ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page253.

Upāsakavaggo dutiyo ------------ paṭhamaṃ kasisuttaṃ [671] Evamme sutaṃ ekaṃ samayaṃ bhagavā magadhesu viharati dakkhiṇāgirismiṃ ekanālāyaṃ brāhmaṇagāme . tena kho pana samayena kasibhāradvājassa brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle. [672] Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kasibhāradvājassa brāhmaṇassa kammanto tenupasaṅkami . Tena kho pana samayena kasibhāradvājassa brāhmaṇassa parivesanā vattati . atha kho bhagavā yena parivesanā tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi . addasā kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ disvāna bhagavantaṃ etadavoca ahaṃ kho samaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhuñjāmi tvampi samaṇa kasa ca vapassu ca kasitvā ca vapitvā ca bhuñjassūti. Ahampi kho brāhmaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhuñjāmīti . na kho pana mayaṃ passāma bhoto gotamassa yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balibadde vā atha ca

--------------------------------------------------------------------------------------------- page254.

Pana bhavaṃ gotamo evamāha ahampi kho brāhmaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhuñjāmīti. [673] Atha kho kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi kassako paṭijānāsi na ca passāmi te kasiṃ kassako pucchito brūhi kathaṃ jānemu taṃ kasinti. [674] Saddhā bījaṃ tapo vuṭṭhi paññā me yuganaṅgalaṃ hiri īsā mano yottaṃ sati me phālapācanaṃ kāyagutto vacīgutto āhāre udare yato saccaṃ karomi niddānaṃ soraccaṃ me pamocanaṃ viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ gacchati anivattantaṃ yattha gantvā na socati evamesā kasī kaṭṭhā sā hoti amatapphalā etaṃ kasiṃ kasitvāna sabbadukkhā pamuccatīti. Bhuñjatu bhavaṃ gotamo kassako bhavaṃ yañhi bhavaṃ gotamo amatapphalaṃpi 1- kasatīti. [675] Gāthābhigītaṃ me abhojaneyyaṃ sampassataṃ brāhmaṇa esa 2- dhammo gāthābhigītaṃ panudanti buddhā dhamme sati brāhmaṇa vutti resā @Footnote: 1 Ma. Yu. etthantare kasiṃ iti dissati. 2 nesa.

--------------------------------------------------------------------------------------------- page255.

Aññena ca kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ annena pānena upaṭṭhahassu khettañhi taṃ puññapekkhassa hotīti. [676] Evaṃ vutte kasibhāradvājo brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. Ajjatagge pāṇupetaṃ saraṇaṅgatanti.


             The Pali Tipitaka in Roman Character Volume 15 page 253-255. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4930&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4930&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=671&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=197              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=671              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5970              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5970              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]