![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[146] Vinayamhi mahatthesu pesalānaṃ sukhāvahe niggahānañca 2- pāpicche lajjīnaṃ paggahesu ca sāsanādhāraṇe ceva sabbaññujinagocare anaññavisaye kheme supaññatte asaṃsaye khandhake vinaye ceva parivāre ca mātike yathātthakārī 3- kusalo paṭipajjati yoniso. Yo gavaṃ na vijānāti na so rakkhati gogaṇaṃ @Footnote: 1 Sī. paṭinissajetaṃ . 2 niggahānanti niggahakaraṇesūti vimativinodanī. @Yu. niggahe ca pāpicchānaṃ . 3 Yu. yathatthakārī. Evaṃ sīlaṃ ajānanto kiṃ so rakkheyya saṃvaraṃ. Pamuṭṭhamhi ca suttante abhidhamme ca tāvade vinaye avinaṭṭhamhi puna tiṭṭhati sāsanaṃ. Tasmā saṅgāhanāhetu 1- uddānaṃ anupubbaso pavakkhāmi yathāñāṇaṃ 2- suṇātha 3- mama bhāsato. Vatthu nidānaṃ āpatti 4- nayā peyyālameva ca dukkarantaṃ asesetuṃ nayato taṃ 5- vijānathāti. Bodhi rājāyatanañca 6- ajapālo sahampati brahmāḷāro uddako ca 7- bhikkhu ca upako isi. Koṇḍañño bhaddiyo vappo 8- mahānāmo ca assaji yaso cattāri paññāla 9- sabbe pesesi so disā vatthu 10- mārehi tiṃsā ca uruvelantayo jaṭī agyāgāraṃ mahārājā sakko brahmā ca kevalā 11- paṃsukūlaṃ pokkharaṇī silā ca kakudho silā @Footnote: 1 Ma. ...hetuṃ . 2 Sī. Ma. yathāñāyaṃ . 3 Sī. suṇotha. @4 Sī. vatthuṃ nidānaṃ āpattiṃ. 5 Sī. naṃ . 6 Sī. bodhi rājāyatanaṃ. @Yu. bodhi ca rājāyatanaṃ . 7 Sī. brahmā āḷāro @uddo ca. Yu. brahmā āḷāro uddako. 8 Ma. Yu. Rā. koṇḍañño @vappo bhaddiyo . 9 Sī. yaso cattārapaññāsa. Ma. Yu. yaso cattāro @paññāsaṃ. 10 Ma. Yu. Rā. vatthuṃ . 11 Sī. Ma. Rā. kevalo. Jambu ambo ca āmaṇḍo 1- pāripupphañca 2- āhari phāliyantu ujjalantu vijjhāyantu ca kassapa nimujjanti mukhī megho gayā laṭṭhī ca māgadho upatisso kolito ca abhiññātā ca pabbajuṃ 3- dunnivatthā paṇāmanā kiso lūkho ca brāhmaṇo anācāraṃ ācarati udaraṃ māṇavo gaṇo vassaṃ bālehi pakkanto dasa vassāni nissayo na vattanti paṇāmetuṃ bālā passiddhi pañca cha yo so añño ca naggo ca acchinnaṃ jaṭi sākiyo magadhesu pañca ābādhā bhaṭo coro aṅguli 4- māgadho ca anuññāsi kārā likhi kasāhato lakkhaṇā iṇadāso 5- ca bhaṇḍuko upali 6- ahi saddhaṃ kulaṃ kaṇṭako ca āhundrikameva ca vatthusmiṃ dārako sikkhā viharanti ca kinnukho sabbaṃ mukhaṃ upajjhāye apalāḷanakaṇṭako. Paṇḍako theyyapakkanto ahi ca mātari pitā arahantabhikkhunībhedā ruhirena ca byañjanaṃ anupajjhāyasaṅghena gaṇapaṇḍakapattako @Footnote: 1 Ma. āmalo. Yu. āmalako . 2 Yu. pārichattapupphaṃ. 3 Ma. Yu. Rā. pabbajjaṃ. @4 Sī. eko rājā aṅguli. Ma. eko rājā ca aṅguli. Yu. Rā. eko coro @ca aṅguli . 5 Ma. iṇā dāso ca . 6 Yu. upāli. Acīvaraṃ tadubhayaṃ yācitenapi ye tayo hatthā pādā hatthapādā kaṇṇā nāsā tadūbhayaṃ aṅguli aḷakaṇḍaraṃ phaṇaṃ khujjañca vāmanaṃ galagaṇḍī 1- lakkhaṇā ca 2- kasā likhitasīpadī pāpaparisadūsī ca 3- kāṇakuṇī 4- tatheva ca khañjapakkhahatañceva 5- sañchinnairiyāpathaṃ 6- jarāndhamūgabadhiraṃ andhamūgañca yaṃ tahiṃ andhabadhiraṃ yaṃ vuttaṃ mūgabadhirameva ca andhamūgabadhirañca alajjīnañca nissayaṃ vatthabbañca tathāddhānaṃ 7- yācamānena pekkhanā āgacchatu 8- vivādenti ekupajjhena 9- kassapo dissanti upasampannā ābādhehi ca pīḷitā ananusiṭṭhā vitthanti tattheva anusāsanā saṅghepica atho bālo 10- asammato 11- ca ekato ullumpatupasampadā nissayo ekato tayoti imasmiṃ khandhake vatthu ekasataṃ dvāsattati. Mahākhandhake uddānaṃ niṭṭhitaṃ. @Footnote: 1 Yu. galagaṇḍi . 2 Ma. ceva . 3 Yu. Rā. pāpaparisadūsañca. @4 Yu. kāṇakuṇiṃ. 5 Sī. khañjaṃ pakkhahataṃ yaṃ hi . 6 Ma. Yu. sacchinna.... @7 Sī. kathāddhānaṃ. Yu. kataddhānaṃ . 8 Ma. Yu. āgacchantaṃ. @9 Ma. Yu. ekupajjhāyena . 10 Ma. bālā. 11 Ma. asammatā.The Pali Tipitaka in Roman Character Volume 4 page 197-200. https://84000.org/tipitaka/read/roman_read.php?B=4&A=4061 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=4061 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=146&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=52 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]