![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[131] Tena kho pana samayena sambahulā bhikkhuniyo sāketā sāvatthiṃ addhānamaggapaṭipannā honti . antarāmagge corā nikkhamitvā ekaccā bhikkhuniyo acchindiṃsu ekaccā bhikkhuniyo dūsesuṃ . sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuṃ. Ekacce corā palāyiṃsu . ye te palāyiṃsu te bhikkhūsu pabbajiṃsu. Ye te gahitā te vadhāya onīyanti . addasaṃsu kho te [2]- pabbajitā te core vadhāya onīyamāne disvāna evamāhaṃsu sādhu kho mayaṃ palāyimhā sacajja mayaṃ gayheyyāma mayampi evameva haññeyyāmāti . bhikkhū evamāhaṃsu kiṃ pana tumhe āvuso akatthāti . athakho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ . Bhikkhū bhagavato etamatthaṃ ārocesuṃ . bhikkhunīdūsako @Footnote: 1 Ma. Yu. sacā ca. ito paraṃ īdisameva . 2 Ma. palāyitvā. Bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabbo . saṅghabhedako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabbo . lohituppādako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti.The Pali Tipitaka in Roman Character Volume 4 page 179-180. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3685 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3685 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=131&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=46 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=131 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2049 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2049 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]