![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Ārāmavaggassa pañcamasikkhāpadaṃ [346] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarā bhikkhunī sāvatthiyaṃ aññatarissā visikhāya piṇḍāya caramānā yena aññataraṃ kulaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho te manussā taṃ bhikkhuniṃ bhojetvā etadavocuṃ aññāpi ayye bhikkhuniyo āgacchantūti. {346.1} Athakho sā bhikkhunī kathaṃ 1- aññā bhikkhuniyo nāgaccheyyunti bhikkhuniyo upasaṅkamitvā etadavoca amukasmiṃ ayye okāse vālā sunakhā caṇḍo balibaddo cikkhallo okāso mā kho tattha agamitthāti . aññatarāpi bhikkhunī tassā visikhāya piṇḍāya caramānā yena taṃ kulaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho te manussā taṃ bhikkhuniṃ bhojetvā etadavocuṃ kissa ayye bhikkhuniyo na āgacchantīti. Athakho sā bhikkhunī tesaṃ manussānaṃ etamatthaṃ ārocesi . @Footnote: 1 Ma. Yu. kathaṃ hi nāma. Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī kulaṃ maccharāyissatīti .pe. saccaṃ kira bhikkhave bhikkhunī kulaṃ maccharāyatīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī kulaṃ maccharāyissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {346.2} yā pana bhikkhunī kulamaccharinī assa pācittiyanti. [347] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ . maccharinī assāti kathaṃ bhikkhuniyo nāgaccheyyunti bhikkhunīnaṃ santike kulassa avaṇṇaṃ bhāsati āpatti pācittiyassa . kulassa vā santike bhikkhunīnaṃ avaṇṇaṃ bhāsati āpatti pācittiyassa. [348] Anāpatti [1]- na maccharāyantī santaṃyeva ādīnavaṃ ācikkhati ummattikāya ādikammikāyāti. --------The Pali Tipitaka in Roman Character Volume 3 page 188-189. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3797 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3797 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=346&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=83 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=346 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11696 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11696 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]