![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[65] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ @Footnote: 1 Po. Ma. pubbadevatāti. 2 Ma. sakkareyya ca. Katame cattāro rūpappamāṇo rūpappasanno ghosappamāṇo ghosappasanno lūkhappamāṇo lūkhappasanno dhammappamāṇo dhammappasanno ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. Ye 1- ca rūpena pāmiṃsu ye ca ghosena anvagū chandarāgavasūpetā na 2- te jānanti tañjanaṃ ajjhattañca na jānāti bahiddhā ca na passati samantāvaraṇo bālo sa ve ghosena vuyhati. Ajjhattañca na jānāti bahiddhā ca vipassati bahiddhā phaladassāvī sopi ghosena vuyhati. Ajjhattañca pajānāti bahiddhā ca vipassati (evaṃ) vinīvaraṇadassāvī na so ghosena vuyhatīti.The Pali Tipitaka in Roman Character Volume 21 page 92-93. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1944 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1944 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=65&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=65 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=65 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8204 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8204 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]