ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page395.

Chaṭṭhasikkhāpadaṃ [604] Tena samayena buddho bhagavā bhaggesu viharati susumāragire bhesakalāvane migadāye . tena kho pana samayena bhikkhū hemantike māse aññataraṃ mahantaṃ susirakaṭṭhaṃ jotiṃ samādahitvā visibbesuṃ . Tasmiṃ ca susire kaṇhasappo agginā santatto nikkhamitvā bhikkhū paripātesi . bhikkhū tahiṃ tahiṃ padhāviṃsu . Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū jotiṃ samādahitvā visibbessantīti .pe. saccaṃ kira bhikkhave bhikkhū jotiṃ samādahitvā visibbentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā jotiṃ samādahitvā visibbessanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {604.1} yo pana bhikkhu visīvanāpekkho 1- jotiṃ samādaheyya vā samādahāpeyya vā pācittiyanti. {604.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [605] Tena kho pana samayena bhikkhū gilānā honti . Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ kaccāvuso khamanīyaṃ kacci yāpanīyanti . pubbe mayaṃ āvuso jotiṃ samādahitvā visibbema @Footnote: 1 Ma. Yu. visibbanāpekkho. evamuparipi.

--------------------------------------------------------------------------------------------- page396.

Tena no phāsu hoti idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na visibbema tena no na phāsu hotīti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave gilānena bhikkhunā jotiṃ samādahitvā vā samādahāpetvā vā visibbetuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {605.1} yo pana bhikkhu agilāno visīvanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā pācittiyanti. {605.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [606] Tena kho pana samayena bhikkhū padīpepi jotikepi jantāgharepi kukkuccāyanti 1- . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave tathārūpapaccayā jotiṃ samādahituṃ samādahāpetuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {606.1} yo pana bhikkhu agilāno visīvanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā aññatra tathārūpapaccayā pācittiyanti. [607] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . agilāno nāma yassa vinā agginā phāsu hoti . gilāno nāma yassa vinā agginā na phāsu hoti. Visīvanāpekkhoti tappitukāmo . joti nāma aggi vuccati. Samādaheyyāti sayaṃ samādahati āpatti pācittiyassa. @Footnote: 1 Yu. tena kho pana samayena bhikkhū na padīpesuṃ jotikepi jantāgharepi kukkuccāyantā.

--------------------------------------------------------------------------------------------- page397.

{607.1} Samādahāpeyyāti aññaṃ āṇāpeti āpatti pācittiyassa. Sakiṃ āṇatto bahukaṃpi samādahati āpatti pācittiyassa. {607.2} Aññatra tathārūpapaccayāti ṭhapetvā tathārūpapaccayaṃ. [608] Agilāno agilānasaññī visīvanāpekkho jotiṃ samādahati vā samādahāpeti vā aññatra tathārūpapaccayā āpatti pācittiyassa . agilāno vematiko visīvanāpekkho jotiṃ samādahati vā samādahāpeti vā aññatra tathārūpapaccayā āpatti pācittiyassa . Agilāno gilānasaññī visīvanāpekkho jotiṃ samādahati vā samādahāpeti vā aññatra tathārūpapaccayā āpatti pācittiyassa . paṭilātaṃ ukkhipati āpatti dukkaṭassa . gilāno agilānasaññī āpatti dukkaṭassa . gilāno vematiko āpatti dukkaṭassa . gilāno gilānasaññī anāpatti. [609] Anāpatti gilānassa aññena kataṃ visibbeti vītacchitaṅgāraṃ 1- visibbeti padīpepi 2- jotikepi 3- jantāgharepi 4- tathārūpapaccayā āpadāsu ummattakassa ādikammikassāti. Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. vītaccitaṅgāraṃ . 2-3-4 Ma. pisaddo natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 395-397. https://84000.org/tipitaka/read/roman_read.php?B=2&A=7100&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=7100&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=604&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=92              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=604              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9582              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9582              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]