dānaṃ niggahaṃ samanubhāsanaṃ kammalakkhaṇaññeva sattamaṃ. Ñatticatutthakammaṃ imāni satta ṭhānāni gacchati. [1358] Catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammappattā avasesā pakatattā chandārahā yassa saṅgho kammaṃ karoti so neva kammappatto napi chandāraho apica kammāraho . pañcavaggakaraṇe kamme .pe. dasavaggakaraṇe kamme .pe. vīsativaggakaraṇe kamme vīsati bhikkhū pakatattā kammappattā avasesā pakatattā chandārahā yassa saṅgho kammaṃ karoti so neva kammappatto napi chandāraho apica kammāraho. Kammavaggo niṭṭhito paṭhamo.


             The Pali Tipitaka in Roman Character Volume 8 page 538-545. http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=1340&items=19&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=1340&items=19&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1340&items=19&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1340&items=19&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1340              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12305              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12305              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :