ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page502.

Chaṭṭhasikkhāpadaṃ [759] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū mañcaṃpi pīṭhaṃpi tūlonaddhaṃ kārāpenti . manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā mañcaṃpi pīṭhaṃpi tūlonaddhaṃ kārāpessanti seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū mañcaṃpi pīṭhaṃpi tūlonaddhaṃ kārāpessantīti .pe. saccaṃ kira tumhe bhikkhave mañcaṃpi pīṭhaṃpi tūlonaddhaṃ kārāpethāti. Saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā mañcaṃpi pīṭhaṃpi tūlonaddhaṃ kārāpessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {759.1} yo pana bhikkhu mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpeyya uddālanakaṃ pācittiyanti. [760] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . mañco nāma cattāro mañcā masārako bundikābaddho kuḷirapādako āhaccapādako .

--------------------------------------------------------------------------------------------- page503.

Pīṭhaṃ nāma cattāri pīṭhāni masārakaṃ bundikābaddhaṃ kuḷirapādakaṃ āhaccapādakaṃ . tūlaṃ nāma tīṇi tūlāni rukkhatūlaṃ latātūlaṃ potakītūlaṃ . kārāpeyyāti karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena uddāletvā pācittiyaṃ desetabbaṃ. [761] Attanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . attanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa . aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa. [762] Anāpatti āyoge kāyabandhanena aṃsabaddhake pattatthavikāya parissāvane bimbohanaṃ karoti aññena kataṃ paṭilabhitvā uddāletvā paribhuñjati ummattakassa ādikammikassāti. Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 502-503. https://84000.org/tipitaka/read/roman_read.php?B=2&A=9057&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=9057&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=759&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=124              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=759              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10245              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10245              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]