![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Andhakāravaggassa pañcamasikkhāpadaṃ [197] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarā bhikkhunī aññatarassa kulassa kulupikā hoti niccabhattikā . athakho sā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya 4- yena taṃ kulaṃ tenupasaṅkami upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkāmi . tassa kulassa dāsī gharaṃ sammajjantī taṃ āsanaṃ bhājanantarikāya pakkhipi . manussā taṃ āsanaṃ apassantā taṃ bhikkhuniṃ @Footnote: 1 Ma. Yu. dutiyikaṃpi. 2 Ma. yo koci. 3 dutiyo. 4 Ma. Yu. pattacīvaraṃ ādāya. Etadavocuṃ kahantaṃ ayye āsananti . nāhantaṃ āvuso āsanaṃ passāmīti . dehayye 1- taṃ āsananti paribhāsitvā niccabhattaṃ pacchindiṃsu . athakho te manussā gharaṃ sodhentā taṃ āsanaṃ bhājanantarikāya passitvā taṃ bhikkhuniṃ khamāpetvā niccabhattaṃ paṭṭhapesuṃ. {197.1} Athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamissatīti .pe. saccaṃ kira bhikkhave bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamatīti 2- . Saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {197.2} yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkameyya pācittiyanti. [198] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . purebhattaṃ nāma aruṇuggamanaṃ 3- upādāya yāva majjhantikā . kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ . upasaṅkamitvāti tattha gantvā . @Footnote: 1 Ma. Yu. dethayye 2 Ma. Yu. pakkāmīti. 3 Yu. aruṇuggaṃ. Āsanaṃ nāma pallaṅkassa okāso vuccati . nisīditvāti tasmiṃ nisīditvā . sāmike anāpucchā pakkameyyāti yo tasmiṃ kule manusso sāmiko dātuṃ 1- taṃ anāpucchā . anovassikaṃ 2- atikkamantiyā 3- āpatti pācittiyassa . ajjhokāse upacāraṃ atikkamantiyā āpatti pācittiyassa. [199] Anāpucchite anāpucchitasaññā pakkamati āpatti pācittiyassa . anāpucchite vematikā pakkamati āpatti pācittiyassa. Anāpucchite āpucchitasaññā pakkamati āpatti pācittiyassa . Pallaṅkassa anokāse āpatti dukkaṭassa . āpucchite anāpucchitasaññā āpatti dukkaṭassa . āpucchite vematikā āpatti dukkaṭassa. Āpucchite āpucchitasaññā anāpatti. [200] Anāpatti āpucchā gacchati asaṃhārime gilānāya āpadāsu ummattikāya ādikammikāyāti. ---------The Pali Tipitaka in Roman Character Volume 3 page 118-120. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2357 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2357 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=197&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=43 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=197 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11412 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11412 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]